Tuesday, December 28, 2010

Gheranda Samhita Sanskrit

Gheranda Samhita Sanskrit and Diacritics

प्रथम उपदेश
prathama upadeśa

आदीश्वराय प्रणनामि तस्मै येनोपदिष्टा हठयोगविद्या।
विराजते प्रोन्नतराजयोगम् आरोढुम् इच्छोर् अधिरोहिणीव
ādīśvarāya praṇanāmi tasmai yenopadiṣṭā haṭhayogavidyā |
virājate pronnatarājayogam āroḍhum icchor adhirohiṇīva 

एकदा चण्डकापालिर् गत्वा घेरण्डकुट्टिरम्।
प्रणम्य विनयाद् भक्त्या घेरण्डं परिपृच्छ्हति॥ १॥ १॥
ekadā caṇḍakāpālir gatvā gheraṇḍakuṭṭiram |
praṇamya vinayād bhaktyā gheraṇḍaṁ paripṛcchhati || 1 || 1 ||

चण्डकापालिर् उवाच घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम्।
इदानीं श्रोतुम् इच्छामि योगेश्वर वद प्रभो॥ १॥ २॥
caṇḍakāpālir uvāca ghaṭasthayogaṁ yogeśa tattvajñānasya kāraṇam |
idānīṁ śrotum icchāmi yogeśvara vada prabho || 1 || 2 ||

घेरण्ड उवाच
साधु साधु महाबाहो यन् मां त्वं परिपृच्छसि।
कथयामि हि ते तत्त्वं सावधानोऽवधारय॥ १॥ ३॥
gheraṇḍa uvāca
sādhu sādhu mahābāho yan māṁ tvaṁ paripṛcchasi |
kathayāmi hi te tattvaṁ sāvadhāno'vadhāraya || 1 || 3 ||

नास्ति मायासमः पाशो नास्ति योगात् परं बलम्।
न हि ज्ञानात् परो बन्धुर् नाहंकारात् परो रिपुः॥ १॥ ४॥
nāsti māyāsamaḥ pāśo nāsti yogāt paraṁ balam |
na hi jñānāt paro bandhur nāhaṁkārāt paro ripuḥ || 1 || 4 ||


अभ्यासात् कादिवर्णादेर् यथा शास्त्राणि बोधयेत्।
तथा योगं समासाद्य तत्त्वज्ञानं च लभ्यते॥ १॥ ५॥
abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet |
tathā yogaṁ samāsādya tattvajñānaṁ ca labhyate || 1 || 5 ||

सुकृतैर् दुष्कृतैः कार्यैर् जायते प्राणिनां घटः।
घटाद् उत्पद्यते कर्म घटयन्त्रं यथा भ्रमेत्॥ १॥ ६॥
sukṛtair duṣkṛtaiḥ kāryair jāyate prāṇināṁ ghaṭaḥ |
ghaṭād utpadyate karma ghaṭayantraṁ yathā bhramet || 1 || 6 ||

ऊर्ध्वाधो भ्रमते यद्वद् घटयन्त्रं गवां वशात्।
तद्वत् कर्मवशाज् जीवो भ्रमते जन्ममृत्युना॥ १॥ ७॥
ūrdhvādho bhramate yadvad ghaṭayantraṁ gavāṁ vaśāt |
tadvat karmavaśāj jīvo bhramate janmamṛtyunā || 1 || 7 ||

आमकुम्भ इवाम्भःस्थो जीर्यमाणः सदा घटः।
योगानलेन संदह्य घटशुद्धिं समाचरेत्॥ १॥ ८॥
āmakumbha ivāmbhaḥstho jīryamāṇaḥ sadā ghaṭaḥ |
yogānalena saṁdahya ghaṭaśuddhiṁ samācaret || 1 || 8 ||

शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम्।
प्रत्यक्षं च निर्लिप्तं च घतस्थं सप्तसाधनम्॥ १॥ ९॥
śodhanaṁ dṛḍhatā caiva sthairyaṁ dhairyaṁ ca lāghavam |
pratyakṣaṁ ca nirliptaṁ ca ghatasthaṁ saptasādhanam || 1 || 9 ||

षट्कर्मणा शोधनं च आसनेन भवेद् दृढम्।
मुद्रया स्थिरता चैव प्रत्याहारेण धैर्यता॥ १॥ १०॥
ṣaṭkarmaṇā śodhanaṁ ca āsanena bhaved dṛḍham |
mudrayā sthiratā caiva pratyāhāreṇa dhairyatā || 1 || 10 ||

प्राणायामाल् लाघवं च ध्यानात् प्रत्यक्षम् आत्मनि।
समाधिना निर्लिप्तं च मुक्तिर् एव न संशयः॥ १॥ ११॥
prāṇāyāmāl lāghavaṁ ca dhyānāt pratyakṣam ātmani |
samādhinā nirliptaṁ ca muktir eva na saṁśayaḥ || 1 || 11 ||

धौतिर् वस्तिस् तथा नेतिर् लौलिकी त्राटकं तथा।
कपालभातिश् चैतानि षट्कर्माणि समाचरेत्॥ १॥ १२॥
dhautir vastis tathā netir laulikī trāṭakaṁ tathā |
kapālabhātiś caitāni ṣaṭkarmāṇi samācaret || 1 || 12 ||

अन्तर्धौतिर् दन्तधौतिर् हृद्धौतिर् मूलशोधनम्।
धौत्यश् चतुर्विधा प्रोक्ता घटं कुर्वन्ति निर्मलम्॥ १॥ १३॥
antardhautir dantadhautir hṛddhautir mūlaśodhanam |
dhautyaś caturvidhā proktā ghaṭaṁ kurvanti nirmalam || 1 || 13 ||

वातसारं वारिसारं वह्निसारं बहिष्कृतम्।
घटस्य निर्मलार्थाय ह्य् अन्तर्धौतिश् चतुर्विधा॥ १॥ १४॥
vātasāraṁ vārisāraṁ vahnisāraṁ bahiṣkṛtam |
ghaṭasya nirmalārthāya hy antardhautiś caturvidhā || 1 || 14 ||

काकचञ्चूवद् आस्येन पिबेद् वायुं शनैः शनैः।
चालयेद् उदरं पश्चाद् वर्त्मना रेचयेच् छनैः॥ १॥ १५॥
kākacañcūvad āsyena pibed vāyuṁ śanaiḥ śanaiḥ |
cālayed udaraṁ paścād vartmanā recayec chanaiḥ || 1 || 15 ||

वातसारं परं गोप्यं देहनिर्मलकारकम्।
सर्वरोगक्षयकरं देहानलविवर्धकम्॥ १॥ १६॥
vātasāraṁ paraṁ gopyaṁ dehanirmalakārakam |
sarvarogakṣayakaraṁ dehānalavivardhakam || 1 || 16 ||

आकण्ठं पूरयेद् वारि वक्त्रेण च पिबेच् छनैः।
चालयेद् उदरेणैव चोदराद् रेचयेद् अधः॥ १॥ १७॥
ākaṇṭhaṁ pūrayed vāri vaktreṇa ca pibec chanaiḥ |
cālayed udareṇaiva codarād recayed adhaḥ || 1 || 17 ||

वारिसारं परं गोप्यं देहनिर्मलकारकम्।
साधयेद् यः प्रयत्नेन देवदेहं प्रपद्यते॥ १॥ १८॥
vārisāraṁ paraṁ gopyaṁ dehanirmalakārakam |
sādhayed yaḥ prayatnena devadehaṁ prapadyate || 1 || 18 ||

वारिसारं परां धौतिं साधयेद् यः प्रयत्नतः।
मलदेहं शोधयित्वा देवदेहं प्रपद्यते॥ १॥ १९॥
vārisāraṁ parāṁ dhautiṁ sādhayed yaḥ prayatnataḥ |
maladehaṁ śodhayitvā devadehaṁ prapadyate || 1 || 19 ||

नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत्।
उदरामयजं त्यक्त्वा जाठराग्निं विवर्धयेत्।
वह्निसारम् इयं धौतिर् योगिनां योगसिद्धिदा॥ १॥ २०॥
nābhigranthiṁ merupṛṣṭhe śatavāraṁ ca kārayet |
udarāmayajaṁ tyaktvā jāṭharāgniṁ vivardhayet |
vahnisāram iyaṁ dhautir yogināṁ yogasiddhidā || 1 || 20 ||

एषा धौतिः परा गोप्या न प्रकाश्या कदाचन।
केवलं धौतिमात्रेण देवदेहो भवेद् ध्रुवम्॥ १॥ २१॥
eṣā dhautiḥ parā gopyā na prakāśyā kadācana |
kevalaṁ dhautimātreṇa devadeho bhaved dhruvam || 1 || 21 ||

काकीमुद्रां साधयित्वा पूरयेद् उदरं महत्।
धारयेद् अर्धयामं तु चालयेद् अधवर्त्मना।
एषा धौतिः परा गोप्या न प्रकाश्या कदाचन॥ १॥ २२॥
kākīmudrāṁ sādhayitvā pūrayed udaraṁ mahat |
dhārayed ardhayāmaṁ tu cālayed adhavartmanā |
eṣā dhautiḥ parā gopyā na prakāśyā kadācana || 1 || 22 ||

नाभिमग्नजले स्थित्वा शक्तिनाडीं विमर्जयेत्।
काराभ्यां क्षालयेन् नाडीं यावन् मलविसर्जनम्॥ १॥ २३॥
nābhimagnajale sthitvā śaktināḍīṁ vimarjayet |
kārābhyāṁ kṣālayen nāḍīṁ yāvan malavisarjanam || 1 || 23 ||

तावत् प्रक्षाल्य नाडीं च उदरे वेशयेत् पुनः।
इदं प्रक्षालनं गोप्यं देवानाम् अपि दुर्लभम्।
केवलं धौतिमात्रेण देवदेहो भवेद् ध्रुवम्॥ १॥ २४॥
tāvat prakṣālya nāḍīṁ ca udare veśayet punaḥ |
idaṁ prakṣālanaṁ gopyaṁ devānām api durlabham |
kevalaṁ dhautimātreṇa devadeho bhaved dhruvam || 1 || 24 ||

याम् आर्धधारणाशक्तिं यावन् न साधयेन् नरः।
बहिष्कृतं महाधौती तावन् नैव तु जायते॥ १॥ २५॥
yām ārdhadhāraṇāśaktiṁ yāvan na sādhayen naraḥ |
bahiṣkṛtaṁ mahādhautī tāvan naiva tu jāyate || 1 || 25 ||

दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः।
कपालरन्ध्रं पञ्चेति दन्तधौतिर्विधीयते॥ १॥ २६॥
dantamūlaṁ jihvāmūlaṁ randhraṁ ca karṇayugmayoḥ |
kapālarandhraṁ pañceti dantadhautirvidhīyate || 1 || 26 ||

खदिरेण रसेनाथ मृत्तिकया च शुद्धया।
मार्जयेद् दन्तमूलं च यावत् किल्बिषम् आहरेत्॥ १॥ २७॥
khadireṇa rasenātha mṛttikayā ca śuddhayā |
mārjayed dantamūlaṁ ca yāvat kilbiṣam āharet || 1 || 27 ||

दन्तमूलं परा धौतिर् योगिनां योगसाधने।
नित्यं कुर्यात् प्रभाते च दन्तरक्षाय योगवित्।
दन्तमूलं धारणादिम् कार्येषु योगिनां यतः॥ १॥ २८॥
dantamūlaṁ parā dhautir yogināṁ yogasādhane |
nityaṁ kuryāt prabhāte ca dantarakṣāya yogavit |
dantamūlaṁ dhāraṇādim kāryeṣu yogināṁ yataḥ || 1 || 28 ||

अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम्।
जरामरणरोगादीन् नाशयेद् दीर्घलम्बिका॥ १॥ २९॥
athātaḥ saṁpravakṣyāmi jihvāśodhanakāraṇam |
jarāmaraṇarogādīn nāśayed dīrghalambikā || 1 || 29 ||

तर्जनीमध्यमानामा अङ्गुलित्रययोगतः।
वेशयेद् गलमध्ये तु मार्जयेल् लम्बिकामलम्।
शनैः शनैर् मार्जयित्वा कफदोषं निवारयेत्॥ १॥ ३०॥
tarjanīmadhyamānāmā aṅgulitrayayogataḥ |
veśayed galamadhye tu mārjayel lambikāmalam |
śanaiḥ śanair mārjayitvā kaphadoṣaṁ nivārayet || 1 || 30 ||

मार्जयेन् नवनीतेन दोहयेच् च पुनः पुनः।
तदग्रं लौहयन्त्रेण कर्षयित्वा पुनः पुनः॥ १॥ ३१॥
mārjayen navanītena dohayec ca punaḥ punaḥ |
tadagraṁ lauhayantreṇa karṣayitvā punaḥ punaḥ || 1 || 31 ||

नित्यं कुर्यात् प्रयत्नेन रवेर् उदयके श्तके।
एवं कृते तु नित्ये च लम्बिका दीर्घतां गता॥ १॥ ३२॥
nityaṁ kuryāt prayatnena raver udayake śtake |
evaṁ kṛte tu nitye ca lambikā dīrghatāṁ gatā || 1 || 32 ||

तर्जन्यङ्गुल्यग्रयोगान् मार्जयेत् कर्णरन्ध्रयोः।
नित्यम् अभ्यासयोगेन नादान्तरं प्रकाशनम्॥ १॥ ३३॥
tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ |
nityam abhyāsayogena nādāntaraṁ prakāśanam || 1 || 33 ||

वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद् भालरन्ध्रकम्।
एवम् अभ्यासयोगेन कफदोषं निवारयेत्॥ १॥ ३४॥
vṛddhāṅguṣṭhena dakṣeṇa mardayed bhālarandhrakam |
evam abhyāsayogena kaphadoṣaṁ nivārayet || 1 || 34 ||

नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते।
निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने॥ १॥ ३५॥
nāḍī nirmalatāṁ yāti divyadṛṣṭiḥ prajāyate |
nidrānte bhojanānte ca divānte ca dine dine || 1 || 35 ||

हृद्धौतिं त्रिविधां कुर्याद् दण्डवमनवाससा॥ १॥ ३६॥
hṛddhautiṁ trividhāṁ kuryād daṇḍavamanavāsasā || 1 || 36 ||

रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च।
हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच् छनैः॥ १॥ ३७॥
rambhādaṇḍaṁ hariddaṇḍaṁ vetradaṇḍaṁ tathaiva ca |
hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ || 1 || 37 ||

कफपित्तं तथा क्लेदं रेचयेद् ऊर्ध्ववर्त्मना।
दण्डधौतिविधानेन हृद्रोगं नाशयेद् ध्रुवम्॥ १॥ ३८॥
kaphapittaṁ tathā kledaṁ recayed ūrdhvavartmanā |
daṇḍadhautividhānena hṛdrogaṁ nāśayed dhruvam || 1 || 38 ||

भोजनान्ते पिबेद् वारि आकर्णपूरितं सुधीः।
ऊर्ध्वदृष्टिं क्षणं कृत्वा तज् जलं वमयेत् पुनः।
नित्यम् अभ्यासयोगेन कफपित्तं निवारयेत्॥ १॥ ३९॥
bhojanānte pibed vāri ākarṇapūritaṁ sudhīḥ |
ūrdhvadṛṣṭiṁ kṣaṇaṁ kṛtvā taj jalaṁ vamayet punaḥ |
nityam abhyāsayogena kaphapittaṁ nivārayet || 1 || 39 ||

एकोनविंशतिः हस्तः पञ्चविंशति वै तथा।
चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर् ग्रसेत्।
पुनः प्रत्याहरेद् एतत् प्रोच्यते धौतिकर्मकम्॥ १॥ ४०॥
ekonaviṁśatiḥ hastaḥ pañcaviṁśati vai tathā |
caturaṅgulavistāraṁ sūkṣmavastraṁ śanair graset |
punaḥ pratyāhared etat procyate dhautikarmakam || 1 || 40 ||

गुल्मज्वरप्लीहाकुष्ठम् कफपित्तं विनश्यति।
आरोग्यं बलपुष्टिश् च भवेत् तस्य दिने दिने॥ १॥ ४१॥
gulmajvaraplīhākuṣṭham kaphapittaṁ vinaśyati |
ārogyaṁ balapuṣṭiś ca bhavet tasya dine dine || 1 || 41 ||

अपानक्रूरता तावद् यावन्मूलं न शोधयेत्।
तस्मात् सर्वप्रयत्नेन मूलशोधनम् आचरेत्॥ १॥ ४२॥
apānakrūratā tāvad yāvanmūlaṁ na śodhayet |
tasmāt sarvaprayatnena mūlaśodhanam ācaret || 1 || 42 ||

पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा।
यत्नेन क्षालयेद् गुह्यं वारिणा च पुनः पुनः॥ १॥ ४३॥
pītamūlasya daṇḍena madhyamāṅgulināpi vā |
yatnena kṣālayed guhyaṁ vāriṇā ca punaḥ punaḥ || 1 || 43 ||

वारयेत् कोष्ठकाठिन्यम् आमाजीर्णं निवारयेत्।
कारणं कान्तिपुष्ट्योश् च दीपनं वह्निमण्डलम्॥ १॥ ४४॥
vārayet koṣṭhakāṭhinyam āmājīrṇaṁ nivārayet |
kāraṇaṁ kāntipuṣṭyoś ca dīpanaṁ vahnimaṇḍalam || 1 || 44 ||

जलवस्तिः शुष्कवस्तिर् वस्ती च द्विविधौ स्मृतौ।
जलवस्तिं जले कुर्याच् छुष्कवस्तिं क्षितौ सदा॥ १॥ ४५॥
jalavastiḥ śuṣkavastir vastī ca dvividhau smṛtau |
jalavastiṁ jale kuryāc chuṣkavastiṁ kṣitau sadā || 1 || 45 ||

