Wednesday, September 7, 2011

Goraksha Shataka Yoga Tarangini Tika-2

Yoga Tarangini Tika on Goraksha Shataka, Part 2

source

This is the commentary (tika) on Goraksha Shataka known as Yoga Tarangini. Becouse the original text which more resembles Goraksha Paddhati then Goraksha Shataka is quite huge, I have divided it into two parts.
Origin: CN 4927 in Sayaji Gaekwad Library of the Benares Hindu University. This is actually a copy of MS. No. IX F. 48. of the Adyar Library, Adyar, Madras. Copied by Narayan Swami Shastri, 24/1/1930. Some variants from the Briggs edition have been noted.


॥ श्रीः॥
|| śrīḥ ||

गोरक्ष-शतके
gorakṣa-śatake

॥ द्वितीय-शतकम्॥
|| dvitīya-śatakam ||

श्री-गणेशाय नमः।
śrī-gaṇeśāya namaḥ |

महेशं रमेशं दिनेशं गणेशं
परेशीं गिरीशां गुरु-ज्ञान-मूर्तिम्।
झषेन्द्रादि-सिद्धान् मुनीन् काश्यपादीन्
पुरीः सत्य-गङ्गादि-तीर्थानि नौमि॥
maheśaṁ rameśaṁ dineśaṁ gaṇeśaṁ
pareśīṁ girīśāṁ guru-jñāna-mūrtim |
jhaṣendrādi-siddhān munīn kāśyapādīn
purīḥ satya-gaṅgādi-tīrthāni naumi ||

इत्थं शुद्ध-नाडी-गणः साधित-यम-नियमासनाङ्ग-त्रतयोज्रात-षट्-चक्र-षोडश-धारादि-परिचित-नाडी-जातत्-सञ्चारी वायु-गणो योगी चन्द्र-तारद्य्-अनुकूले सुमुहूर्ते गुरु-गणेशादि-पूजन-पूर्वक-मङ्गल-पाठ-स्वस्ति-वाचनादिकं कारयित्वा श्री-गुरुम् आरध्य तद्-अनुज्ञया प्राणायामं कुर्याद् इति प्राणायामम् एकविंशति-श्लोकैः प्रपञ्चयति
itthaṁ śuddha-nāḍī-gaṇaḥ sādhita-yama-niyamāsanāṅga-tratayojrāta-ṣaṭ-cakra-ṣoḍaśa-dhārādi-paricita-nāḍī-jātat-sañcārī vāyu-gaṇo yogī candra-tārady-anukūle sumuhūrte guru-gaṇeśādi-pūjana-pūrvaka-maṅgala-pāṭha-svasti-vācanādikaṁ kārayitvā śrī-gurum āradhya tad-anujñayā prāṇāyāmaṁ kuryād iti prāṇāyāmam ekaviṁśati-ślokaiḥ prapañcayati

प्राणो देहे स्थितो वायुर् अपानस्य निरोधनात्॥
एक-श्वसन-मात्रेणोद्घाटयेद् गगने गतिम्॥१॥
prāṇo dehe sthito vāyur apānasya nirodhanāt ||
eka-śvasana-mātreṇodghāṭayed gagane gatim ||1||

प्राण इति। प्राणो नाम देहे स्थितः शरीरान्तर्-वर्ती वायुः अपानस्य मूलाधार-वर्तिनो अपान-वायोर् निरोधनाद् ऊर्ध्वम् उत्थापनात् एक-श्वस-मात्रेण एकेन श्वासोच्छ्वास-रूप-व्यापारेण गगने सुषुम्नान्तर्-गत-चिद्-आकाशे गतिम् उद्घाटयेत्। कुण्डलिनी-रुद्ध-सुषुम्ना-मुखम् उद्घाट्य गगने गतिं प्रापयेद् इत्य् अर्थः। एतच् च सति प्राणायामाभ्यासे कुंभकावस्थायां संभवति॥१॥
prāṇa iti | prāṇo nāma dehe sthitaḥ śarīrāntar-vartī vāyuḥ apānasya mūlādhāra-vartino apāna-vāyor nirodhanād ūrdhvam utthāpanāt eka-śvasa-mātreṇa ekena śvāsocchvāsa-rūpa-vyāpāreṇa gagane suṣumnāntar-gata-cid-ākāśe gatim udghāṭayet | kuṇḍalinī-ruddha-suṣumnā-mukham udghāṭya gagane gatiṁ prāpayed ity arthaḥ | etac ca sati prāṇāyāmābhyāse kuṁbhakāvasthāyāṁ saṁbhavati ||1||

इदानीं पूर्व-सूचित-प्राणायामस्य भेदान् आदौ दर्शयति-
idānīṁ pūrva-sūcita-prāṇāyāmasya bhedān ādau darśayati-

रेचकः पूरकश्चैव कुंभकः प्रणवात्मकः।
प्राणायामो भवेत् त्रेधा मात्रा द्वादशसंयुतः॥२॥
recakaḥ pūrakaścaiva kuṁbhakaḥ praṇavātmakaḥ |
prāṇāyāmo bhavet tredhā mātrā dvādaśasaṁyutaḥ ||2||

रेचक इति। स च प्राणायामस् त्रेधा त्रिविधो भवति। रेचक-पूरक-कुंभक-भेदात्। तत्र पूरको बाह्य-वायोर् अन्तः प्रवेशेन रूपः। कुंभकः पूरितस्यान्तर्-निरोधन-रूपः। रेचको निरुद्धस्य तस्यैव बहिर्-गमन-रूपः। किं-भूतः प्राणायामः  मात्रा-द्वादश-संयुतः सकृत् प्रणव-जप-कालो मात्रेत्य् उच्यते। तथा च द्वादश-प्रणव-जप-कालेन पूरित इत्य् अर्थः। जपो मनसा प्रसङ्ख्यानं जप्य-स्वरूपं च ब्राह्मणानां स-प्रणव-सप्त-व्याहृति-पूर्विका-शिरोन्तिमा गायत्री प्रणव एव वा अन्येषां च शैव-वैष्णवादि-मन्त्राः। तत्र प्रणव-जपेपि पूरके अ-कारं कुंभके उ-कारं रेचके म-कारं स्मरन् प्रणवं जपेत्। तद् एवाह-कथं-भूतः प्राणायामः  प्रणवात्मकः प्रणव-रूपः॥२॥
recaka iti | sa ca prāṇāyāmas tredhā trividho bhavati | recaka-pūraka-kuṁbhaka-bhedāt | tatra pūrako bāhya-vāyor antaḥ praveśena rūpaḥ | kuṁbhakaḥ pūritasyāntar-nirodhana-rūpaḥ | recako niruddhasya tasyaiva bahir-gamana-rūpaḥ | kiṁ-bhūtaḥ prāṇāyāmaḥ  mātrā-dvādaśa-saṁyutaḥ sakṛt praṇava-japa-kālo mātrety ucyate | tathā ca dvādaśa-praṇava-japa-kālena pūrita ity arthaḥ | japo manasā prasaṅkhyānaṁ japya-svarūpaṁ ca brāhmaṇānāṁ sa-praṇava-sapta-vyāhṛti-pūrvikā-śirontimā gāyatrī praṇava eva vā anyeṣāṁ ca śaiva-vaiṣṇavādi-mantrāḥ | tatra praṇava-japepi pūrake a-kāraṁ kuṁbhake u-kāraṁ recake ma-kāraṁ smaran praṇavaṁ japet | tad evāha-kathaṁ-bhūtaḥ prāṇāyāmaḥ  praṇavātmakaḥ praṇava-rūpaḥ ||2||

इदानीं प्राणायामाभ्यास-युक्तस्य नाडीषु मलोदये येन केनापि हेतुना संभवे पुनः पुनर् नाडी-शुद्धि-प्रकारेणोक्तं प्राणायामं कुर्याद् इति तद् एव स्मारयति-
idānīṁ prāṇāyāmābhyāsa-yuktasya nāḍīṣu malodaye yena kenāpi hetunā saṁbhave punaḥ punar nāḍī-śuddhi-prakāreṇoktaṁ prāṇāyāmaṁ kuryād iti tad eva smārayati-