नाभिमग्नजले पायुम् न्यस्तनालोत्कटासनः।
आकुञ्चनं प्रकाशं च जलवस्तिं समाचरेत्॥ १॥ ४६॥
nābhimagnajale pāyum nyastanālotkaṭāsanaḥ |
ākuñcanaṁ prakāśaṁ ca jalavastiṁ samācaret || 1 || 46 ||

प्रमेहं च गुदावर्तं क्रूरवायुं निवारयेत्।
भवेत् स्वच्छन्ददेहश् च कामदेवसमो भवेत्॥ १॥ ४७॥
pramehaṁ ca gudāvartaṁ krūravāyuṁ nivārayet |
bhavet svacchandadehaś ca kāmadevasamo bhavet || 1 || 47 ||

वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः।
अश्विनीमुद्रया पायुम् आकुञ्चयेत् प्रकाशयेत्॥ १॥ ४८॥
vastiṁ paścimatānena cālayitvā śanaiḥ śanaiḥ |
aśvinīmudrayā pāyum ākuñcayet prakāśayet || 1 || 48 ||

एवम् अभ्यासयोगेन कोष्ठदोषो न विद्यते।
विवर्धयेज् जाठराग्निम् आमवातं विनाशयेत्॥ १॥ ४९॥
evam abhyāsayogena koṣṭhadoṣo na vidyate |
vivardhayej jāṭharāgnim āmavātaṁ vināśayet || 1 || 49 ||

वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत्।
मुखान् निर्गमयेत् पश्चात् प्रोच्यते नेतिकर्मकम्॥ १॥ ५०॥
vitastimānaṁ sūkṣmasūtraṁ nāsānāle praveśayet |
mukhān nirgamayet paścāt procyate netikarmakam || 1 || 50 ||

साधनान् नेतिकर्मापि खेचरीसिद्धिम् आप्नुयात्।
कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते॥ १॥ ५१॥
sādhanān netikarmāpi khecarīsiddhim āpnuyāt |
kaphadoṣā vinaśyanti divyadṛṣṭiḥ prajāyate || 1 || 51 ||

अमन्दवेगं तुन्दं च भ्रामयेद् उभपार्श्वयोः।
सर्वरोगान् निहन्तीह देहानलविवर्धनम्॥ १॥ ५२॥
amandavegaṁ tundaṁ ca bhrāmayed ubhapārśvayoḥ |
sarvarogān nihantīha dehānalavivardhanam || 1 || 52 ||

निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत्।
यावद् अश्रू निपतते त्राटकं प्रोच्यते बुधैः॥ १॥ ५३॥
nimeṣonmeṣakaṁ tyaktvā sūkṣmalakṣyaṁ nirīkṣayet |
yāvad aśrū nipatate trāṭakaṁ procyate budhaiḥ || 1 || 53 ||

एवम् अभ्यासयोगेन शांभवी जायते ध्रुवम्।
न जायते नेत्ररोगः दिव्यदृष्टिप्रदायकम्॥ १॥ ५४॥
evam abhyāsayogena śāṁbhavī jāyate dhruvam |
na jāyate netrarogaḥ divyadṛṣṭipradāyakam || 1 || 54 ||

वामक्रमेण व्युत्क्रमेण शीत्क्रमेण विशेषतः।
भालभातिं त्रिधा कुर्यात् कफदोषं निवारयेत्॥ १॥ ५५॥
vāmakrameṇa vyutkrameṇa śītkrameṇa viśeṣataḥ |
bhālabhātiṁ tridhā kuryāt kaphadoṣaṁ nivārayet || 1 || 55 ||

इडया पूरयेद् वायुं रेचयेत् पिङ्गला पुनः।
पिङ्गलया पूरयित्वा पुनश् चन्द्रेण रेचयेत्॥ १॥ ५६॥
iḍayā pūrayed vāyuṁ recayet piṅgalā punaḥ |
piṅgalayā pūrayitvā punaś candreṇa recayet || 1 || 56 ||

पूरकं रेचकं कृत्वा वेगेन न तु चालयेत्।
एवम् अभ्यासयोगेन कफदोषं निवारयेत्॥ १॥ ५७॥
pūrakaṁ recakaṁ kṛtvā vegena na tu cālayet |
evam abhyāsayogena kaphadoṣaṁ nivārayet || 1 || 57 ||

नासाभ्यां जलम् आकृष्य पुनर् वक्त्रेण रेचयेत्।
पायं पायं प्रकुर्वंश् चेच् छ्लेष्मदोषं निवारयेत्॥ १॥ ५८॥
nāsābhyāṁ jalam ākṛṣya punar vaktreṇa recayet |
pāyaṁ pāyaṁ prakurvaṁś cec chleṣmadoṣaṁ nivārayet || 1 || 58 ||

शीत्कृत्य पीत्वा वक्त्रेण नासानलैर् विरेचयेत्।
एवम् अभ्यासयोगेन कामदेवसमो भवेत्॥ १॥ ५९॥
śītkṛtya pītvā vaktreṇa nāsānalair virecayet |
evam abhyāsayogena kāmadevasamo bhavet || 1 || 59 ||

न जायते वार्द्धकं च ज्वरो नैव प्रजायते।
भवेत् स्वच्छन्ददेहश् च कफदोषं निवारयेत्॥ १॥ ६०॥
na jāyate vārddhakaṁ ca jvaro naiva prajāyate |
bhavet svacchandadehaś ca kaphadoṣaṁ nivārayet || 1 || 60 ||

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे षट्कर्मसाधनं नाम प्रथमोपदेशः॥ १॥
iti śrīgheraṇḍasaṁhitāyāṁ gheraṇḍacaṇḍasaṁvāde ghaṭasthayoge ṣaṭkarmasādhanaṁ nāma prathamopadeśaḥ || 1 ||

द्वितीय उपदेश
dvitīya upadeśa

घेरण्ड उवाच
आसनानि समस्तानि यावन्तो जीवजन्तवः।
चतुरशीति लक्षाणि शिवेन कथितं पुरा॥ २॥ १॥
gheraṇḍa uvāca
āsanāni samastāni yāvanto jīvajantavaḥ |
caturaśīti lakṣāṇi śivena kathitaṁ purā || 2 || 1 ||

तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम्।
तेषां मध्ये मर्त्यलोके द्वात्रिंशद् आसनं शुभम्॥ २॥ २॥
teṣāṁ madhye viśiṣṭāni ṣoḍaśonaṁ śataṁ kṛtam |
teṣāṁ madhye martyaloke dvātriṁśad āsanaṁ śubham || 2 || 2 ||

सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम्।
सिंहं च गोमुखं वीरं धनुरासनम् एव च॥ २॥ ३॥
siddhaṁ padmaṁ tathā bhadraṁ muktaṁ vajraṁ ca svastikam |
siṁhaṁ ca gomukhaṁ vīraṁ dhanurāsanam eva ca || 2 || 3 ||

मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनम् एव च।
गोरक्षं पश्चिमोत्तानम् उत्कटं संकटं तथा॥ २॥ ४॥
mṛtaṁ guptaṁ tathā mātsyaṁ matsyendrāsanam eva ca |
gorakṣaṁ paścimottānam utkaṭaṁ saṁkaṭaṁ tathā || 2 || 4 ||

मयूरं कुक्कुटं कूर्मं तथा उत्तानकूर्मकम्।
उत्तानमण्डुकं वृक्षं मण्डूकं गरुडं वृषम्॥ २॥ ५॥
mayūraṁ kukkuṭaṁ kūrmaṁ tathā uttānakūrmakam |
uttānamaṇḍukaṁ vṛkṣaṁ maṇḍūkaṁ garuḍaṁ vṛṣam || 2 || 5 ||

शलभं मकरं चोष्ट्रं भुजंगं च योगासनम्।
द्वात्रिंशद् आसनान्य् एव मर्त्यलोके च सिद्धिदा॥ २॥ ६॥
śalabhaṁ makaraṁ coṣṭraṁ bhujaṁgaṁ ca yogāsanam |
dvātriṁśad āsanāny eva martyaloke ca siddhidā || 2 || 6 ||

योनिस्थानकम् अङ्घ्रिमूलघटितं संपीड्य गुल्फेतरं।
मेढ्रोपर्य् अथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम्।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोर् अन्तरे।
एतन् मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते॥ २॥ ७॥
yonisthānakam aṅghrimūlaghaṭitaṁ saṁpīḍya gulphetaraṁ |
meḍhropary atha saṁnidhāya cibukaṁ kṛtvā hṛdi sthāpitam |
sthāṇuḥ saṁyamitendriyo'caladṛśā paśyan bhruvor antare |
etan mokṣakapāṭabhedanakaraṁ siddhāsanaṁ procyate || 2 || 7 ||

वामोर् ऊपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा।
दक्षोर् ऊपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्।
एतद् व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते॥ २॥ ८॥
vāmor ūpari dakṣiṇaṁ hi caraṇaṁ saṁsthāpya vāmaṁ tathā |
dakṣor ūpari paścimena vidhinā kṛtvā karābhyāṁ dṛḍham |
aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgram ālokayed |
etad vyādhivikāranāśanakaraṁ padmāsanaṁ procyate || 2 || 8 ||

गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ।
पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः॥ २॥ ९॥
gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau |
pādāṅguṣṭhau karābhyāṁ ca dhṛtvā ca pṛṣṭhadeśataḥ || 2 || 9 ||

जालंधरं समासाद्य नासाग्रम् अवलोकयेत्।
भद्रासनं भवेद् एतत् सर्वव्याधिविनाशकम्॥ २॥ १०॥
jālaṁdharaṁ samāsādya nāsāgram avalokayet |
bhadrāsanaṁ bhaved etat sarvavyādhivināśakam || 2 || 10 ||

पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि।
शिरोग्रीवासमे काये मुक्तासनं तु सिद्धिदम्॥ २॥ ११॥
pāyumūle vāmagulphaṁ dakṣagulphaṁ tathopari |
śirogrīvāsame kāye muktāsanaṁ tu siddhidam || 2 || 11 ||

जङ्घयोर् वज्रवत् कृत्वा गुदपार्श्वे पदाव् उभौ।
वज्रासनं भवेद् एतद् योगिनां सिद्धिदायकम्॥ २॥ १२॥
jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau |
vajrāsanaṁ bhaved etad yogināṁ siddhidāyakam || 2 || 12 ||

जानूर्वोर् अन्तरे कृत्वा योगी पादतले उभे।
ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते॥ २॥ १३॥
jānūrvor antare kṛtvā yogī pādatale ubhe |
ṛjukāyaḥ samāsīnaḥ svastikaṁ tat pracakṣate || 2 || 13 ||

गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ।
चितिमूलौ भूमिसंस्थौ करौ च जानुनोपरि॥ २॥ १४॥
gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṁ gatau |
citimūlau bhūmisaṁsthau karau ca jānunopari || 2 || 14 ||

व्यात्तवक्त्रो जलंध्रेण नासाग्रम् अवलोकयेत्।
सिंहासनं भवेद् एतत् सर्वव्याधिविनाशकम्॥ २॥ १५॥
vyāttavaktro jalaṁdhreṇa nāsāgram avalokayet |
siṁhāsanaṁ bhaved etat sarvavyādhivināśakam || 2 || 15 ||

पादौ भूमौ च संस्थाप्य पृष्ठपार्श्वे निवेशयेत्।
स्थिरकायं समासाद्य गोमुखं गोमुखाकृति॥ २॥ १६॥
pādau bhūmau ca saṁsthāpya pṛṣṭhapārśve niveśayet |
sthirakāyaṁ samāsādya gomukhaṁ gomukhākṛti || 2 || 16 ||

एकपादम् अथैकस्मिन् विन्यसेद् ऊरुसंस्थितम्।
इतरस्मिंस् तथा पश्चाद् वीरासनम् इतीरितम्॥ २॥ १७॥
ekapādam athaikasmin vinyased ūrusaṁsthitam |
itarasmiṁs tathā paścād vīrāsanam itīritam || 2 || 17 ||

प्रसार्य पादौ भुवि दण्डरूपौ।
करौ च पृष्ठं धृतपादयुग्मम्।
कृत्वा धनुस्तुल्यविवर्तिताङ्गं।
निगद्यते वै धनुरासनं तत्॥ २॥ १८॥
prasārya pādau bhuvi daṇḍarūpau |
karau ca pṛṣṭhaṁ dhṛtapādayugmam |
kṛtvā dhanustulyavivartitāṅgaṁ |
nigadyate vai dhanurāsanaṁ tat || 2 || 18 ||

उत्तानं शववद् भूमौ शयानं तु शवासनम्।
शवासनं श्रमहरं चित्तविश्रान्तिकारणम्॥ २॥ १९॥
uttānaṁ śavavad bhūmau śayānaṁ tu śavāsanam |
śavāsanaṁ śramaharaṁ cittaviśrāntikāraṇam || 2 || 19 ||

जानूर्वोर् अन्तरे पादौ कृत्वा पादौ च गोपयेत्।
पादौपरि च संस्थाप्य गुदं गुप्तासनं विदुः॥ २॥ २०॥
jānūrvor antare pādau kṛtvā pādau ca gopayet |
pādaupari ca saṁsthāpya gudaṁ guptāsanaṁ viduḥ || 2 || 20 ||

मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत्।
कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा॥ २॥ २१॥
muktapadmāsanaṁ kṛtvā uttānaśayanaṁ caret |
kūrparābhyāṁ śiro veṣṭya matsyāsanaṁ tu rogahā || 2 || 21 ||

उदरे पश्चिमं तानं कृत्वा तिष्ठति यत्नतः।
नम्राङ्गं वामपदं हि दक्षजानूपरि न्यसेत्॥ २॥ २२॥
udare paścimaṁ tānaṁ kṛtvā tiṣṭhati yatnataḥ |
namrāṅgaṁ vāmapadaṁ hi dakṣajānūpari nyaset || 2 || 22 ||

तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम्।
भ्रुवोर् मध्ये गता दृष्टिः पीठं मत्स्येन्द्रम् उच्यते॥ २॥ २३॥
tatra yāmyaṁ kūrparaṁ ca yāmyakare ca vaktrakam |
bhruvor madhye gatā dṛṣṭiḥ pīṭhaṁ matsyendram ucyate || 2 || 23 ||

जानूर्वोर् अन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ।
गुल्फौ चाच्छाद्य हस्ताभ्याम् उत्तानाभ्यं प्रयत्नतः॥ २॥ २४॥
jānūrvor antare pādau uttānau vyaktasaṁsthitau |
gulphau cācchādya hastābhyām uttānābhyaṁ prayatnataḥ || 2 || 24 ||

कण्ठसंकोचनं कृत्वा नासाग्रम् अवलोकयेत्।
गोरक्षासनम् इत्य् आहुर् योगिनां सिद्धिकारणम्॥ २॥ २५॥
kaṇṭhasaṁkocanaṁ kṛtvā nāsāgram avalokayet |
gorakṣāsanam ity āhur yogināṁ siddhikāraṇam || 2 || 25 ||

प्रसार्य पादौ भुवि दण्डरूपौ।
संन्यस्तभालं चितियुग्ममध्ये।
यत्नेन पादौ च धृतौ कराभ्यां।
योगेन्द्रपीठं पश्चिमतानम् आहुः॥ २॥ २६॥
prasārya pādau bhuvi daṇḍarūpau |
saṁnyastabhālaṁ citiyugmamadhye |
yatnena pādau ca dhṛtau karābhyāṁ |
yogendrapīṭhaṁ paścimatānam āhuḥ || 2 || 26 ||

अङ्गुष्ठाभ्याम् अवष्टभ्य धरां गुल्फौ च खे गतौ।
तत्रोपरि गुदं न्यसेद् विज्ञेयम् उत्कटासनम्॥ २॥ २७॥
aṅguṣṭhābhyām avaṣṭabhya dharāṁ gulphau ca khe gatau |
tatropari gudaṁ nyased vijñeyam utkaṭāsanam || 2 || 27 ||

वामपादचितेर् मूलं संन्यस्य धरणीतले।
पाददण्डेन याम्येन वेष्टयेद् वामपादकम्।
जानुयुग्मे करयुग्मम् एतत् संकटम् आसनम्॥ २॥ २८॥
vāmapādaciter mūlaṁ saṁnyasya dharaṇītale |
pādadaṇḍena yāmyena veṣṭayed vāmapādakam |
jānuyugme karayugmam etat saṁkaṭam āsanam || 2 || 28 ||

धराम् अवष्टभ्य करद्वयाभ्यां।
तत् कूर्परे स्थापितनाभिपार्श्वम्।
उच्चासने दण्डवद् उत्थितः खे।
मयूरम् एतत् प्रवदन्ति पीठम्॥ २॥ २९॥
dharām avaṣṭabhya karadvayābhyāṁ |
tat kūrpare sthāpitanābhipārśvam |
uccāsane daṇḍavad utthitaḥ khe |
mayūram etat pravadanti pīṭham || 2 || 29 ||

बहुकदशनभुक्तं भस्म कुर्याद् अशेषं।
जनयति जठराग्निं जारयेत् कालकूटम्।
हरति सकलरोगान् आशु गुल्मज्वरादीन्।
भवति विगतदोषं ह्य् आसनं श्रीमयूरम्॥ २॥ ३०॥
bahukadaśanabhuktaṁ bhasma kuryād aśeṣaṁ |
janayati jaṭharāgniṁ jārayet kālakūṭam |
harati sakalarogān āśu gulmajvarādīn |
bhavati vigatadoṣaṁ hy āsanaṁ śrīmayūram || 2 || 30 ||

पद्मासनं समासाद्य जानूर्वोर् अन्तरे करौ।
कूर्पराभ्यां समासीनो मञ्चस्थः कुक्कुटासनम्॥ २॥ ३१॥
padmāsanaṁ samāsādya jānūrvor antare karau |
kūrparābhyāṁ samāsīno mañcasthaḥ kukkuṭāsanam || 2 || 31 ||

गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ।
ऋजुकायशिरोग्रीवं कूर्मासनम् इतीरितम्॥ २॥ ३२॥
gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau |
ṛjukāyaśirogrīvaṁ kūrmāsanam itīritam || 2 || 32 ||

कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम्।
खगकूर्मवद् उत्तानम् एतद् उत्तानकूर्मकम्॥ २॥ ३३॥
kukkuṭāsanabandhasthaṁ karābhyāṁ dhṛtakandharam |
khagakūrmavad uttānam etad uttānakūrmakam || 2 || 33 ||

पादतलौ पृष्ठदेशे अङ्गुष्ठौ द्वौ च संस्पृशेत्।
जानुयुग्मं पुरस्कृत्य साधयेन् मण्डुकासनम्॥ २॥ ३४॥
pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṁspṛśet |
jānuyugmaṁ puraskṛtya sādhayen maṇḍukāsanam || 2 || 34 ||

मण्डूकासनबन्धस्थं कूर्पराभ्यां धृतं शिरः।
एतद् भेकवद् उत्तानम् एतद् उत्तानमण्डुकम्॥ २॥ ३५॥
maṇḍūkāsanabandhasthaṁ kūrparābhyāṁ dhṛtaṁ śiraḥ |
etad bhekavad uttānam etad uttānamaṇḍukam || 2 || 35 ||

वामोरुमूलदेशे च याम्यं पादं निधाय तु।
तिष्ठति वृक्षवद् भूमौ वृक्षासनम् इदं विदुः॥ २॥ ३६॥
vāmorumūladeśe ca yāmyaṁ pādaṁ nidhāya tu |
tiṣṭhati vṛkṣavad bhūmau vṛkṣāsanam idaṁ viduḥ || 2 || 36 ||

जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना।
जानूपरि करयुग्मं गरुडासनम् उच्यते॥ २॥ ३७॥
jaṅghorubhyāṁ dharāṁ pīḍya sthirakāyo dvijānunā |
jānūpari karayugmaṁ garuḍāsanam ucyate || 2 || 37 ||

याम्यगुल्फे पायुमूलं वामभागे पदेतरम्।
विपरीतं स्पृशेद् भूमिं वृषासनम् इदं भवेत्॥ २॥ ३८॥
yāmyagulphe pāyumūlaṁ vāmabhāge padetaram |
viparītaṁ spṛśed bhūmiṁ vṛṣāsanam idaṁ bhavet || 2 || 38 ||

अध्यास्य शेते पदयुग्मवक्षे।
भूमिम् अवष्टभ्य करद्वयाभ्याम्।
पादौ च शून्ये च वितस्ति चोर्ध्वं।
वदन्ति पीठं शलभं मुनीन्द्राः॥ २॥ ३९॥
adhyāsya śete padayugmavakṣe |
bhūmim avaṣṭabhya karadvayābhyām |
pādau ca śūnye ca vitasti cordhvaṁ |
vadanti pīṭhaṁ śalabhaṁ munīndrāḥ || 2 || 39 ||

अध्यास्य शेते हृदयं निधाय।
भूमौ च पादौ प्रविसार्यमाणौ।
शिरश् च धृत्वा करदण्डयुग्मे।
देहाग्निकारं मकरासनं तत्॥ २॥ ४०॥
adhyāsya śete hṛdayaṁ nidhāya |
bhūmau ca pādau pravisāryamāṇau |
śiraś ca dhṛtvā karadaṇḍayugme |
dehāgnikāraṁ makarāsanaṁ tat || 2 || 40 ||

अध्यास्य शेते पदयुग्मम् अस्तं।
पृष्ठे निधायापि धृतं कराभ्याम्।
आकुञ्च्य सम्यग् घ्य् उदरास्यगण्डम्।
उष्ट्रं च पीठं यतयो वदन्ति॥ २॥ ४१॥
adhyāsya śete padayugmam astaṁ |
pṛṣṭhe nidhāyāpi dhṛtaṁ karābhyām |
ākuñcya samyag ghy udarāsyagaṇḍam |
uṣṭraṁ ca pīṭhaṁ yatayo vadanti || 2 || 41 ||

अङ्गुष्ठनाभिपर्यन्तम् अधो भूमौ च विन्यसेत्।
करतलाभ्यां धरां धृत्वा ऊर्ध्वं शीर्षं फणीव हि॥ २॥ ४२॥
aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset |
karatalābhyāṁ dharāṁ dhṛtvā ūrdhvaṁ śīrṣaṁ phaṇīva hi || 2 || 42 ||

देहाग्निर् वर्धते नित्यं सर्वरोगविनाशनम्।
जागर्ति भुजगी देवी साधनाद् भुजंगासनम्॥ २॥ ४३॥
dehāgnir vardhate nityaṁ sarvarogavināśanam |
jāgarti bhujagī devī sādhanād bhujaṁgāsanam || 2 || 43 ||

उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि।
आसनोपरि संस्थाप्य उत्तानं करयुग्मकम्॥ २॥ ४४॥
uttānau caraṇau kṛtvā saṁsthāpya jānunopari |
āsanopari saṁsthāpya uttānaṁ karayugmakam || 2 || 44 ||

पूरकैर् वायुम् आकृष्य नासाग्रम् अवलोकयेत्।
योगासनं भवेद् एतद् योगिनां योगसाधने॥ २॥ ४५॥
pūrakair vāyum ākṛṣya nāsāgram avalokayet |
yogāsanaṁ bhaved etad yogināṁ yogasādhane || 2 || 45 ||

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोग आसनप्रयोगो नाम द्वितीयोपदेशः॥ २॥
iti śrīgheraṇḍasaṁhitāyāṁ gheraṇḍacaṇḍasaṁvāde ghatasthayoga āsanaprayogo nāma dvitīyopadeśaḥ || 2 ||

तृतीय उपदेश
tṛtīya upadeśa

घेरण्ड उवाच
महामुद्रा नभोमुद्रा उड्डीयानं जलंधरम्।
मूलबन्धं महाबन्धं महावेधश् च खेचरी॥ ३॥ १॥
gheraṇḍa uvāca
mahāmudrā nabhomudrā uḍḍīyānaṁ jalaṁdharam |
mūlabandhaṁ mahābandhaṁ mahāvedhaś ca khecarī || 3 || 1 ||

विपरीतकरणी योनिर् वज्रोली शक्तिचालनी।
तडागी माण्डुकी मुद्रा शांभवी पञ्चधारणा॥ ३॥ २॥
viparītakaraṇī yonir vajrolī śakticālanī |
taḍāgī māṇḍukī mudrā śāṁbhavī pañcadhāraṇā || 3 || 2 ||

अश्विनी पाशिनी काकी मातङ्गी च भुजंगिनी।
पञ्चविंशतिमुद्राश् च सिद्धिदा इह योगिनाम्॥ ३॥ ३॥
aśvinī pāśinī kākī mātaṅgī ca bhujaṁginī |
pañcaviṁśatimudrāś ca siddhidā iha yoginām || 3 || 3 ||

मुद्राणां पटलं देवि कथितं तव संनिधौ।
येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते॥ ३॥ ४॥
mudrāṇāṁ paṭalaṁ devi kathitaṁ tava saṁnidhau |
yena vijñātamātreṇa sarvasiddhiḥ prajāyate || 3 || 4 ||

गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्।
प्रीतिदं योगिनां चैव दुर्लभं मरुताम् अपि॥ ३॥ ५॥
gopanīyaṁ prayatnena na deyaṁ yasya kasyacit |
prītidaṁ yogināṁ caiva durlabhaṁ marutām api || 3 || 5 ||

पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः।
याम्यपादं प्रसार्याथ कराभ्यां धृतपदाङ्गुलिः॥ ३॥ ६॥
pāyumūlaṁ vāmagulphe saṁpīḍya dṛḍhayatnataḥ |
yāmyapādaṁ prasāryātha karābhyāṁ dhṛtapadāṅguliḥ || 3 || 6 ||

कण्ठसंकोचनं कृत्वा भ्रुवोर् मध्ये निरीक्षयेत्।
पूरकैर् वायुं संपूर्य महामुद्रा निगद्यते॥ ३॥ ७॥
kaṇṭhasaṁkocanaṁ kṛtvā bhruvor madhye nirīkṣayet |
pūrakair vāyuṁ saṁpūrya mahāmudrā nigadyate || 3 || 7 ||

वलितं पलितं चैव जरां मृत्युं निवारयेत्।
क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं तथा।
नाशयेत् सर्वरोगांश् च महामुद्राभिसेवनात्॥ ३॥ ८॥
valitaṁ palitaṁ caiva jarāṁ mṛtyuṁ nivārayet |
kṣayakāsaṁ gudāvartaṁ plīhājīrṇaṁ jvaraṁ tathā |
nāśayet sarvarogāṁś ca mahāmudrābhisevanāt || 3 || 8 ||

यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा।
ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत् पवनं सदा।
नभोमुद्रा भवेद् एषा योगिनां रोगनाशिनी॥ ३॥ ९॥
yatra yatra sthito yogī sarvakāryeṣu sarvadā |
ūrdhvajihvaḥ sthiro bhūtvā dhārayet pavanaṁ sadā |
nabhomudrā bhaved eṣā yogināṁ roganāśinī || 3 || 9 ||

उदरे पश्चिमं तानं नाभेर् ऊर्ध्वं तु कारयेत्।
उड्डीनं कुरुते यस्माद् अविश्रान्तं महाखगः।
उड्डीयानं त्व् असौ बन्धो मृत्युमातंगकेसरी॥ ३॥ १०॥
udare paścimaṁ tānaṁ nābher ūrdhvaṁ tu kārayet |
uḍḍīnaṁ kurute yasmād aviśrāntaṁ mahākhagaḥ |
uḍḍīyānaṁ tv asau bandho mṛtyumātaṁgakesarī || 3 || 10 ||

समग्राद् बन्धनाद् ध्य् एतद् उड्डीयानं विशिष्यते।
उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत्॥ ३॥ ११॥
samagrād bandhanād dhy etad uḍḍīyānaṁ viśiṣyate |
uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet || 3 || 11 ||

कण्ठसंकोचनं कृत्वा चिबुकं हृदये न्यसेत्।
जालंधरे कृते बन्धे षोडशाधारबन्धनम्।
जालंधरमहामुद्रा मृत्योश् च क्षयकारिणी॥ ३॥ १२॥
kaṇṭhasaṁkocanaṁ kṛtvā cibukaṁ hṛdaye nyaset |
jālaṁdhare kṛte bandhe ṣoḍaśādhārabandhanam |
jālaṁdharamahāmudrā mṛtyoś ca kṣayakāriṇī || 3 || 12 ||

सिद्धं जालंधरं बन्धं योगिनां सिद्धिदायकम्।
षण्मासम् अभ्यसेद् यो हि स सिद्धो नात्र संशयः॥ ३॥ १३॥
siddhaṁ jālaṁdharaṁ bandhaṁ yogināṁ siddhidāyakam |
ṣaṇmāsam abhyased yo hi sa siddho nātra saṁśayaḥ || 3 || 13 ||

पार्ष्णिना वामपादस्य योनिम् आकुञ्चयेत् ततः।
नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधीः॥ ३॥ १४॥
pārṣṇinā vāmapādasya yonim ākuñcayet tataḥ |
nābhigranthiṁ merudaṇḍe saṁpīḍya yatnataḥ sudhīḥ || 3 || 14 ||

मेढ्रं दक्षिणगुल्फेन दृढबन्धं समाचरेत्।
नाभेर् ऊर्ध्वम् अधश् चापि तानं कुर्यात् प्रयत्नतः।
जराविनाशिनी मुद्रा मूलबन्धो निगद्यते॥ ३॥ १५॥
meḍhraṁ dakṣiṇagulphena dṛḍhabandhaṁ samācaret |
nābher ūrdhvam adhaś cāpi tānaṁ kuryāt prayatnataḥ |
jarāvināśinī mudrā mūlabandho nigadyate || 3 || 15 ||

संसारसागरं तर्तुम् अभिलषति यः पुमान्।
विरले सुगुप्तो भूत्वा मुद्राम् एतां समभ्यसेत्॥ ३॥ १६॥
saṁsārasāgaraṁ tartum abhilaṣati yaḥ pumān |
virale sugupto bhūtvā mudrām etāṁ samabhyaset || 3 || 16 ||

अभ्यासाद् बन्धनस्यास्य मरुत्सिद्धिर् भवेद् ध्रुवम्।
साधयेद् यत्नतस् तर्हि मौनी तु विजितालसः॥ ३॥ १७॥
abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam |
sādhayed yatnatas tarhi maunī tu vijitālasaḥ || 3 || 17 ||

वामपादस्य गुल्फेन पायुमूलं निरोधयेत्।
दक्षपादेन तद् गुल्फं संपीड्य यत्नतः सुधीः॥ ३॥ १८॥
vāmapādasya gulphena pāyumūlaṁ nirodhayet |
dakṣapādena tad gulphaṁ saṁpīḍya yatnataḥ sudhīḥ || 3 || 18 ||

शनैः शनैश् चालयेत् पार्ष्णिं योनिम् आकुञ्चयेच् छनैः।
जालंधरे धारयेत् प्राणं महाबन्धो निगद्यते॥ ३॥ १९॥
śanaiḥ śanaiś cālayet pārṣṇiṁ yonim ākuñcayec chanaiḥ |
jālaṁdhare dhārayet prāṇaṁ mahābandho nigadyate || 3 || 19 ||

महाबन्धः परो बन्धो जरामरणनाशनः।
प्रसादाद् अस्य बन्धस्य साधयेत् सर्ववाञ्छितम्॥ ३॥ २०॥
mahābandhaḥ paro bandho jarāmaraṇanāśanaḥ |
prasādād asya bandhasya sādhayet sarvavāñchitam || 3 || 20 ||

रूपयौवनलावण्यं नारीणां पुरुषं विना।
मूलबन्धमहाबन्धौ महावेधं विना तथा॥ ३॥ २१॥
rūpayauvanalāvaṇyaṁ nārīṇāṁ puruṣaṁ vinā |
mūlabandhamahābandhau mahāvedhaṁ vinā tathā || 3 || 21 ||

महाबन्धं समासाद्य उड्डानकुम्भकं चरेत्।
महावेधः समाख्यातो योगिनां सिद्धिदायकः॥ ३॥ २२॥
mahābandhaṁ samāsādya uḍḍānakumbhakaṁ caret |
mahāvedhaḥ samākhyāto yogināṁ siddhidāyakaḥ || 3 || 22 ||

महाबन्धमूलबन्धौ महावेधसमन्वितौ।
प्रत्यहं कुरुते यस् तु स योगी योगवित्तमः॥ ३॥ २३॥
mahābandhamūlabandhau mahāvedhasamanvitau |
pratyahaṁ kurute yas tu sa yogī yogavittamaḥ || 3 || 23 ||

न मृत्युतो भयं तस्य न जरा तस्य विद्यते।
गोपनीयः प्रयत्नेन वेधो यं योगिपुंगवैः॥ ३॥ २४॥
na mṛtyuto bhayaṁ tasya na jarā tasya vidyate |
gopanīyaḥ prayatnena vedho yaṁ yogipuṁgavaiḥ || 3 || 24 ||

जिह्वाधो नाडीं संछित्य रसनां चालयेत् सदा।
दोहयेन् नवनीतेन लौहयन्त्रेण कर्षयेत्॥ ३॥ २५॥
jihvādho nāḍīṁ saṁchitya rasanāṁ cālayet sadā |
dohayen navanītena lauhayantreṇa karṣayet || 3 || 25 ||

एवं नित्यं समभ्यासाल् लम्बिका दीर्घतां व्रजेत्।
यावद्गच्छेद्भ्रुवोर्मध्ये तदा सिध्यति खेचरी॥ ३॥ २६॥
evaṁ nityaṁ samabhyāsāl lambikā dīrghatāṁ vrajet |
yāvadgacchedbhruvormadhye tadā sidhyati khecarī || 3 || 26 ||

रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत्।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोर् मध्ये गता दृष्टिर् मुद्रा भवति खेचरी॥ ३॥ २७॥
rasanāṁ tālumadhye tu śanaiḥ śanaiḥ praveśayet |
kapālakuhare jihvā praviṣṭā viparītagā |
bhruvor madhye gatā dṛṣṭir mudrā bhavati khecarī || 3 || 27 ||

न च मूर्च्छा क्षुधा तृष्णा नैवालस्यं प्रजायते।
न च रोगो जरा मृत्युर् देवदेहं प्रपद्यते॥ ३॥ २८॥
na ca mūrcchā kṣudhā tṛṣṇā naivālasyaṁ prajāyate |
na ca rogo jarā mṛtyur devadehaṁ prapadyate || 3 || 28 ||

न चाग्निर् दहते गात्रं न शोषयति मारुतः।
न देहं क्लेदयन्त्य् आपो दंशयेन् न भुजंगमः॥ ३॥ २९॥
na cāgnir dahate gātraṁ na śoṣayati mārutaḥ |
na dehaṁ kledayanty āpo daṁśayen na bhujaṁgamaḥ || 3 || 29 ||

लावण्यं च भवेद् गात्रे समाधिर् जायते ध्रुवम्।
कपालवक्त्रसंयोगे रसना रसम् आप्नुयात्॥ ३॥ ३०॥
lāvaṇyaṁ ca bhaved gātre samādhir jāyate dhruvam |
kapālavaktrasaṁyoge rasanā rasam āpnuyāt || 3 || 30 ||