मात्रा-द्वादश-संयुक्तो निशाकर-दिवाकरौ।
दोष-जालम् अपघ्नन्तौ ज्ञातव्यौ योगिभिः सदा॥३॥
mātrā-dvādaśa-saṁyukto niśākara-divākarau |
doṣa-jālam apaghnantau jñātavyau yogibhiḥ sadā ||3||

मात्रेति मात्राणां द्वादश-मात्रा द्वादशशतैः मात्राद्वादशभिः संयुक्तौ द्वादशसङ्ख्याकप्रणवजप-रूप-मात्राभिः वाम-दक्षिणनाडीक्रमेण पूरितप्राणायामेन संयुक्तौ स्वस्वाङ्गाभ्याससमये ध्यानयोगेन योजितौ निशाकरदिवाकरौ चन्द्र-सूर्यौ दोषाणां नाडीमलानां जालमपघ्नन्तौ नाशयन्तौ योगिभिः सदा ज्ञेयौ॥३॥
mātreti mātrāṇāṁ dvādaśa-mātrā dvādaśaśataiḥ mātrādvādaśabhiḥ saṁyuktau dvādaśasaṅkhyākapraṇavajapa-rūpa-mātrābhiḥ vāma-dakṣiṇanāḍīkrameṇa pūritaprāṇāyāmena saṁyuktau svasvāṅgābhyāsasamaye dhyānayogena yojitau niśākaradivākarau candra-sūryau doṣāṇāṁ nāḍīmalānāṁ jālamapaghnantau nāśayantau yogibhiḥ sadā jñeyau ||3||

त्रिविधं प्राणायामं विवृणोति
trividhaṁ prāṇāyāmaṁ vivṛṇoti

पूरके द्वादशीं कुर्यात् कुंभके षोडशी भवेत्।
रेचके दश ओंकारान् प्राणायामः स उच्यते॥४॥
pūrake dvādaśīṁ kuryāt kuṁbhake ṣoḍaśī bhavet |
recake daśa oṁkārān prāṇāyāmaḥ sa ucyate ||4||

पूरके इति अस्य प्राणायामस्य पूरके द्वादशीं द्वादशंकारवतीं मात्रां कुर्यात्। कुंभके षोडशंकारवती मात्रा भवेत्। रेचके दश ओंकारान् जपेद् इति शेषः। स एषः प्रत्येकं त्रिविधोपि एकः प्राणायाम उच्यते॥४॥
pūrake iti asya prāṇāyāmasya pūrake dvādaśīṁ dvādaśaoṁkāravatīṁ mātrāṁ kuryāt | kuṁbhake ṣoḍaśaoṁkāravatī mātrā bhavet | recake daśa oṁkārān japed iti śeṣaḥ | sa eṣaḥ pratyekaṁ trividhopi ekaḥ prāṇāyāma ucyate ||4||

अधमे द्वादशी मात्रा मध्यमे द्विगुणा मता।
उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः॥५॥
adhame dvādaśī mātrā madhyame dviguṇā matā |
uttame triguṇā proktā prāṇāyāmasya nirṇayaḥ ||5||