नानाविधिसमुद्भूतम् आनन्दं च दिने दिने।
आदौ लवणक्षारं च ततस् तिक्तकषायकम्॥ ३॥ ३१॥
nānāvidhisamudbhūtam ānandaṁ ca dine dine |
ādau lavaṇakṣāraṁ ca tatas tiktakaṣāyakam || 3 || 31 ||

नवनीतं घृतं क्षीरं दधितक्रमधूनि च।
द्राक्षारसं च पीयूषं जायते रसनोदकम्॥ ३॥ ३२॥
navanītaṁ ghṛtaṁ kṣīraṁ dadhitakramadhūni ca |
drākṣārasaṁ ca pīyūṣaṁ jāyate rasanodakam || 3 || 32 ||

नाभिमूले वसेत् सूर्यस् तालुमूले च चन्द्रमाः।
अमृतं ग्रसते सूर्यस् ततो मृत्युवशो नरः॥ ३॥ ३३॥
nābhimūle vaset sūryas tālumūle ca candramāḥ |
amṛtaṁ grasate sūryas tato mṛtyuvaśo naraḥ || 3 || 33 ||

ऊर्ध्वं च योजयेत् सूर्यं चन्द्रं च अध आनयेत्।
विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता॥ ३॥ ३४॥
ūrdhvaṁ ca yojayet sūryaṁ candraṁ ca adha ānayet |
viparītakarī mudrā sarvatantreṣu gopitā || 3 || 34 ||

भूमौ शिरश् च संस्थाप्य करयुग्मं समाहितः।
ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता॥ ३॥ ३५॥
bhūmau śiraś ca saṁsthāpya karayugmaṁ samāhitaḥ |
ūrdhvapādaḥ sthiro bhūtvā viparītakarī matā || 3 || 35 ||

मुद्रेयं साधयेन् नित्यं जरां मृत्युं च नाशयेत्।
स सिद्धः सर्वलोकेषु प्रलयेऽपि न सीदति॥ ३॥ ३६॥
mudreyaṁ sādhayen nityaṁ jarāṁ mṛtyuṁ ca nāśayet |
sa siddhaḥ sarvalokeṣu pralaye'pi na sīdati || 3 || 36 ||

सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम्।
अङ्गुष्ठतर्जनीमध्याम् नामादिभिश् च धारयेत्॥ ३॥ ३७॥
siddhāsanaṁ samāsādya karṇākṣināsikāmukham |
aṅguṣṭhatarjanīmadhyām nāmādibhiś ca dhārayet || 3 || 37 ||

काकीभिः प्राणं संकृष्य अपाने योजयेत् ततः।
षट् चक्राणि क्रमाद् धृत्वा हुंहंसमनुना सुधीः॥ ३॥ ३८॥
kākībhiḥ prāṇaṁ saṁkṛṣya apāne yojayet tataḥ |
ṣaṭ cakrāṇi kramād dhṛtvā huṁhaṁsamanunā sudhīḥ || 3 || 38 ||

चैतन्यम् आनयेद् देवीं निद्रिता या भुजंगिनी।
जीवेन सहितां शक्तिं समुत्थाप्य पराम्बुजे॥ ३॥ ३९॥
caitanyam ānayed devīṁ nidritā yā bhujaṁginī |
jīvena sahitāṁ śaktiṁ samutthāpya parāmbuje || 3 || 39 ||

शक्तिमयं स्वयं भूत्वा परं शिवेन संगमम्।
नानासुखं विहारं च चिन्तयेत् परमं सुखम्॥ ३॥ ४०॥
śaktimayaṁ svayaṁ bhūtvā paraṁ śivena saṁgamam |
nānāsukhaṁ vihāraṁ ca cintayet paramaṁ sukham || 3 || 40 ||

शिवशक्तिसमायोगाद् एकान्तं भुवि भावयेत्।
आनन्दमानसो भूत्वा अहं ब्रह्मेति संभवेत्॥ ३॥ ४१॥
śivaśaktisamāyogād ekāntaṁ bhuvi bhāvayet |
ānandamānaso bhūtvā ahaṁ brahmeti saṁbhavet || 3 || 41 ||

योनिमुद्रा परा गोप्या देवानाम् अपि दुर्लभा।
सकृत्तद्भावसंसिद्धः समाधिस्थः स एव हि॥ ३॥ ४२॥
yonimudrā parā gopyā devānām api durlabhā |
sakṛttadbhāvasaṁsiddhaḥ samādhisthaḥ sa eva hi || 3 || 42 ||

ब्रह्महा भ्रूणहा चैव सुरापो गुरुतल्पगः।
एतैः पापैर् न लिप्यते योनिमुद्रानिबन्धनात्॥ ३॥ ४३॥
brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ |
etaiḥ pāpair na lipyate yonimudrānibandhanāt || 3 || 43 ||

यानि पापानि घोराणि उपपापानि यानि च।
तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात्।
तस्माद् अभ्यसनं कुर्याद् यदि मुक्तिं समिच्छति॥ ३॥ ४४॥
yāni pāpāni ghorāṇi upapāpāni yāni ca |
tāni sarvāṇi naśyanti yonimudrānibandhanāt |
tasmād abhyasanaṁ kuryād yadi muktiṁ samicchati || 3 || 44 ||

धराम् अवष्टभ्य करद्वयाभ्याम्।
ऊर्ध्वं क्षिपेत् पादयुगं शिरः खे।
शक्तिप्रबोधाय चिरजीवनाय।
वज्रोलिमुद्रां मुनयो वदन्ति॥ ३॥ ४५॥
dharām avaṣṭabhya karadvayābhyām |
ūrdhvaṁ kṣipet pādayugaṁ śiraḥ khe |
śaktiprabodhāya cirajīvanāya |
vajrolimudrāṁ munayo vadanti || 3 || 45 ||

अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम्।
अयं हितप्रदो योगो योगिनां सिद्धिदायकः॥ ३॥ ४६॥
ayaṁ yogo yogaśreṣṭho yogināṁ muktikāraṇam |
ayaṁ hitaprado yogo yogināṁ siddhidāyakaḥ || 3 || 46 ||

एतद् योगप्रसादेन बिन्दुसिद्धिर् भवेद् ध्रुवम्।
सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले॥ ३॥ ४७॥
etad yogaprasādena bindusiddhir bhaved dhruvam |
siddhe bindau mahāyatne kiṁ na sidhyati bhūtale || 3 || 47 ||

भोगेन महता युक्तो यदि मुद्रां समाचरेत्।
तथापि सकला सिद्धिस् तस्य भवति निश्चितम्॥ ३॥ ४८॥
bhogena mahatā yukto yadi mudrāṁ samācaret |
tathāpi sakalā siddhis tasya bhavati niścitam || 3 || 48 ||

मूलाधारे आत्मशक्तिः कुण्डली परदेवता।
शयिता भुजगाकारा सार्धत्रिवलयान्विता॥ ३॥ ४९॥
mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā |
śayitā bhujagākārā sārdhatrivalayānvitā || 3 || 49 ||

यावत् सा निद्रिता देहे तावज् जीवः पशुर् यथा।
ज्ञानं न जायते तावत् कोटियोगं समभ्यसेत्॥ ३॥ ५०॥
yāvat sā nidritā dehe tāvaj jīvaḥ paśur yathā |
jñānaṁ na jāyate tāvat koṭiyogaṁ samabhyaset || 3 || 50 ||

उद्घाटयेत् कवाटं च यथा कुञ्चिकया हठात्।
कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं विभेदयेत्॥ ३॥ ५१॥
udghāṭayet kavāṭaṁ ca yathā kuñcikayā haṭhāt |
kuṇḍalinyāḥ prabodhena brahmadvāraṁ vibhedayet || 3 || 51 ||

नाभिं ब्ढ़द्वेष्टनं च न च नग्नं बहिः स्थितम्।
गोपनीयग्ढ़े स्थित्वा शक्तिचालनम् अभ्यसेत्॥ ३॥ ५२॥
nābhiṁ bṛhadveṣṭanaṁ ca na ca nagnaṁ bahiḥ sthitam |
gopanīyagṛhe sthitvā śakticālanam abhyaset || 3 || 52 ||

वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम्।
मृदुलं धवलं सूक्ष्मम् वेष्टनाम्बरलक्षणम्।
एवम् अम्बरम् उक्तं  च कटिसूत्रेण योजयेत्॥ ३॥ ५३॥
vitastipramitaṁ dīrghaṁ vistāre caturaṅgulam |
mṛdulaṁ dhavalaṁ sūkṣmam veṣṭanāmbaralakṣaṇam |
evam ambaram uktaṁ  ca kaṭisūtreṇa yojayet || 3 || 53 ||

भास्मना गात्रसंलिप्तं सिद्धासनं समाचरेत्।
नासाभ्यां प्राणम् आकृष्य अपाने योजयेद् बलात्॥ ३॥ ५४॥
bhāsmanā gātrasaṁliptaṁ siddhāsanaṁ samācaret |
nāsābhyāṁ prāṇam ākṛṣya apāne yojayed balāt || 3 || 54 ||

तावद् आकुञ्चयेद् गुह्यं शनैर् अश्विनिमुद्रया।
यावद् गच्छेत् सुषुम्णायां वायुः प्रकाशयेद् धठात्॥ ३॥ ५५॥
tāvad ākuñcayed guhyaṁ śanair aśvinimudrayā |
yāvad gacchet suṣumṇāyāṁ vāyuḥ prakāśayed dhaṭhāt || 3 || 55 ||

तावद् वायुप्रभेदेन कुम्भिका च भुजंगिनी।
बद्धश्वासस् ततो भूत्वा च ऊर्ध्वमात्रं प्रपद्यते।
शब्दद्वयं फलैकं तु योनिमुद्रां च चालयेत्॥ ३॥ ५६॥
tāvad vāyuprabhedena kumbhikā ca bhujaṁginī |
baddhaśvāsas tato bhūtvā ca ūrdhvamātraṁ prapadyate |
śabdadvayaṁ phalaikaṁ tu yonimudrāṁ ca cālayet || 3 || 56 ||

विना शक्तिचालनेन योनिमुद्रा न सिध्यति।
आदौ चालनम् अभ्यस्य योनिमुद्रां समभ्यसेत्॥ ३॥ ५७॥
vinā śakticālanena yonimudrā na sidhyati |
ādau cālanam abhyasya yonimudrāṁ samabhyaset || 3 || 57 ||

इति ते कथितं चण्ड प्रकारं शक्तिचालनम्।
गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत्॥ ३॥ ५८॥
iti te kathitaṁ caṇḍa prakāraṁ śakticālanam |
gopanīyaṁ prayatnena dine dine samabhyaset || 3 || 58 ||

मुद्रेयं परमा गोप्या जरामरणनाशिनी।
तस्माद् अभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभिः॥ ३॥ ५९॥
mudreyaṁ paramā gopyā jarāmaraṇanāśinī |
tasmād abhyasanaṁ kāryaṁ yogibhiḥ siddhikāṅkṣibhiḥ || 3 || 59 ||

नित्यं योऽभ्यसते योगी सिद्धिस् तस्य करे स्थिता।
तस्य विग्रहसिद्धिः स्याद् रोगाणां संक्षयो भवेत्॥ ३॥ ६०॥
nityaṁ yo'bhyasate yogī siddhis tasya kare sthitā |
tasya vigrahasiddhiḥ syād rogāṇāṁ saṁkṣayo bhavet || 3 || 60 ||

उदरे पश्चिमं  तानं कृत्वा च तडागाकृति।
तडागी सा परा मुद्रा जरामृत्युविनाशिनी॥ ३॥ ६१॥
udare paścimaṁ  tānaṁ kṛtvā ca taḍāgākṛti |
taḍāgī sā parā mudrā jarāmṛtyuvināśinī || 3 || 61 ||

मुखं संमुद्रितं कृत्वा जिह्वामूलं प्रचालयेत्।
शनैर् ग्रसेद् अमृतं तन् माण्डुकीं मुद्रिकां विदुः॥ ३॥ ६२॥
mukhaṁ saṁmudritaṁ kṛtvā jihvāmūlaṁ pracālayet |
śanair grased amṛtaṁ tan māṇḍukīṁ mudrikāṁ viduḥ || 3 || 62 ||

वलितं पलितं नैव जायते नित्ययौवनम्।
न केशे जायते पाको यः कुर्यान् नित्य माण्डुकीम्॥ ३॥ ६३॥
valitaṁ palitaṁ naiva jāyate nityayauvanam |
na keśe jāyate pāko yaḥ kuryān nitya māṇḍukīm || 3 || 63 ||

नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत्।
सा भवेच् छांभवी मुद्रा सर्वतन्त्रेषु गोपिता॥ ३॥ ६४॥
netrāñjanaṁ samālokya ātmārāmaṁ nirīkṣayet |
sā bhavec chāṁbhavī mudrā sarvatantreṣu gopitā || 3 || 64 ||

वेदशास्त्रपुराणानि सामान्यगणिका इव।
इयं तु शांभवी मुद्रा गुप्ता कुलवधूर् इव॥ ३॥ ६५॥
vedaśāstrapurāṇāni sāmānyagaṇikā iva |
iyaṁ tu śāṁbhavī mudrā guptā kulavadhūr iva || 3 || 65 ||

स एव आदिनाथश् च स च नारायणः स्वयम्।
स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शांभवीम्॥ ३॥ ६६॥
sa eva ādināthaś ca sa ca nārāyaṇaḥ svayam |
sa ca brahmā sṛṣṭikārī yo mudrāṁ vetti śāṁbhavīm || 3 || 66 ||

सत्यं सत्यं पुनः सत्यं सत्यम् उक्तं महेश्वर।
शांभवीं यो विजानीयात् स च ब्रह्म न चान्यथा॥ ३॥ ६७॥
satyaṁ satyaṁ punaḥ satyaṁ satyam uktaṁ maheśvara |
śāṁbhavīṁ yo vijānīyāt sa ca brahma na cānyathā || 3 || 67 ||

कथिता शांभवी मुद्रा शृणुष्व पञ्चधारणाम्।
धारणानि समासाद्य किं न सिध्यति भूतले॥ ३॥ ६८॥
kathitā śāṁbhavī mudrā śṛṇuṣva pañcadhāraṇām |
dhāraṇāni samāsādya kiṁ na sidhyati bhūtale || 3 || 68 ||

अनेन नरदेहेन स्वर्गेषु गमनागमम्।
मनोगतिर् भवेत् तस्य खेचरत्वं न चान्यथा॥ ३॥ ६९॥
anena naradehena svargeṣu gamanāgamam |
manogatir bhavet tasya khecaratvaṁ na cānyathā || 3 || 69 ||

यत् तत्त्वं हरितालदेशरचितं भौमं लकारान्वितं।
वेदास्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनम्।
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद्।
एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् अधोधारणा॥ ३॥ ७०॥
yat tattvaṁ haritāladeśaracitaṁ bhaumaṁ lakārānvitaṁ |
vedāsraṁ kamalāsanena sahitaṁ kṛtvā hṛdi sthāyinam |
prāṇaṁ tatra vinīya pañcaghaṭikāś cittānvitaṁ dhārayed |
eṣā stambhakarī sadā kṣitijayaṁ kuryād adhodhāraṇā || 3 || 70 ||

पार्थिवीधारणामुद्रां यः करोति च नित्यशः।
मृत्युंजयः स्वयं सोऽपि स सिद्धो विचरेद् भुवि॥ ३॥ ७१॥
pārthivīdhāraṇāmudrāṁ yaḥ karoti ca nityaśaḥ |
mṛtyuṁjayaḥ svayaṁ so'pi sa siddho vicared bhuvi || 3 || 71 ||

शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं।
तत् पीयूषवकारबीजसहितं युक्तं सदा विष्णुना।
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद्।
एषा दुःसहतापपापहरिणी स्याद् आम्भसी धारणा॥ ३॥ ७२॥
śaṅkhendupratimaṁ ca kundadhavalaṁ tattvaṁ kilālaṁ śubhaṁ |
tat pīyūṣavakārabījasahitaṁ yuktaṁ sadā viṣṇunā |
prāṇaṁ tatra vinīya pañcaghaṭikāś cittānvitaṁ dhārayed |
eṣā duḥsahatāpapāpahariṇī syād āmbhasī dhāraṇā || 3 || 72 ||

आम्भसीं परमां मुद्रां यो जानाति स योगवित्।
जले च गभीरे घोरे मरणं तस्य नो भवेत्॥ ३॥ ७३॥
āmbhasīṁ paramāṁ mudrāṁ yo jānāti sa yogavit |
jale ca gabhīre ghore maraṇaṁ tasya no bhavet || 3 || 73 ||

इयं तु परमा मुद्रा गोपनीया प्रयत्नतः।
प्रकाशात् सिद्धिहानिः स्यात् सत्यं वच्मि च तत्त्वतः॥ ३॥ ७४॥
iyaṁ tu paramā mudrā gopanīyā prayatnataḥ |
prakāśāt siddhihāniḥ syāt satyaṁ vacmi ca tattvataḥ || 3 || 74 ||

यन् नाभिस्थितम् इन्द्रगोपसदृशं बीजत्रिकोणान्वितं ।
तत्त्वं तेजमयं प्रदीप्तम् अरुणं रुद्रेण यत् सिद्धिदम्।
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद्।
एषा कालगभीरभीतिहरणी वैश्वानरी धारणा॥ ३॥ ७५॥
yan nābhisthitam indragopasadṛśaṁ bījatrikoṇānvitaṁ  |
tattvaṁ tejamayaṁ pradīptam aruṇaṁ rudreṇa yat siddhidam |
prāṇaṁ tatra vinīya pañcaghaṭikāś cittānvitaṁ dhārayed |
eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā || 3 || 75 ||

प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः।
एतन्मुद्राप्रसादेन स जीवति न मृत्युभाक्॥ ३॥ ७६॥
pradīpte jvalite vahnau yadi patati sādhakaḥ |
etanmudrāprasādena sa jīvati na mṛtyubhāk || 3 || 76 ||