अयं प्राणायामोभ्यासतारतम्येन पुनस्त्रिविधः अधममध्यमोत्तम-भेदाद् इत्य् अभिप्रेत्यैतद्-भेदघटकं मात्रा-भेदं दर्शयतिधमे इति।इयं पूर्वोक्तद्वादशी मात्रा अधमे प्राणायामे मता मध्ये प्राणायामे तद्विगुणमता एवम् उत्तमे प्राणायामे त्रिगुणा मात्रा ज्ञेयेत्य् अर्थः। एवं च अधममध्यमोत्तमेषु क्रमेण द्वादश १२। चतुर्विंशति २४। षट्त्रिंशद् इति  ३६। पूरके षोडश १६। द्वात्रिंशत् ३२। अष्टाचत्वारिंशत् ४८। कुंभके दश १०। विंशति २०। त्रिंशत्  ३०। इति ओंकारः रेचके प्रोक्ता इति प्राणायामस्य त्रिविधस्य मात्रायाश् च निर्णय इत्य् अर्थः॥५॥
ayaṁ prāṇāyāmobhyāsatāratamyena punastrividhaḥ adhamamadhyamottama-bhedād ity abhipretyaitad-bhedaghaṭakaṁ mātrā-bhedaṁ darśayatiadhame iti |iyaṁ pūrvoktadvādaśī mātrā adhame prāṇāyāme matā madhye prāṇāyāme tadviguṇamatā evam uttame prāṇāyāme triguṇā mātrā jñeyety arthaḥ | evaṁ ca adhamamadhyamottameṣu krameṇa dvādaśa 12 | caturviṁśati 24 | ṣaṭtriṁśad iti  36 | pūrake ṣoḍaśa 16| dvātriṁśat 32 | aṣṭācatvāriṁśat 48 | kuṁbhake daśa 10 | viṁśati 20 | triṁśat  30 | iti oṁkāraḥ recake proktā iti prāṇāyāmasya trividhasya mātrāyāś ca nirṇaya ity arthaḥ ||5||

अथ त्रिविधप्राणायामस्य चिह्नानि दर्शयति
atha trividhaprāṇāyāmasya cihnāni darśayati

अधमे प्रचुरो घर्मः कम्पो भवति मध्यमे।
उत्तिष्ठत्युत्तमे योगी ततो वायुं निरुन्धयेत्॥६॥
adhame pracuro gharmaḥ kampo bhavati madhyame |
uttiṣṭhatyuttame yogī tato vāyuṁ nirundhayet ||6||

अधमेत्यधमे सद्यः समारब्धोभ्यासके प्राणायामेन तु द्वादश-मात्राके तत्रापि चराभ्यासे आसनोत्थानसंभवात् प्रचुरो घर्मः प्रस्वेदो भवति मध्यमे प्राणायामे प्राणायामाभ्यासे कंपो गात्राणां विशिष्टस्य शरीरस्य वा प्रचलनं भवति। उत्तमे प्राणायामे बद्धपद्मासनो योगी उत्तिष्ठति। आसनादुत्थानं लभते ततस्तस्मात् कारणात् प्राण-वायुं निरुद्धयेत्। प्राणायामम् अभ्यसेत्॥६॥
adhametyadhame sadyaḥ samārabdhobhyāsake prāṇāyāmena tu dvādaśa-mātrāke tatrāpi carābhyāse āsanotthānasaṁbhavāt pracuro gharmaḥ prasvedo bhavati madhyame prāṇāyāme prāṇāyāmābhyāse kaṁpo gātrāṇāṁ viśiṣṭasya śarīrasya vā pracalanaṁ bhavati | uttame prāṇāyāme baddhapadmāsano yogī uttiṣṭhati | āsanādutthānaṁ labhate tatastasmāt kāraṇāt prāṇa-vāyuṁ niruddhayet | prāṇāyāmam abhyaset ||6||

बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम्।
नासाग्र-दृष्टिरेकाकी प्रणायामं समभ्यसेत्॥७॥
baddhapadmāsano yogī namaskṛtya guruṁ śivam |
nāsāgra-dṛṣṭirekākī praṇāyāmaṁ samabhyaset ||7||