यद् भिन्नाञ्जनपुञ्जसंनिभम् इदं धूम्रावभासं परं।
तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता।
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद्।
एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा॥ ३॥ ७७॥
yad bhinnāñjanapuñjasaṁnibham idaṁ dhūmrāvabhāsaṁ paraṁ |
tattvaṁ sattvamayaṁ yakārasahitaṁ yatreśvaro devatā |
prāṇaṁ tatra vinīya pañcaghaṭikāś cittānvitaṁ dhārayed |
eṣā khe gamanaṁ karoti yamināṁ syād vāyavī dhāraṇā || 3 || 77 ||

इयं तु परमा मुद्रा जरामृत्युविनाशिनी।
वायुना म्रियते नापि खे च गतिप्रदायिनी॥ ३॥ ७८॥
iyaṁ tu paramā mudrā jarāmṛtyuvināśinī |
vāyunā mriyate nāpi khe ca gatipradāyinī || 3 || 78 ||

शठाय भक्तिहीनाय न देया यस्य कस्यचित्।
दत्ते च सिद्धिहानिः स्यात् सत्यं वच्मि च चण्ड ते॥ ३॥ ७९॥
śaṭhāya bhaktihīnāya na deyā yasya kasyacit |
datte ca siddhihāniḥ syāt satyaṁ vacmi ca caṇḍa te || 3 || 79 ||

यत् सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं।
तत्त्वं देवसदाशिवेन सहितं बीजं हकारान्वितम्।
प्राणं तत्र विनीय पञ्चघटिकाश् चित्तान्वितं धारयेद्।
एषा मोक्षकवाटभेदनकरी तु स्यान्  नभोधारणा॥ ३॥ ८०॥
yat sindhau varaśuddhavārisadṛśaṁ vyomaṁ paraṁ bhāsitaṁ |
tattvaṁ devasadāśivena sahitaṁ bījaṁ hakārānvitam |
prāṇaṁ tatra vinīya pañcaghaṭikāś cittānvitaṁ dhārayed |
eṣā mokṣakavāṭabhedanakarī tu syān  nabhodhāraṇā || 3 || 80 ||

आकाशीधारणां मुद्रां यो वेत्ति स च योगवित्।
न मृत्युर् जायते तस्य प्रलये नावसीदति॥ ३॥ ८१॥
ākāśīdhāraṇāṁ mudrāṁ yo vetti sa ca yogavit |
na mṛtyur jāyate tasya pralaye nāvasīdati || 3 || 81 ||

आकुञ्चयेद् गुदद्वारं प्रकाशयेत् पुनः पुनः।
सा भवेद् अश्विनी मुद्रा शक्तिप्रबोधकारिणी॥ ३॥ ८२॥
ākuñcayed gudadvāraṁ prakāśayet punaḥ punaḥ |
sā bhaved aśvinī mudrā śaktiprabodhakāriṇī || 3 || 82 ||

अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी।
बलपुष्टिकरी चैव अकालमरणं हरेत्॥ ३॥ ८३॥
aśvinī paramā mudrā guhyarogavināśinī |
balapuṣṭikarī caiva akālamaraṇaṁ haret || 3 || 83 ||

कण्ठपृष्टे क्षिपेत् पादौ पाशवद् दृढबन्धनम्।
सा एव पाशिनी मुद्रा शक्तिप्रबोधकारिणी॥ ३॥ ८४॥
kaṇṭhapṛṣṭe kṣipet pādau pāśavad dṛḍhabandhanam |
sā eva pāśinī mudrā śaktiprabodhakāriṇī || 3 || 84 ||

पाशिनी महती मुद्रा बलपुष्टिविधायिनी।
साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः॥ ३॥ ८५॥
pāśinī mahatī mudrā balapuṣṭividhāyinī |
sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ || 3 || 85 ||

काकचञ्चुवद् आस्येन पिबेद् वायुं शनैः शनैः।
काकी मुद्रा भवेद् एषा सर्वरोगविनाशिनी॥ ३॥ ८६॥
kākacañcuvad āsyena pibed vāyuṁ śanaiḥ śanaiḥ |
kākī mudrā bhaved eṣā sarvarogavināśinī || 3 || 86 ||

काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता।
अस्याः प्रसादमात्रेण न रोगी काकवद् भवेत्॥ ३॥ ८७॥
kākīmudrā parā mudrā sarvatantreṣu gopitā |
asyāḥ prasādamātreṇa na rogī kākavad bhavet || 3 || 87 ||

कण्ठमग्नजले स्थित्वा नासाभ्यां जलम् आहरेत्।
मुखान् निर्गमयेत् पश्चात् पुनर् वक्त्रेण चाहरेत्॥ ३॥ ८८॥
kaṇṭhamagnajale sthitvā nāsābhyāṁ jalam āharet |
mukhān nirgamayet paścāt punar vaktreṇa cāharet || 3 || 88 ||

नासाभ्यां रेचयेत् पश्चात् कुर्याद् एवं पुनः पुनः।
मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी॥ ३॥ ८९॥
nāsābhyāṁ recayet paścāt kuryād evaṁ punaḥ punaḥ |
mātaṅginī parā mudrā jarāmṛtyuvināśinī || 3 || 89 ||

विरले निर्जने देशे स्थित्वा चैकाग्रमानसः।
कुर्यान् मातङ्गिनीं मुद्रां मातङ्ग इव जायते॥ ३॥ ९०॥
virale nirjane deśe sthitvā caikāgramānasaḥ |
kuryān mātaṅginīṁ mudrāṁ mātaṅga iva jāyate || 3 || 90 ||

यत्र यत्र स्थितो योगी सुखम् अत्यन्तम् अश्नुते।
तस्मात् सर्वप्रयत्नेन साधयेन् मुद्रिकां पराम्॥ ३॥ ९१॥
yatra yatra sthito yogī sukham atyantam aśnute |
tasmāt sarvaprayatnena sādhayen mudrikāṁ parām || 3 || 91 ||

वक्त्रं किंचित्सुप्रसार्य चालिनं गलया पिबेत्।
सा भवेद् भुजगी मुद्रा जरामृत्युविनाशिनी॥ ३॥ ९२॥
vaktraṁ kiṁcitsuprasārya cālinaṁ galayā pibet |
sā bhaved bhujagī mudrā jarāmṛtyuvināśinī || 3 || 92 ||

यावच् च उदरे रोगम् अजीर्णादि विशेषतः।
तत् सर्वं नाशयेद् आशु यत्र मुद्रा भुजंगिनी॥ ३॥ ९३॥
yāvac ca udare rogam ajīrṇādi viśeṣataḥ |
tat sarvaṁ nāśayed āśu yatra mudrā bhujaṁginī || 3 || 93 ||

इदं तु मुद्रापटलं कथितं चण्ड ते शुभम्।
वल्लभं सर्वसिद्धानां जरामरणनाशनम्॥ ३॥ ९४॥
idaṁ tu mudrāpaṭalaṁ kathitaṁ caṇḍa te śubham |
vallabhaṁ sarvasiddhānāṁ jarāmaraṇanāśanam || 3 || 94 ||

शठाय भक्तिहीनाय न देयं यस्य कस्यचित्।
गोपनीयं प्रयत्नेन दुर्लभं मरुताम् अपि॥ ३॥ ९५॥
śaṭhāya bhaktihīnāya na deyaṁ yasya kasyacit |
gopanīyaṁ prayatnena durlabhaṁ marutām api || 3 || 95 ||

ऋजवे शान्तचित्ताय गुरुभक्तिपराय च।
कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम्॥ ३॥ ९६॥
ṛjave śāntacittāya gurubhaktiparāya ca |
kulīnāya pradātavyaṁ bhogamuktipradāyakam || 3 || 96 ||

मुद्राणां पटलं ह्य् एतत् सर्वव्याधिविनाशनम्।
नित्यम् अभ्यासशीलस्य जठराग्निविवर्धनम्॥ ३॥ ९७॥
mudrāṇāṁ paṭalaṁ hy etat sarvavyādhivināśanam |
nityam abhyāsaśīlasya jaṭharāgnivivardhanam || 3 || 97 ||

न तस्य जायते मृत्युर् नास्य जरादिकं तथा।
नाग्निजलभयं तस्य वायोर् अपि कुतो भयम्॥ ३॥ ९८॥
na tasya jāyate mṛtyur nāsya jarādikaṁ tathā |
nāgnijalabhayaṁ tasya vāyor api kuto bhayam || 3 || 98 ||

कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश् च विंशतिः।
मुद्राणां साधनाच् चैव विनश्यन्ति न संशयः॥ ३॥ ९९॥
kāsaḥ śvāsaḥ plīhā kuṣṭhaṁ śleṣmarogāś ca viṁśatiḥ |
mudrāṇāṁ sādhanāc caiva vinaśyanti na saṁśayaḥ || 3 || 99 ||

बहुना किम् इहोक्तेन सारं वच्मि च चण्ड ते।
नास्ति मुद्रासमं किंचित् सिद्धिदं क्षितिमण्डले॥ ३॥ १००॥
bahunā kim ihoktena sāraṁ vacmi ca caṇḍa te |
nāsti mudrāsamaṁ kiṁcit siddhidaṁ kṣitimaṇḍale || 3 || 100 ||

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः॥ ३॥
iti śrīgheraṇḍasaṁhitāyāṁ gheraṇḍacaṇḍasaṁvāde ghaṭasthayogaprakaraṇe mudrāprayogo nāma tṛtīyopadeśaḥ || 3 ||

चतुर्थ उपदेश
caturtha upadeśa

घेरण्ड उवाच
अथातः संप्रवक्ष्यामि प्रत्याहारकम् उत्तमम्।
यस्य विज्ञानमात्रेण कामादिरिपुनाशनम्॥ ४॥ १॥
gheraṇḍa uvāca
athātaḥ saṁpravakṣyāmi pratyāhārakam uttamam |
yasya vijñānamātreṇa kāmādiripunāśanam || 4 || 1 ||

यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम्।
ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत्॥ ४॥ २॥
yato yato niścarati manaś cañcalam asthiram |
tatas tato niyamyaitad ātmany eva vaśaṁ nayet || 4 || 2 ||

यत्र यत्र गता दृष्टिर् मनस् तत्र प्रगच्छति।
ततः प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत्॥ ४॥ ३॥
yatra yatra gatā dṛṣṭir manas tatra pragacchati |
tataḥ pratyāhared etad ātmany eva vaśaṁ nayet || 4 || 3 ||

पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम्।
मनस् तस्मान् नियम्यैतद् आत्मन्य् एव वशं नयेत्॥ ४॥ ४॥
puraskāraṁ tiraskāraṁ suśrāvyaṁ vā bhayānakam |
manas tasmān niyamyaitad ātmany eva vaśaṁ nayet || 4 || 4 ||

शीतं वापि तथा चोष्णं यन् मनःस्पर्शयोगतः।
तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत्॥ ४॥ ५॥
śītaṁ vāpi tathā coṣṇaṁ yan manaḥsparśayogataḥ |
tasmāt pratyāhared etad ātmany eva vaśaṁ nayet || 4 || 5 ||

सुगन्धे वापि दुर्गन्धे घ्राणेषु जायते मनः।
तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत्॥ ४॥ ६॥
sugandhe vāpi durgandhe ghrāṇeṣu jāyate manaḥ |
tasmāt pratyāhared etad ātmany eva vaśaṁ nayet || 4 || 6 ||

मधुराम्लकतिक्तादिम् रसं गतं यदा मनः।
तस्मात् प्रत्याहरेद् एतद् आत्मन्य् एव वशं नयेत्॥ ४॥ ७॥
madhurāmlakatiktādim rasaṁ gataṁ yadā manaḥ |
tasmāt pratyāhared etad ātmany eva vaśaṁ nayet || 4 || 7 ||

शब्दादिष्व् अनुरक्तानि निग्ढ़्याक्षाणि योगवित्।
कुर्याच् चित्तानुचारीणि प्रत्याहारपरायणः॥ ४॥ ८॥
śabdādiṣv anuraktāni nigṛhyākṣāṇi yogavit |
kuryāc cittānucārīṇi pratyāhāraparāyaṇaḥ || 4 || 8 ||

वश्यता परमा तेन जायतेऽतिचलात्मनाम्।
इन्द्रियाणाम् अवश्यैस् तैर् न योगी योगसाधकः॥ ४॥ ९॥
vaśyatā paramā tena jāyate'ticalātmanām |
indriyāṇām avaśyais tair na yogī yogasādhakaḥ || 4 || 9 ||

प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम्।
प्रत्याहारेण विषयान् ध्यानेनानीश्वरान् गुणान्॥ ४॥ १०॥
prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam |
pratyāhāreṇa viṣayān dhyānenānīśvarān guṇān || 4 || 10 ||

यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम्।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात्॥ ४॥ ११॥
yathā parvatadhātūnāṁ doṣā dahyanti dhāmyatām |
tathendriyakṛtā doṣā dahyante prāṇanigrahāt || 4 || 11 ||

समः समासनो भूत्वा संहृत्य चरणाव् उभौ।
संवृतास्यस् तथैवोरू सम्यग् विष्टभ्य चाग्रतः॥ ४॥ १२॥
samaḥ samāsano bhūtvā saṁhṛtya caraṇāv ubhau |
saṁvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ || 4 || 12 ||

पार्ष्णिभ्यां लिङ्गवृषणाव् अस्पृशन् प्रयतः स्थितः।
किंचिदुन्नामितशिरा दन्तैर् दन्तान् न संस्पृशेत्।
संपश्यन् नासिकाग्रं स्वं दिशश् चानवलोकयन्॥ ४॥ १३॥
pārṣṇibhyāṁ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ |
kiṁcidunnāmitaśirā dantair dantān na saṁspṛśet |
saṁpaśyan nāsikāgraṁ svaṁ diśaś cānavalokayan || 4 || 13 ||

रजसा तमसो वृत्तिं सत्त्वेन रजसस् तथा।
संछाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित्॥ ४॥ १४॥
rajasā tamaso vṛttiṁ sattvena rajasas tathā |
saṁchādya nirmale sattve sthito yuñjīta yogavit || 4 || 14 ||

इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन् मन एव च।
निग्ढ़्य समवायेन प्रत्याहारम् उपक्रमेत्॥ ४॥ १५॥
indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca |
nigṛhya samavāyena pratyāhāram upakramet || 4 || 15 ||

यस् तु प्रत्याहरेत् कामान् सर्वाङ्गान् ईव कच्छपः।
सदात्मरतिर् एकस्थः पश्यत्य् आत्मानम् आत्मनि॥ ४॥ १६॥
yas tu pratyāharet kāmān sarvāṅgān īva kacchapaḥ |
sadātmaratir ekasthaḥ paśyaty ātmānam ātmani || 4 || 16 ||

स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः।
पूरयित्वा बुधो देहं प्रत्याहारम् उपक्रमेत्॥ ४॥ १७॥
sa bāhyābhyantaraṁ śaucaṁ niṣpādyākaṇṭhanābhitaḥ |
pūrayitvā budho dehaṁ pratyāhāram upakramet || 4 || 17 ||

तथा वै योगयुक्तस्य योगिनो नियतात्मनः।
सर्वे दोषाः प्रणश्यन्ति स्वस्थश् चैवोपजायते॥ ४॥ १८॥
tathā vai yogayuktasya yogino niyatātmanaḥ |
sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate || 4 || 18 ||

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः॥ ४॥
iti śrīgheraṇḍasaṁhitāyāṁ gheraṇḍacaṇḍasaṁvāde ghaṭasthayoge pratyāhāraprayogo nāma caturthopadeśaḥ || 4 ||

पञ्चम उपदेश
pañcama upadeśa

घेरण्ड उवाच
अथातः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम्।
यस्य साधनमात्रेण देवतुल्यो भवेन् नरः॥ ५॥ १॥
gheraṇḍa uvāca
athātaḥ saṁpravakṣyāmi prāṇāyāmasya yadvidhim |
yasya sādhanamātreṇa devatulyo bhaven naraḥ || 5 || 1 ||

आदौ स्थानं तथा कालं मिताहारं तथापरम्।
नाडीशुद्धिं ततः पश्चात् प्राणायामं च साधयेत्॥ ५॥ २॥
ādau sthānaṁ tathā kālaṁ mitāhāraṁ tathāparam |
nāḍīśuddhiṁ tataḥ paścāt prāṇāyāmaṁ ca sādhayet || 5 || 2 ||

दूरदेशे तथारण्ये राजधान्यां जनान्तिके।
योगारम्भं न कुर्वीत कृतश् चेत् सिद्धिहा भवेत्॥ ५॥ ३॥
dūradeśe tathāraṇye rājadhānyāṁ janāntike |
yogārambhaṁ na kurvīta kṛtaś cet siddhihā bhavet || 5 || 3 ||

अविश्वासं दूरदेशे अरण्ये भक्षवर्जितम्।
लोकारण्ये प्रकाशश् च तस्मात् त्रीणि विवर्जयेत्॥ ५॥ ४॥
aviśvāsaṁ dūradeśe araṇye bhakṣavarjitam |
lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet || 5 || 4 ||

सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे।
तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टयेत्॥ ५॥ ५॥
sudeśe dhārmike rājye subhikṣe nirupadrave |
tatraikaṁ kuṭiraṁ kṛtvā prācīraiḥ pariveṣṭayet || 5 || 5 ||

वापीकूपतडागं च प्राचीरमध्यवर्ति च।
नात्युच्चं नातिनीचं वा कुटिरं कीटवर्जितम्॥ ५॥ ६॥
vāpīkūpataḍāgaṁ ca prācīramadhyavarti ca |
nātyuccaṁ nātinīcaṁ vā kuṭiraṁ kīṭavarjitam || 5 || 6 ||