इदानीं योगाङ्गं प्राणायामं दर्शयतिबद्धपद्मासन इति बद्धं पद्मासनं येन स योगी एकाकी निर्जने मठादौ पूर्वोक्तकुशाजिनचैलसंपातेसु समे भूतले पद्मासनेनोपविश्य आसने स्थित्वा गुरुं शिवं च नमस्कृत्य नासाग्रे भ्रू-मध्ये दृष्टिः सन् भ्रू-मध्ये शशभृत्बिम्बम् इत्य् उक्तेः स्रवत्पीयूषं चन्द्रबिम्बं भ्रू-मध्ये चक्षुभ्यामवलोकयन्नित्य् अर्थः। द्विजश्चेत् पूर्वोक्तं प्रणवं गायत्रीं वा अन्यश्चेत् शैववैष्णवादिमन्त्रं जपेत्। पूर्वोक्त-मात्रानुसारेण प्राणायामं समभ्यसेत्। अनवच्छेदेनाभासं कुर्याद् इत्य् अर्थः॥७॥
idānīṁ yogāṅgaṁ prāṇāyāmaṁ darśayatibaddhapadmāsana iti baddhaṁ padmāsanaṁ yena sa yogī ekākī nirjane maṭhādau pūrvoktakuśājinacailasaṁpātesu same bhūtale padmāsanenopaviśya āsane sthitvā guruṁ śivaṁ ca namaskṛtya nāsāgre bhrū-madhye dṛṣṭiḥ san bhrū-madhye śaśabhṛtbimbam ity ukteḥ sravatpīyūṣaṁ candrabimbaṁ bhrū-madhye cakṣubhyāmavalokayannity arthaḥ | dvijaścet pūrvoktaṁ praṇavaṁ gāyatrīṁ vā anyaścet śaivavaiṣṇavādimantraṁ japet | pūrvokta-mātrānusāreṇa prāṇāyāmaṁ samabhyaset | anavacchedenābhāsaṁ kuryād ity arthaḥ ||7||

ऊर्ध्वम् आकृष्य चापान-वायुं प्राणे नियोजयेत्।
ऊर्ध्वम् आनीयते शक्त्या सर्व-पापैः प्रमुच्यते॥८॥
ūrdhvam ākṛṣya cāpāna-vāyuṁ prāṇe niyojayet |
ūrdhvam ānīyate śaktyā sarva-pāpaiḥ pramucyate ||8||

किं अपान-वायुं आधार-सङ्कोचनादिना ऊर्ध्वम् आकृष्य प्राणे नियोजयेत्। प्राणेनैकीकुर्यत्। अपानेन मिलितः प्राणः शक्त्या कुण्डलिन्या ऊर्ध्वम् आनीयते चेत् सर्व-पापैः प्रमुच्यते॥८॥
kiṁ apāna-vāyuṁ ādhāra-saṅkocanādinā ūrdhvam ākṛṣya prāṇe niyojayet | prāṇenaikīkuryat | apānena militaḥ prāṇaḥ śaktyā kuṇḍalinyā ūrdhvam ānīyate cet sarva-pāpaiḥ pramucyate ||8||

तस्यैव कुंभक-प्रकारं प्रपञ्चयति
tasyaiva kuṁbhaka-prakāraṁ prapañcayati

द्वाराणां नवकं निरुध्य मरुतं पीत्वा दृढं धारितं
नीत्वाकाशम् अपान-वह्नि-सहितं शक्त्या समुच्चालितं।
आत्म-ध्यान-युतस् त्व् अनेन विधिना विन्यस्य मुर्ध्नि ध्रुवं
यावत् तिष्ठति तावद् एव महतां सङ्घेन संस्तूयते॥९॥
dvārāṇāṁ navakaṁ nirudhya marutaṁ pītvā dṛḍhaṁ dhāritaṁ
nītvākāśam apāna-vahni-sahitaṁ śaktyā samuccālitaṁ |
ātma-dhyāna-yutas tv anena vidhinā vinyasya murdhni dhruvaṁ
yāvat tiṣṭhati tāvad eva mahatāṁ saṅghena saṁstūyate ||9||