सम्यग्गोमयलिप्तं च कुटिरं रन्ध्रवर्जितम्।
एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत्॥ ५॥ ७॥
samyaggomayaliptaṁ ca kuṭiraṁ randhravarjitam |
evaṁ sthāne hi gupte ca prāṇāyāmaṁ samabhyaset || 5 || 7 ||

हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा।
योगारम्भं न कुर्वीत कृते योगो हि रोगदः॥ ५॥ ८॥
hemante śiśire grīṣme varṣāyāṁ ca ṛtau tathā |
yogārambhaṁ na kurvīta kṛte yogo hi rogadaḥ || 5 || 8 ||

वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत्।
तदा योगो भवेत् सिद्धो रोगान् मुक्तो भवेद् ध्रुवम्॥ ५॥ ९॥
vasante śaradi proktaṁ yogārambhaṁ samācaret |
tadā yogo bhavet siddho rogān mukto bhaved dhruvam || 5 || 9 ||

चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके।
द्वौ द्वौ मासौ ऋतुभागौ अनुभावश् चतुश् चतुः॥ ५॥ १०॥
caitrādiphālgunānte ca māghādiphālgunāntike |
dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ || 5 || 10 ||

वसन्तश् चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ।
वर्षा श्रावणभाद्राभ्यां शरद् आश्विनकार्तिकौ।
मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ॥ ५॥ ११॥
vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau |
varṣā śrāvaṇabhādrābhyāṁ śarad āśvinakārtikau |
mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau || 5 || 11 ||

अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम्।
माघादिमाधवान्ते हि वसन्तानुभवश् चतुः॥ ५॥ १२॥
anubhāvaṁ pravakṣyāmi ṛtūnāṁ ca yathoditam |
māghādimādhavānte hi vasantānubhavaś catuḥ || 5 || 12 ||

चैत्रादि चाषाढान्तं च ग्रीष्मश् चानुभवश् चतुः।
आषाढादि चाश्विनान्तं वर्षा चानुभवश् चतुः॥ ५॥ १३॥
caitrādi cāṣāḍhāntaṁ ca grīṣmaś cānubhavaś catuḥ |
āṣāḍhādi cāśvināntaṁ varṣā cānubhavaś catuḥ || 5 || 13 ||

भाद्रादि मार्गशीर्षान्तं शरदोऽनुभवश् चतुः।
कार्तिकादिमाघमासान्तं हेमन्तानुभवश् चतुः।
मार्गादींश् चतुरो मासाञ् शिशिरानुभवं विदुः॥ ५॥ १४॥
bhādrādi mārgaśīrṣāntaṁ śarado'nubhavaś catuḥ |
kārtikādimāghamāsāntaṁ hemantānubhavaś catuḥ |
mārgādīṁś caturo māsāñ śiśirānubhavaṁ viduḥ || 5 || 14 ||

वसन्ते वापि शरदि योगारम्भं तु समाचरेत्।
तदा योगो भवेत् सिद्धो विनायासेन कथ्यते॥ ५॥ १५॥
vasante vāpi śaradi yogārambhaṁ tu samācaret |
tadā yogo bhavet siddho vināyāsena kathyate || 5 || 15 ||

मिताहारं विना यस् तु योगारम्भं तु कारयेत्।
नानारोगो भवेत् तस्य किंचिद् योगो न सिध्यति॥ ५॥ १६॥
mitāhāraṁ vinā yas tu yogārambhaṁ tu kārayet |
nānārogo bhavet tasya kiṁcid yogo na sidhyati || 5 || 16 ||

शाल्यन्नं यवपिण्डं वा गोधूमपिण्डकं तथा।
मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम्॥ ५॥ १७॥
śālyannaṁ yavapiṇḍaṁ vā godhūmapiṇḍakaṁ tathā |
mudgaṁ māṣacaṇakādi śubhraṁ ca tuṣavarjitam || 5 || 17 ||

पटोलं पनसं मानं कक्कोलं च शुकाशकम्।
द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम्॥ ५॥ १८॥
paṭolaṁ panasaṁ mānaṁ kakkolaṁ ca śukāśakam |
drāḍhikāṁ karkaṭīṁ rambhāṁ ḍumbarīṁ kaṇṭakaṇṭakam || 5 || 18 ||

आमरम्भां बालरम्भां रम्भादण्डं च मूलकम्।
वार्ताकीं मूलकम् ऋद्धिं योगी भक्षणम् आचरेत्॥ ५॥ १९॥
āmarambhāṁ bālarambhāṁ rambhādaṇḍaṁ ca mūlakam |
vārtākīṁ mūlakam ṛddhiṁ yogī bhakṣaṇam ācaret || 5 || 19 ||

बालशाकं काल शाकं तथा पटोलपत्रकम्।
पञ्चशाकं प्रशंसीयाद् वास्तूकं हिलमोचिकां॥ ५॥ २०॥
bālaśākaṁ kāla śākaṁ tathā paṭolapatrakam |
pañcaśākaṁ praśaṁsīyād vāstūkaṁ hilamocikāṁ || 5 || 20 ||

शुद्धं सुमधुरं स्निग्धम् उदरार्धविवर्जितम्।
भुज्यते सुरसंप्रीत्या सुरसं प्रित्या मिताहारम् इमं विदुः॥ ५॥ २१॥
śuddhaṁ sumadhuraṁ snigdham udarārdhavivarjitam |
bhujyate surasaṁprītyā surasaṁ prityā mitāhāram imaṁ viduḥ || 5 || 21 ||

अन्नेन पूरयेद् अर्धं तोयेन तु तृतीयकम्।
उदरस्य तुरीयांशं संरक्षेद् वायुचारणे॥ ५॥ २२॥
annena pūrayed ardhaṁ toyena tu tṛtīyakam |
udarasya turīyāṁśaṁ saṁrakṣed vāyucāraṇe || 5 || 22 ||

कट्व् अम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम्।
शाकोत्कटं तथा मद्यं तालं च पनसं तथा॥ ५॥ २३॥
kaṭv amlaṁ lavaṇaṁ tiktaṁ bhṛṣṭaṁ ca dadhi takrakam |
śākotkaṭaṁ tathā madyaṁ tālaṁ ca panasaṁ tathā || 5 || 23 ||

कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम्।
तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम्॥ ५॥ २४॥
kulatthaṁ masūraṁ pāṇḍuṁ kūṣmāṇḍaṁ śākadaṇḍakam |
tumbīkolakapitthaṁ ca kaṇṭabilvaṁ palāśakam || 5 || 24 ||

कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम्।
कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम्॥ ५॥ २५॥
kadambaṁ jambīraṁ bimbaṁ lakucaṁ laśunaṁ viṣam |
kāmaraṅgaṁ piyālaṁ ca hiṅguśālmalikemukam || 5 || 25 ||

योगारम्भे वर्जयेच् च पथस्त्रीवह्निसेवनम्॥ ५॥ २६॥
yogārambhe varjayec ca pathastrīvahnisevanam || 5 || 26 ||

नवनीतं घृतं क्षीरं गुडं शर्करादि चेक्षवं।
पक्वरम्भां नारिकेलं दाडिम्बम् अशिवासवम्।
द्राक्षां तु लवलीं धात्रीं रसम् अम्लविवर्जितम्॥ ५॥ २७॥
navanītaṁ ghṛtaṁ kṣīraṁ guḍaṁ śarkarādi cekṣavaṁ |
pakvarambhāṁ nārikelaṁ dāḍimbam aśivāsavam |
drākṣāṁ tu lavalīṁ dhātrīṁ rasam amlavivarjitam || 5 || 27 ||

एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम्।
हरीतकीं खर्जूरं च योगी भक्षणम् आचरेत्॥ ५॥ २८॥
elājātilavaṅgaṁ ca pauruṣaṁ jambujāmbalam |
harītakīṁ kharjūraṁ ca yogī bhakṣaṇam ācaret || 5 || 28 ||

लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम्।
मनोभिलषितं योग्यं योगी भोजनम् आचरेत्॥ ५॥ २९॥
laghupākaṁ priyaṁ snigdhaṁ tathā dhātuprapoṣaṇam |
manobhilaṣitaṁ yogyaṁ yogī bhojanam ācaret || 5 || 29 ||

काठिन्यं दुरितं पूतिम् उष्णं पर्युषितं तथा।
अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत्॥ ५॥ ३०॥
kāṭhinyaṁ duritaṁ pūtim uṣṇaṁ paryuṣitaṁ tathā |
atiśītaṁ cāti coṣṇaṁ bhakṣyaṁ yogī vivarjayet || 5 || 30 ||

प्रातःस्नानोपवासादिम् कायक्लेशविधिं तथा।
एकाहारं निराहारं यामान्ते च न कारयेत्॥ ५॥ ३१॥
prātaḥsnānopavāsādim kāyakleśavidhiṁ tathā |
ekāhāraṁ nirāhāraṁ yāmānte ca na kārayet || 5 || 31 ||

एवंविधिविधानेन प्राणायामं समाचरेत्।
आरम्भे प्रथमे कुर्यात् क्षीराद्यं नित्यभोजनम्।
मध्याह्ने चैव सायाह्ने भोजनद्वयम् आचरेत्॥ ५॥ ३२॥
evaṁvidhividhānena prāṇāyāmaṁ samācaret |
ārambhe prathame kuryāt kṣīrādyaṁ nityabhojanam |
madhyāhne caiva sāyāhne bhojanadvayam ācaret || 5 || 32 ||

कुशासने मृगाजिने व्याघ्राजिने च कम्बले।
स्थूलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः।
नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत्॥ ५॥ ३३॥
kuśāsane mṛgājine vyāghrājine ca kambale |
sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ |
nāḍīśuddhiṁ samāsādya prāṇāyāmaṁ samabhyaset || 5 || 33 ||

चण्डकापालिर् उवाच
नाडीशुद्धिं कथं कुर्यान् नाडीशुद्धिस् तु कीदृशी।
तत् सर्वं श्रोतुम् इच्छामि तद् वदस्व दयानिधे॥ ५॥ ३४॥
caṇḍakāpālir uvāca
nāḍīśuddhiṁ kathaṁ kuryān nāḍīśuddhis tu kīdṛśī |
tat sarvaṁ śrotum icchāmi tad vadasva dayānidhe || 5 || 34 ||

घेरण्ड उवाच
मलाकुलासु नाडीषु मारुतो नैव गच्छति।
प्राणायामः कथं सिध्येत् तत्त्वज्ञानं कथं भवेत्।
तस्माद् आदौ नडीशुद्धिं प्राणायामं ततोऽभ्यसेत्॥ ५॥ ३५॥
gheraṇḍa uvāca
malākulāsu nāḍīṣu māruto naiva gacchati |
prāṇāyāmaḥ kathaṁ sidhyet tattvajñānaṁ kathaṁ bhavet |
tasmād ādau naḍīśuddhiṁ prāṇāyāmaṁ tato'bhyaset || 5 || 35 ||

नाडीशुद्धिर् द्विधा प्रोक्ता समनुर् निर्मनुस् तथा।
बीजेन समनुं कुर्यान् निर्मनुं धौतिकर्मणि॥ ५॥ ३६॥
nāḍīśuddhir dvidhā proktā samanur nirmanus tathā |
bījena samanuṁ kuryān nirmanuṁ dhautikarmaṇi || 5 || 36 ||

धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा।
शृणुष्व समनुं चण्ड नाडीशुद्धिर् यथा भवेत्॥ ५॥ ३७॥
dhautikarma purā proktaṁ ṣaṭkarmasādhane yathā |
śṛṇuṣva samanuṁ caṇḍa nāḍīśuddhir yathā bhavet || 5 || 37 ||

उपविश्यासने योगी पद्मासनं समाचरेत्।
गुर्वादिन्यासनं कृत्वा यथैव गुरुभाषितम्।
नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये॥ ५॥ ३८॥
upaviśyāsane yogī padmāsanaṁ samācaret |
gurvādinyāsanaṁ kṛtvā yathaiva gurubhāṣitam |
nāḍīśuddhiṁ prakurvīta prāṇāyāmaviśuddhaye || 5 || 38 ||

वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम्।
चन्द्रेण पूरयेद् वायुं बीजं षोडशकैः सुधीः॥ ५॥ ३९॥
vāyubījaṁ tato dhyātvā dhūmravarṇaṁ satejasam |
candreṇa pūrayed vāyuṁ bījaṁ ṣoḍaśakaiḥ sudhīḥ || 5 || 39 ||

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्।
द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत्॥ ५॥ ४०॥
catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet |
dvātriṁśanmātrayā vāyuṁ sūryanāḍyā ca recayet || 5 || 40 ||

नाभिमूलाद् वह्निम् उत्थाप्य ध्यायेत् तेजो वनीयुतम्।
वह्निबीजं  षोडशेन सूर्यनाड्या च पूरयेत्॥ ५॥ ४१॥
nābhimūlād vahnim utthāpya dhyāyet tejo vanīyutam |
vahnibījaṁ  ṣoḍaśena sūryanāḍyā ca pūrayet || 5 || 41 ||

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्।
द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत्॥ ५॥ ४२॥
catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet |
dvātriṁśanmātrayā vāyuṁ śaśināḍyā ca recayet || 5 || 42 ||

नासाग्रे शशधृग् बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम्।
ठं बीजं षोडशेनैव इडया पूरयेन् मरुत्॥ ५॥ ४३॥
nāsāgre śaśadhṛg bimbaṁ dhyātvā jyotsnāsamanvitam |
ṭhaṁ bījaṁ ṣoḍaśenaiva iḍayā pūrayen marut || 5 || 43 ||

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत्।
अमृतप्लावितं ध्यात्वा प्राणायामं समभ्यसेत्॥ ५॥ ४४॥
catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet |
amṛtaplāvitaṁ dhyātvā prāṇāyāmaṁ samabhyaset || 5 || 44 ||

वं बीजं शोडशेनैव सूर्यनाड्या च पूरयेत्।
द्वात्रिंशेन लकारेण दृढं भाव्यं विरेचयेत्॥ ५॥ ४५॥
vaṁ bījaṁ śoḍaśenaiva sūryanāḍyā ca pūrayet |
dvātriṁśena lakāreṇa dṛḍhaṁ bhāvyaṁ virecayet || 5 || 45 ||

एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत्।
दृढो भूत्वासनं कृत्वा प्राणायामं समाचरेत्॥ ५॥ ४६॥
evaṁvidhāṁ nāḍīśuddhiṁ kṛtvā nāḍīṁ viśodhayet |
dṛḍho bhūtvāsanaṁ kṛtvā prāṇāyāmaṁ samācaret || 5 || 46 ||

सहितः सूर्यभेदश् च उज्जायी शीतली तथा।
भस्त्रिका भ्रामरी मूर्च्छा केवली चाष्ट कुम्भिकाः॥ ५॥ ४७॥
sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā |
bhastrikā bhrāmarī mūrcchā kevalī cāṣṭa kumbhikāḥ || 5 || 47 ||

सहितौ द्विविधौ प्रोक्तौ प्राणायामं समाचरेत्।
सगर्भो बीजम् उच्चार्य निर्गर्भो बीजवर्जितः।
प्राणायामं सगर्भं च प्रथमं कथयामि ते॥ ५॥ ४८॥
sahitau dvividhau proktau prāṇāyāmaṁ samācaret |
sagarbho bījam uccārya nirgarbho bījavarjitaḥ |
prāṇāyāmaṁ sagarbhaṁ ca prathamaṁ kathayāmi te || 5 || 48 ||

सुखासने चोपविश्य प्राङ्मुखो वाप्य् उदङ्मुखः।
ध्यायेद् विधिं रजोगुणं रक्तवर्णम् अवर्णकम्॥ ५॥ ४९॥
sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ |
dhyāyed vidhiṁ rajoguṇaṁ raktavarṇam avarṇakam || 5 || 49 ||

इडया पूरयेद् वायुं मात्रया षोडशैः सुधीः।
पूरकान्ते कुम्भकाद्ये कर्तव्यस् तूड्डियानकः॥ ५॥ ५०॥
iḍayā pūrayed vāyuṁ mātrayā ṣoḍaśaiḥ sudhīḥ |
pūrakānte kumbhakādye kartavyas tūḍḍiyānakaḥ || 5 || 50 ||

सत्त्वमयं हरिं ध्यात्वा उकारैः शुक्लवर्णकैः।
चतुःषष्ट्या च मात्रया अनिलं कुम्भकं चरेत्।
कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालंधरम्॥ ५॥ ५१॥
sattvamayaṁ hariṁ dhyātvā ukāraiḥ śuklavarṇakaiḥ |
catuḥṣaṣṭyā ca mātrayā anilaṁ kumbhakaṁ caret |
kumbhakānte recakādye kartavyaṁ ca jālaṁdharam || 5 || 51 ||

रुद्रं तमोगुणं ध्यात्वा मकारैः कृष्णवर्णकैः।
द्वात्रिंशन्मात्रया चैव रेचयेद् विधिना पुनः॥ ५॥ ५२॥
rudraṁ tamoguṇaṁ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ |
dvātriṁśanmātrayā caiva recayed vidhinā punaḥ || 5 || 52 ||

पुनः पिङ्गलयापूर्य कुम्भकेनैव धारयेत्।
इडया रेचयेत् पश्चात् तद्बीजेन क्रमेण तु॥ ५॥ ५३॥
punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet |
iḍayā recayet paścāt tadbījena krameṇa tu || 5 || 53 ||

अनुलोमविलोमेन वारं वारं च साधयेत्।
पूरकान्ते कुम्भकाद्ये धृतं नासापुटद्वयम्।
कनिष्ठानामिकाङ्गुष्ठैस् तर्जनीमध्यमे विना॥ ५॥ ५४॥
anulomavilomena vāraṁ vāraṁ ca sādhayet |
pūrakānte kumbhakādye dhṛtaṁ nāsāpuṭadvayam |
kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā || 5 || 54 ||

प्राणायामं निगर्भं तु विना बीजेन जायते।
वामजानूपरि न्यस्तम् वामपाणितलं भ्रमेत्।
मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम्॥ ५॥ ५५॥
prāṇāyāmaṁ nigarbhaṁ tu vinā bījena jāyate |
vāmajānūpari nyastam vāmapāṇitalaṁ bhramet |
mātrādiśataparyantaṁ pūrakumbhakarecanam || 5 || 55 ||

उत्तमा विंशतिर् मात्रा मध्यमा षोडशी स्मृता।
अधमा द्वादशी मात्रा प्राणायामास् त्रिधा स्मृताः॥ ५॥ ५६॥
uttamā viṁśatir mātrā madhyamā ṣoḍaśī smṛtā |
adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ || 5 || 56 ||

अधमाज् जायते घर्मो मेरुकम्पश् च मध्यमात्।
उत्तमाच् च भूमित्यागस् त्रिविधं सिद्धिलक्षणम्॥ ५॥ ५७॥
adhamāj jāyate gharmo merukampaś ca madhyamāt |
uttamāc ca bhūmityāgas trividhaṁ siddhilakṣaṇam || 5 || 57 ||

प्राणायामात् खेचरत्वं प्राणायामाद् रोगनाशनम्।
प्राणायामाद् बोधयेच् छक्तिं प्राणायामान् मनोन्मनी।
आनन्दो जायते चित्ते प्राणायामी सुखी भवेत्॥ ५॥ ५८॥
prāṇāyāmāt khecaratvaṁ prāṇāyāmād roganāśanam |
prāṇāyāmād bodhayec chaktiṁ prāṇāyāmān manonmanī |
ānando jāyate citte prāṇāyāmī sukhī bhavet || 5 || 58 ||

कथितं सहितं कुम्भं सूर्यभेदनकं शृणु।
पूरयेत् सूर्यनाड्या च यथाशक्ति बहिर्मरुत्॥ ५॥ ५९॥
kathitaṁ sahitaṁ kumbhaṁ sūryabhedanakaṁ śṛṇu |
pūrayet sūryanāḍyā ca yathāśakti bahirmarut || 5 || 59 ||

धारयेद् बहुयत्नेन कुम्भकेन जलंधरैः।
यावत् स्वेदं नखकेशाभ्यां तावत् कुर्वन्तु कुम्भकम्॥ ५॥ ६०॥
dhārayed bahuyatnena kumbhakena jalaṁdharaiḥ |
yāvat svedaṁ nakhakeśābhyāṁ tāvat kurvantu kumbhakam || 5 || 60 ||

प्राणोऽपानः समानश् चोदानव्यानौ च वायवः।
नागः कूर्मश् च कृकरो देवदत्तो धनंजयः॥ ५॥ ६१॥
prāṇo'pānaḥ samānaś codānavyānau ca vāyavaḥ |
nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṁjayaḥ || 5 || 61 ||

हृदि प्राणो वहेन् नित्यम् अपानो गुदमण्डले।
समानो नाभिदेशे तु उदानः कण्ठमध्यगः।
व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः॥ ५॥ ६२॥
hṛdi prāṇo vahen nityam apāno gudamaṇḍale |
samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ |
vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ || 5 || 62 ||

प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः।
तेषाम् अपि च पञ्चानां स्थानानि च वदाम्य् अहम्॥ ५॥ ६३॥
prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ |
teṣām api ca pañcānāṁ sthānāni ca vadāmy aham || 5 || 63 ||

उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः।
कृकरः क्षुत्तृषे  ज्ञेयो देवदत्तो विजृम्भणे।
न जहाति मृते क्वापि सर्वव्यापी धनंजयः॥ ५॥ ६४॥
udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ |
kṛkaraḥ kṣuttṛṣe  jñeyo devadatto vijṛmbhaṇe |
na jahāti mṛte kvāpi sarvavyāpī dhanaṁjayaḥ || 5 || 64 ||

नागो ग्ढ़्णाति चैतन्यं कूर्मश् चैव निमेषणम्।
क्षुत्तृषं कृकरश् चैव जृम्भणं चतुर्थेन तु।
भवेद् धनंजयाच् छब्दं क्षणमात्रं न निःसरेत्॥ ५॥ ६५॥
nāgo gṛhṇāti caitanyaṁ kūrmaś caiva nimeṣaṇam |
kṣuttṛṣaṁ kṛkaraś caiva jṛmbhaṇaṁ caturthena tu |
bhaved dhanaṁjayāc chabdaṁ kṣaṇamātraṁ na niḥsaret || 5 || 65 ||

सर्वं च सूर्यकं भित्वा नाभिमूलात् समुद्धरेत्॥ ५॥ ६६॥
sarvaṁ ca sūryakaṁ bhitvā nābhimūlāt samuddharet || 5 || 66 ||

इडया रेचयेत् पश्चाद् धैर्येणाखण्डवेगतः।
पुनः सूर्येण चाकृष्य कुम्भयित्वा यथाविधि॥ ५॥ ६७॥
iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ |
punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi || 5 || 67 ||

रेचयित्वा साधयेत् तु क्रमेण च पुनः पुनः।
कुम्भकः सूर्यभेदस् तु जरामृत्युविनाशकः॥ ५॥ ६८॥
recayitvā sādhayet tu krameṇa ca punaḥ punaḥ |
kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ || 5 || 68 ||

बोधयेत् कुण्डलीं शक्तिं देहानलविवर्धनम्।
इति ते कथितं चण्ड सूर्यभेदनम् उत्तमम्॥ ५॥ ६९॥
bodhayet kuṇḍalīṁ śaktiṁ dehānalavivardhanam |
iti te kathitaṁ caṇḍa sūryabhedanam uttamam || 5 || 69 ||

नासाभ्यां वायुम् आकृष्य मुखमध्ये च धारयेत्।
हृद्गलाभ्यां समाकृष्य वायुं वक्त्रेण धारयेत्॥ ५॥ ७०॥
nāsābhyāṁ vāyum ākṛṣya mukhamadhye ca dhārayet |
hṛdgalābhyāṁ samākṛṣya vāyuṁ vaktreṇa dhārayet || 5 || 70 ||

मुखं प्रफुल्लं संरक्ष्य कुर्याज् जालंधरं ततः।
आशक्ति कुम्भकं कृत्वा धारयेद् अविरोधतः॥ ५॥ ७१॥
mukhaṁ praphullaṁ saṁrakṣya kuryāj jālaṁdharaṁ tataḥ |
āśakti kumbhakaṁ kṛtvā dhārayed avirodhataḥ || 5 || 71 ||

उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत्।
न भवेत् कफरोगश् च क्रूरवायुर् अजीर्णकम्॥ ५॥ ७२॥
ujjāyīkumbhakaṁ kṛtvā sarvakāryāṇi sādhayet |
na bhavet kapharogaś ca krūravāyur ajīrṇakam || 5 || 72 ||

आमवातः क्षयः कासो ज्वरप्लीहा न जायते।
जरामृत्युविनाशाय चोज्जायीं साधयेन् नरः॥ ५॥ ७३॥
āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate |
jarāmṛtyuvināśāya cojjāyīṁ sādhayen naraḥ || 5 || 73 ||

जिह्वया वायुम् आकृष्य उदरे पूरयेच् छनैः।
क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत् पुनः॥ ५॥ ७४॥
jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ |
kṣaṇaṁ ca kumbhakaṁ kṛtvā nāsābhyāṁ recayet punaḥ || 5 || 74 ||

सर्वदा साधयेद् योगी शीतलीकुम्भकं शुभम्।
अजीर्णं कफपित्तं च नैव तस्य प्रजायते॥ ५॥ ७५॥
sarvadā sādhayed yogī śītalīkumbhakaṁ śubham |
ajīrṇaṁ kaphapittaṁ ca naiva tasya prajāyate || 5 || 75 ||

भस्त्रेव लोहकाराणां यथाक्रमेण संभ्रमेत्।
ततो वायुं च नासाभ्याम् उभाभ्यां चालयेच् छनैः॥ ५॥ ७६॥
bhastreva lohakārāṇāṁ yathākrameṇa saṁbhramet |
tato vāyuṁ ca nāsābhyām ubhābhyāṁ cālayec chanaiḥ || 5 || 76 ||

एवं विंशतिवारं च कृत्वा कुर्याच् च कुम्भकम्।
तदन्ते चालयेद् वायुं पूर्वोक्तं च यथाविधि॥ ५॥ ७७॥
evaṁ viṁśativāraṁ ca kṛtvā kuryāc ca kumbhakam |
tadante cālayed vāyuṁ pūrvoktaṁ ca yathāvidhi || 5 || 77 ||

त्रिवारं साधयेद् एनं भस्त्रिकाकुम्भकं सुधीः।
न च रोगो न च क्लेश आरोग्यं च दिने दिने॥ ५॥ ७८॥
trivāraṁ sādhayed enaṁ bhastrikākumbhakaṁ sudhīḥ |
na ca rogo na ca kleśa ārogyaṁ ca dine dine || 5 || 78 ||

अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते।
कर्णौ निधाय हस्ताभ्यां कुर्यात् पूरकम् उत्तमम्॥ ५॥ ७९॥
ardharātre gate yogī jantūnāṁ śabdavarjite |
karṇau nidhāya hastābhyāṁ kuryāt pūrakam uttamam || 5 || 79 ||

शृणुयाद् दक्षिणे कर्णे नादम् अन्तर्गतं सुधीः।
प्रथमं झिंझीनादं च वंशीनादं ततः परम्।
मेघघर्घरभ्रामरी च घण्टाकांस्यं ततः परम्॥ ५॥ ८०॥
śṛṇuyād dakṣiṇe karṇe nādam antargataṁ sudhīḥ |
prathamaṁ jhiṁjhīnādaṁ ca vaṁśīnādaṁ tataḥ param |
meghaghargharabhrāmarī ca ghaṇṭākāṁsyaṁ tataḥ param || 5 || 80 ||

तुरीभेरीमृदङ्गादिम् वीणानादकदुन्दुभिः।
एवं नानाविधो नादो जायते नित्यम् अभ्यसात्॥ ५॥ ८१॥
turībherīmṛdaṅgādim vīṇānādakadundubhiḥ |
evaṁ nānāvidho nādo jāyate nityam abhyasāt || 5 || 81 ||

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः।
ध्वनेर् अन्तर्गतं ज्योतिर् ज्योतिर् अन्तर्गतं मनः॥ ५॥ ८२॥
anāhatasya śabdasya tasya śabdasya yo dhvaniḥ |
dhvaner antargataṁ jyotir jyotir antargataṁ manaḥ || 5 || 82 ||

तस्मिंस् तु विलयं याति तद् विष्णोः परमं पदम्।
एवं भ्रामरीसंसिद्धिः समाधिसिद्धिम् आप्नुयात्॥ ५॥ ८३॥
tasmiṁs tu vilayaṁ yāti tad viṣṇoḥ paramaṁ padam |
evaṁ bhrāmarīsaṁsiddhiḥ samādhisiddhim āpnuyāt || 5 || 83 ||

मुखे च कुम्भकं कृत्वा भ्रुवोर् अन्तर्गतं मनः।
संत्यज्य विषयान् सर्वान् मनोमूर्च्छा सुखप्रदा॥ ५॥ ८४॥
mukhe ca kumbhakaṁ kṛtvā bhruvor antargataṁ manaḥ |
saṁtyajya viṣayān sarvān manomūrcchā sukhapradā || 5 || 84 ||

आत्मनि मनसंयोगाद् आनन्दं जायते ध्रुवम्।
एवं नानाविधानन्दो जायते नित्यम् अभ्यसात्।
एवम् अभ्यासयोगेन समाधिसिद्धिम् आप्नुयात्॥ ५॥ ८५॥
ātmani manasaṁyogād ānandaṁ jāyate dhruvam |
evaṁ nānāvidhānando jāyate nityam abhyasāt |
evam abhyāsayogena samādhisiddhim āpnuyāt || 5 || 85 ||

भुजंगिन्याः श्वासवशाद् अजपा जायते ननु।
हंकारेण बहिर् याति सःकारेण विशेत् पुनः॥ ५॥ ८६॥
bhujaṁginyāḥ śvāsavaśād ajapā jāyate nanu |
haṁkāreṇa bahir yāti saḥkāreṇa viśet punaḥ || 5 || 86 ||

षट् शतानि दिवारात्रौ सहस्राण्य् एकविंशतिः।
अजपां नाम गायत्रीं जीवो जपति सर्वदा॥ ५॥ ८७॥
ṣaṭ śatāni divārātrau sahasrāṇy ekaviṁśatiḥ |
ajapāṁ nāma gāyatrīṁ jīvo japati sarvadā || 5 || 87 ||

मूलाधारे यथा हंसस् तथा हि हृदि पङ्कजे।
तथा नासापुटद्वन्द्वे त्रिवेणीसंगमागमम्॥ ५॥ ८८॥
mūlādhāre yathā haṁsas tathā hi hṛdi paṅkaje |
tathā nāsāpuṭadvandve triveṇīsaṁgamāgamam || 5 || 88 ||

षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम्।
देहाद् बहिर्गतो वायुः स्वभावाद् द्वादशाङ्गुलिः॥ ५॥ ८९॥
ṣaṇṇavatyaṅgulīmānaṁ śarīraṁ karmarūpakam |
dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ || 5 || 89 ||

शयने षोडशाङ्गुल्यो भोजने विंशतिस् तथा।
चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः।
मैथुने षट्त्रिंशद् उक्तं व्यायामे च ततोऽधिकम्॥ ५॥ ९०॥
śayane ṣoḍaśāṅgulyo bhojane viṁśatis tathā |
caturviṁśāṅguliḥ panthe nidrāyāṁ triṁśadaṅguliḥ |
maithune ṣaṭtriṁśad uktaṁ vyāyāme ca tato'dhikam || 5 || 90 ||

स्वभावे श्य गतेर् न्यूने परम् आयुः प्रवर्धते।
आयुःक्षयोऽधिके प्रोक्तो मारुते चान्तराद् गते॥ ५॥ ९१॥
svabhāve śya gater nyūne param āyuḥ pravardhate |
āyuḥkṣayo'dhike prokto mārute cāntarād gate || 5 || 91 ||

तस्मात् प्राणे स्थिते देहे मरणं नैव जायते।
वायुना घटसंबन्धे भवेत् केवलकुम्भकः॥ ५॥ ९२॥
tasmāt prāṇe sthite dehe maraṇaṁ naiva jāyate |
vāyunā ghaṭasaṁbandhe bhavet kevalakumbhakaḥ || 5 || 92 ||

यावज्जीवं जपेन् मन्त्रम् अजपासंख्यकेवलम्।
अद्यावधि धृतं संख्याम् विभ्रमं केवलीकृते॥ ५॥ ९३॥
yāvajjīvaṁ japen mantram ajapāsaṁkhyakevalam |
adyāvadhi dhṛtaṁ saṁkhyām vibhramaṁ kevalīkṛte || 5 || 93 ||

अत एव हि कर्तव्यः केवलीकुम्भको नरैः।
केवली चाजपासंख्या द्विगुणा च मनोन्मनी॥ ५॥ ९४॥
ata eva hi kartavyaḥ kevalīkumbhako naraiḥ |
kevalī cājapāsaṁkhyā dviguṇā ca manonmanī || 5 || 94 ||

नासाभ्यां वायुम् आकृष्य केवलं कुम्भकं चरेत्।
एकादिकचतुःषष्टिं धारयेत् प्रथमे दिने॥ ५॥ ९५॥
nāsābhyāṁ vāyum ākṛṣya kevalaṁ kumbhakaṁ caret |
ekādikacatuḥṣaṣṭiṁ dhārayet prathame dine || 5 || 95 ||

केवलीम् अष्टधा कुर्याद् यामे यामे दिने दिने।
अथ वा पञ्चधा कुर्याद् यथा तत् कथयामि ते॥ ५॥ ९६॥
kevalīm aṣṭadhā kuryād yāme yāme dine dine |
atha vā pañcadhā kuryād yathā tat kathayāmi te || 5 || 96 ||

प्रातर् मध्याह्नसायाह्ने मध्यरात्रे चतुर्थके।
त्रिसंध्यम् अथ वा कुर्यात् सममाने दिने दिने॥ ५॥ ९७॥
prātar madhyāhnasāyāhne madhyarātre caturthake |
trisaṁdhyam atha vā kuryāt samamāne dine dine || 5 || 97 ||

पञ्चवारं दिने वृद्धिर् वारैकं च दिने तथा।
अजपापरिमाणे  च यावत् सिद्धिः प्रजायते॥ ५॥ ९८॥
pañcavāraṁ dine vṛddhir vāraikaṁ ca dine tathā |
ajapāparimāṇe  ca yāvat siddhiḥ prajāyate || 5 || 98 ||

प्राणायामं केवलीं नाम तदा वदति योगवित्।
कुम्भके केवले सिद्धे किं न सिध्यति भूतले॥ ५॥ ९९॥
prāṇāyāmaṁ kevalīṁ nāma tadā vadati yogavit |
kumbhake kevale siddhe kiṁ na sidhyati bhūtale || 5 || 99 ||

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगप्रकरणे प्राणायामप्रयोगो नाम पञ्चमोपदेशः॥ ५॥
iti śrīgheraṇḍasaṁhitāyāṁ gheraṇḍacaṇḍasaṁvāde ghatasthayogaprakaraṇe prāṇāyāmaprayogo nāma pañcamopadeśaḥ || 5 ||

षष्ठ उपदेश
ṣaṣṭha upadeśa

घेरण्ड उवाच
स्थूलं ज्योतिस् तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः।
स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस् तेजोमयं तथा।
सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डली परदेवता॥ ६॥ १॥
gheraṇḍa uvāca
sthūlaṁ jyotis tathā sūkṣmaṁ dhyānasya trividhaṁ viduḥ |
sthūlaṁ mūrtimayaṁ proktaṁ jyotis tejomayaṁ tathā |
sūkṣmaṁ bindumayaṁ brahma kuṇḍalī paradevatā || 6 || 1 ||

स्वकीयहृदये ध्यायेत् सुधासागरम् उत्तमम्।
तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम्॥ ६॥ २॥
svakīyahṛdaye dhyāyet sudhāsāgaram uttamam |
tanmadhye ratnadvīpaṁ tu suratnavālukāmayam || 6 || 2 ||

चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम्।
नीपोपवनसंकुलैर् वेष्टितं परिता  इव॥ ६॥ ३॥
caturdikṣu nīpataruṁ bahupuṣpasamanvitam |
nīpopavanasaṁkulair veṣṭitaṁ paritā  iva || 6 || 3 ||

मालतीमल्लिकाजातीकेसरैश् चम्पकैस् तथा।
पारिजातैः स्थलपद्मैर् गन्धामोदितदिङ्मुखैः॥ ६॥ ४॥
mālatīmallikājātīkesaraiś campakais tathā |
pārijātaiḥ sthalapadmair gandhāmoditadiṅmukhaiḥ || 6 || 4 ||

तन्मध्ये संस्मरेद् योगी कल्पवृक्षं मनोरमम्।
चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम्॥ ६॥ ५॥
tanmadhye saṁsmared yogī kalpavṛkṣaṁ manoramam |
catuḥśākhācaturvedaṁ nityapuṣpaphalānvitam || 6 || 5 ||

भ्रमराः कोकिलास् तत्र गुञ्जन्ति निगदन्ति च।
ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम्॥ ६॥ ६॥
bhramarāḥ kokilās tatra guñjanti nigadanti ca |
dhyāyettatra sthiro bhūtvā mahāmāṇikyamaṇḍapam || 6 || 6 ||

तन्मध्ये तु स्मरेद् योगी पर्यङ्कं सुमनोहरम्।
तत्रेष्टदेवतां ध्यायेद् यद्ध्यानं गुरुभाषितम्॥ ६॥ ७॥
tanmadhye tu smared yogī paryaṅkaṁ sumanoharam |
tatreṣṭadevatāṁ dhyāyed yaddhyānaṁ gurubhāṣitam || 6 || 7 ||

यस्य देवस्य यद् रूपं यथा भूषणवाहनम्।
तद् रूपं ध्यायते नित्यं स्थूलध्यानम् इदं विदुः॥ ६॥ ८॥
yasya devasya yad rūpaṁ yathā bhūṣaṇavāhanam |
tad rūpaṁ dhyāyate nityaṁ sthūladhyānam idaṁ viduḥ || 6 || 8 ||

सहस्रारमहापद्मे कर्णिकायां विचिन्तयेत्।
विलग्नसहितं पद्मं द्वादशैर् दलसंयुतम्॥ ६॥ ९॥
sahasrāramahāpadme karṇikāyāṁ vicintayet |
vilagnasahitaṁ padmaṁ dvādaśair dalasaṁyutam || 6 || 9 ||

शुभ्रवर्णं महातेजो द्वादशैर् बीजभाषितम्।
सहक्षमवलरियुं हंसशक्तिं यथाक्रमम्॥ ६॥ १०॥
śubhravarṇaṁ mahātejo dvādaśair bījabhāṣitam |
sahakṣamavalariyuṁ haṁsaśaktiṁ yathākramam || 6 || 10 ||

तन्मध्ये कर्णिकायां तु अकथादिरेखात्रयम्।
हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते॥ ६॥ ११॥
tanmadhye karṇikāyāṁ tu akathādirekhātrayam |
halakṣakoṇasaṁyuktaṁ praṇavaṁ tatra vartate || 6 || 11 ||

नादबिन्दुमयं पीठं ध्यायेत् तत्र मनोहरम्।
तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते॥ ६॥ १२॥
nādabindumayaṁ pīṭhaṁ dhyāyet tatra manoharam |
tatropari haṁsayugmaṁ pādukā tatra vartate || 6 || 12 ||

ध्यायेत्तत्र गुरुं देवं विभुजं च त्रिलोचनम्।
श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम्॥ ६॥ १३॥
dhyāyettatra guruṁ devaṁ vibhujaṁ ca trilocanam |
śvetāmbaradharaṁ devaṁ śuklagandhānulepanam || 6 || 13 ||

शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम्।
एवंविधगुरुध्यानात् स्थूलध्यानं प्रसिध्यति॥ ६॥ १४॥
śuklapuṣpamayaṁ mālyaṁ raktaśaktisamanvitam |
evaṁvidhagurudhyānāt sthūladhyānaṁ prasidhyati || 6 || 14 ||

कथितं स्थूलध्यानं तु तेजोध्यानं शृणुष्व मे।
यद्ध्यानेन योगसिद्धिर् आत्मप्रत्यक्षम् एव च।
मूलाधारे कुण्डलिनी भुजगाकाररूपिणी॥ ६॥ १५॥
kathitaṁ sthūladhyānaṁ tu tejodhyānaṁ śṛṇuṣva me |
yaddhyānena yogasiddhir ātmapratyakṣam eva ca |
mūlādhāre kuṇḍalinī bhujagākārarūpiṇī || 6 || 15 ||

जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः।
ध्यायेत् तेजोमयं ब्रह्म तेजोध्यानं तद् एव हि॥ ६॥ १६॥
jīvātmā tiṣṭhati tatra pradīpakalikākṛtiḥ |
dhyāyet tejomayaṁ brahma tejodhyānaṁ tad eva hi || 6 || 16 ||

नाभिमूले स्थितं सूर्यम् मण्डलं वह्निसंयुतम्।
ध्यायेत् तेजो महद् व्याप्तं तेजोध्यानं तद् एव हि॥ ६॥ १७॥
nābhimūle sthitaṁ sūryam maṇḍalaṁ vahnisaṁyutam |
dhyāyet tejo mahad vyāptaṁ tejodhyānaṁ tad eva hi || 6 || 17 ||

भ्रुवोर् मध्ये मनोर्ध्वे च यत् तेजः प्रणवात्मकम्।
ध्यायेज् ज्वालावलीयुक्तं तेजोध्यानं तद् एव हि॥ ६॥ १८॥
bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam |
dhyāyej jvālāvalīyuktaṁ tejodhyānaṁ tad eva hi || 6 || 18 ||

तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं वदाम्य् अहम्।
बहुभाग्यवशाद् यस्य कुण्डली जाग्रती भवेत्॥ ६॥ १९॥
tejodhyānaṁ śrutaṁ caṇḍa sūkṣmadhyānaṁ vadāmy aham |
bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet || 6 || 19 ||

आत्मना सह योगेन नेत्ररन्ध्राद् विनिर्गता।
विहरेद् राजमार्गे च चञ्चलत्वान् न दृश्यते॥ ६॥ २०॥
ātmanā saha yogena netrarandhrād vinirgatā |
vihared rājamārge ca cañcalatvān na dṛśyate || 6 || 20 ||

शांभवीमुद्रया योगी ध्यानयोगेन सिध्यति।
सूक्ष्मध्यानम् इदं गोप्यं देवानाम् अपि दुर्लभम्॥ ६॥ २१॥
śāṁbhavīmudrayā yogī dhyānayogena sidhyati |
sūkṣmadhyānam idaṁ gopyaṁ devānām api durlabham || 6 || 21 ||

स्थूलध्यानाच् छतगुणं तेजोध्यानं प्रचक्षते।
तेजोध्यानाल् लक्षगुणं सूक्ष्मध्यानं परात्परम्॥ ६॥ २२॥
sthūladhyānāc chataguṇaṁ tejodhyānaṁ pracakṣate |
tejodhyānāl lakṣaguṇaṁ sūkṣmadhyānaṁ parātparam || 6 || 22 ||

इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम्।
आत्मा साक्षाद् भवेद् यस्मात् तस्माद् ध्यानं विशिष्यते॥ ६॥ २३॥
iti te kathitaṁ caṇḍa dhyānayogaṁ sudurlabham |
ātmā sākṣād bhaved yasmāt tasmād dhyānaṁ viśiṣyate || 6 || 23 ||

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगे सप्तसाधने ध्यानयोगो नाम षष्ठोपदेशः॥ ६॥
iti śrīgheraṇḍasaṁhitāyāṁ gheraṇḍacaṇḍasaṁvāde ghatasthayoge saptasādhane dhyānayogo nāma ṣaṣṭhopadeśaḥ || 6 ||

सप्तम उपदेश
saptama upadeśa

घेरण्ड उवाच
समाधिश् च परं तत्त्वं बहुभाग्येन लभ्यते।
गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः॥ ७॥ १॥
gheraṇḍa uvāca
samādhiś ca paraṁ tattvaṁ bahubhāgyena labhyate |
guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ || 7 || 1 ||

विद्याप्रतीतिः स्वगुरुप्रतीतिर्।
आत्मप्रतीतिर् मनसः प्रबोधः।
दिने दिने यस्य भवेत् स योगी।
सुशोभनाभ्यासम् उपैति सद्यः॥ ७॥ २॥
vidyāpratītiḥ svagurupratītir |
ātmapratītir manasaḥ prabodhaḥ |
dine dine yasya bhavet sa yogī |
suśobhanābhyāsam upaiti sadyaḥ || 7 || 2 ||

घटाद् भिन्नं मनः कृत्वा ऐक्यं कुर्यात् परात्मनि।
समाधिं तं विजानीयान् मुक्तसंज्ञो दशादिभिः॥ ७॥ ३॥
ghaṭād bhinnaṁ manaḥ kṛtvā aikyaṁ kuryāt parātmani |
samādhiṁ taṁ vijānīyān muktasaṁjño daśādibhiḥ || 7 || 3 ||

अहं ब्रह्म न चान्यो श्मि ब्रह्मैवाहं न शोकभाक्।
सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान्॥ ७॥ ४॥
ahaṁ brahma na cānyo śmi brahmaivāhaṁ na śokabhāk |
saccidānandarūpo'haṁ nityamuktaḥ svabhāvavān || 7 || 4 ||

शांभव्या चैव खेचर्या भ्रामर्या योनिमुद्रया।
ध्यानं नादं रसानन्दं लयसिद्धिश् चतुर्विधा॥ ७॥ ५॥
śāṁbhavyā caiva khecaryā bhrāmaryā yonimudrayā |
dhyānaṁ nādaṁ rasānandaṁ layasiddhiś caturvidhā || 7 || 5 ||

पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा।
षड्विधोऽयं राजयोगः प्रत्येकम् अवधारयेत्॥ ७॥ ६॥
pañcadhā bhaktiyogena manomūrcchā ca ṣaḍvidhā |
ṣaḍvidho'yaṁ rājayogaḥ pratyekam avadhārayet || 7 || 6 ||

शांभवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षम् आनयेत्।
बिन्दु ब्रह्ममयं दृष्ट्वा मनस् तत्र नियोजयेत्॥ ७॥ ७॥
śāṁbhavīṁ mudrikāṁ kṛtvā ātmapratyakṣam ānayet |
bindu brahmamayaṁ dṛṣṭvā manas tatra niyojayet || 7 || 7 ||

खमध्ये कुरु चात्मानम् आत्ममध्ये च खं कुरु।
आत्मानं खमयं दृष्ट्वा न किंचिद् अपि बाध्यते।
सदानन्दमयो भूत्वा समाधिस्थो भवेन् नरः॥ ७॥ ८॥
khamadhye kuru cātmānam ātmamadhye ca khaṁ kuru |
ātmānaṁ khamayaṁ dṛṣṭvā na kiṁcid api bādhyate |
sadānandamayo bhūtvā samādhistho bhaven naraḥ || 7 || 8 ||

खेचरीमुद्रासाधनाद् रसना ऊर्ध्वगता यदा।
तदा समाधिसिद्धिः स्याद् धित्वा साधारणक्रियाम्॥ ७॥ ९॥
khecarīmudrāsādhanād rasanā ūrdhvagatā yadā |
tadā samādhisiddhiḥ syād dhitvā sādhāraṇakriyām || 7 || 9 ||

अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत्।
मन्दं मन्दं रेचयेद् वायुं भृङ्गनादं ततो भवेत्॥ ७॥ १०॥
anilaṁ mandavegena bhrāmarīkumbhakaṁ caret |
mandaṁ mandaṁ recayed vāyuṁ bhṛṅganādaṁ tato bhavet || 7 || 10 ||

अन्तःस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत्।
समाधिर् जायते तत्र आनन्दः सोऽहम् इत्य् अतः॥ ७॥ ११॥
antaḥsthaṁ bhramarīnādaṁ śrutvā tatra mano nayet |
samādhir jāyate tatra ānandaḥ so'ham ity ataḥ || 7 || 11 ||

योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत्।
सुशृङ्गाररसेनैव विहरेत् परमात्मनि॥ ७॥ १२॥
yonimudrāṁ samāsādya svayaṁ śaktimayo bhavet |
suśṛṅgārarasenaiva viharet paramātmani || 7 || 12 ||

आनन्दमयः संभूत्वा ऐक्यं ब्रह्मणि संभवेत्।
अहं ब्रह्मेति चाद्वैतं समाधिस् तेन जायते॥ ७॥ १३॥
ānandamayaḥ saṁbhūtvā aikyaṁ brahmaṇi saṁbhavet |
ahaṁ brahmeti cādvaitaṁ samādhis tena jāyate || 7 || 13 ||

स्वकीयहृदये ध्यायेद् इष्टदेवस्वरूपकम्।
चिन्तयेद् भक्तियोगेन परमाह्लादपूर्वकम्॥ ७॥ १४॥
svakīyahṛdaye dhyāyed iṣṭadevasvarūpakam |
cintayed bhaktiyogena paramāhlādapūrvakam || 7 || 14 ||

आनन्दाश्रुपुलकेन दशाभावः प्रजायते।
समाधिः संभवेत् तेन संभवेच् च मनोन्मनी॥ ७॥ १५॥
ānandāśrupulakena daśābhāvaḥ prajāyate |
samādhiḥ saṁbhavet tena saṁbhavec ca manonmanī || 7 || 15 ||

मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत्।
परात्मनः समायोगात् समाधिं समवाप्नुयात्॥ ७॥ १६॥
manomūrcchāṁ samāsādya mana ātmani yojayet |
parātmanaḥ samāyogāt samādhiṁ samavāpnuyāt || 7 || 16 ||

इति ते कथितं चण्ड समाधिर् मुक्तिलक्षणम्।
राजयोगः समाधिः स्याद् एकात्मन्य् एव साधनम्।
उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः॥ ७॥ १७॥
iti te kathitaṁ caṇḍa samādhir muktilakṣaṇam |
rājayogaḥ samādhiḥ syād ekātmany eva sādhanam |
unmanī sahajāvasthā sarve caikātmavācakāḥ || 7 || 17 ||

जले विष्णुः स्थले विष्णुर् विष्णुः पर्वतमस्तके।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत्॥ ७॥ १८॥
jale viṣṇuḥ sthale viṣṇur viṣṇuḥ parvatamastake |
jvālāmālākule viṣṇuḥ sarvaṁ viṣṇumayaṁ jagat || 7 || 18 ||

भूचराः खेचराश् चामी यावन्तो जीवजन्तवः।
वृक्षगुल्मलतावल्लीम् तृणाद्या वारि पर्वताः।
सर्वं ब्रह्म विजानीयात् सर्वं पश्यति चात्मनि॥ ७॥ १९॥
bhūcarāḥ khecarāś cāmī yāvanto jīvajantavaḥ |
vṛkṣagulmalatāvallīm tṛṇādyā vāri parvatāḥ |
sarvaṁ brahma vijānīyāt sarvaṁ paśyati cātmani || 7 || 19 ||

आत्मा घतस्थचैतन्यम् अद्वैतं शाश्वतं परम्।
घटाद् भिन्नतरं ज्ञानं वीतरागं विवासनम्॥ ७॥ २०॥
ātmā ghatasthacaitanyam advaitaṁ śāśvataṁ param |
ghaṭād bhinnataraṁ jñānaṁ vītarāgaṁ vivāsanam || 7 || 20 ||

एवंविधिः समाधिः स्यात् सर्वसंकल्पवर्जितः।
स्वदेहे पुत्रदारादिम् बान्धवेषु धनादिषु।
सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात्॥ ७॥ २१॥
evaṁvidhiḥ samādhiḥ syāt sarvasaṁkalpavarjitaḥ |
svadehe putradārādim bāndhaveṣu dhanādiṣu |
sarveṣu nirmamo bhūtvā samādhiṁ samavāpnuyāt || 7 || 21 ||

लयामृतं परं तत्त्वं शिवोक्तं विविधानि च।
तेषां संक्षेपम् आदाय कथितं मुक्तिलक्षणम्॥ ७॥ २२॥
layāmṛtaṁ paraṁ tattvaṁ śivoktaṁ vividhāni ca |
teṣāṁ saṁkṣepam ādāya kathitaṁ muktilakṣaṇam || 7 || 22 ||

इति ते कथितश् चण्ड समाधिर् दुर्लभः परः।
यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले॥ ७॥ २३॥
iti te kathitaś caṇḍa samādhir durlabhaḥ paraḥ |
yaṁ jñātvā na punarjanma jāyate bhūmimaṇḍale || 7 || 23 ||

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घतस्थयोगसाधने योगस्य सप्तसारे समाधियोगो नाम सप्तमोपदेशः समाप्तः॥ ७॥
iti śrīgheraṇḍasaṁhitāyāṁ gheraṇḍacaṇḍasaṁvāde ghatasthayogasādhane yogasya saptasāre samādhiyogo nāma saptamopadeśaḥ samāptaḥ || 7 ||