द्वाराणाम् इति द्वाराणां नवकं नवद्वाराणि पूर्वोक्तानीत्य् अर्थः। निरुध्य वक्ष्यमाण-प्रकारेण निरुध्य मरुतं पीत्वा वायुनोदरं पूरयित्वेत्य् अर्थः। मूलाधार-गतेन वह्निना अपान-वायुना च सहितं यथा स्यात् तथा मूलाधार-चक्रे दृढं धारितं तत्र स्थिरताम् आपादितं ततः शक्त्या कुण्डलिन्या समुच्चालितं ऊर्ध्वम् उत्थापितं प्राणं आकाशम् आज्ञा-चक्रोर्ध्व-प्रदेशं नीत्वा ध्रुवं स्थिरं यथा स्यात् तथा मूर्ध्नि सहस्र-दले विन्यस्य स्थापयित्वा आत्म-ध्यान-युतस् तत्रैव लक्षीकृतात्म-स्वरूपो योगी अनेन विधिना एतत्-प्रकारेण यावत् तिष्ठति यावत्-काल-पर्यन्तं निश्चलः सन्न् आत्मानं ध्यायति तावद् एव महतामात्म-ध्यान-निरतानां सङ्घेन संस्तूयते एवं-विधस्य स्तुत्यत्वाद् इति भावः॥९॥
dvārāṇām iti dvārāṇāṁ navakaṁ navadvārāṇi pūrvoktānīty arthaḥ | nirudhya vakṣyamāṇa-prakāreṇa nirudhya marutaṁ pītvā vāyunodaraṁ pūrayitvety arthaḥ | mūlādhāra-gatena vahninā apāna-vāyunā ca sahitaṁ yathā syāt tathā mūlādhāra-cakre dṛḍhaṁ dhāritaṁ tatra sthiratām āpāditaṁ tataḥ śaktyā kuṇḍalinyā samuccālitaṁ ūrdhvam utthāpitaṁ prāṇaṁ ākāśam ājñā-cakrordhva-pradeśaṁ nītvā dhruvaṁ sthiraṁ yathā syāt tathā mūrdhni sahasra-dale vinyasya sthāpayitvā ātma-dhyāna-yutas tatraiva lakṣīkṛtātma-svarūpo yogī anena vidhinā etat-prakāreṇa yāvat tiṣṭhati yāvat-kāla-paryantaṁ niścalaḥ sann ātmānaṁ dhyāyati tāvad eva mahatāmātma-dhyāna-niratānāṁ saṅghena saṁstūyate evaṁ-vidhasya stutyatvād iti bhāvaḥ ||9||

प्राणायामो भवेत्य् एवं पातकेन्धन-पावकः।
भवोदधि-महा-सेतुः प्रोच्यते योगिभिः सदा॥१०॥
prāṇāyāmo bhavety evaṁ pātakendhana-pāvakaḥ |
bhavodadhi-mahā-setuḥ procyate yogibhiḥ sadā ||10||

एवम् अमुना प्रकारेण सदा अनुष्ठियमानः प्राणायामः पातकानि ब्रह्म-हत्या-प्रमुखानि इन्धनानि तूल-तृणादिनीव सद्य एव भस्मसात्-कर्तुम् उचितानि यस्य एवं-विधः पावकोग्निर् भवति। अयं प्राणायामः योगिभिः भवः संसार एवोदधिः समुद्रः तस्मिन् महा-सेतुः सेतुर् इव सद्य उत्तारकः प्रोच्यते॥१०॥
evam amunā prakāreṇa sadā anuṣṭhiyamānaḥ prāṇāyāmaḥ pātakāni brahma-hatyā-pramukhāni indhanāni tūla-tṛṇādinīva sadya eva bhasmasāt-kartum ucitāni yasya evaṁ-vidhaḥ pāvakognir bhavati | ayaṁ prāṇāyāmaḥ yogibhiḥ bhavaḥ saṁsāra evodadhiḥ samudraḥ tasmin mahā-setuḥ setur iva sadya uttārakaḥ procyate ||10||

पातकापहारित्वं द्रढयाति
pātakāpahāritvaṁ draḍhayāti

आसनेन रुजो हन्ति प्राणायामेन पातकम्।
विकारं मानसं योगी प्रत्याहारेण मुञ्चति॥११॥
āsanena rujo hanti prāṇāyāmena pātakam |
vikāraṁ mānasaṁ yogī pratyāhāreṇa muñcati ||11||

आसनेनेति। योगी आसनेन मयूर-मत्स्येन्द्रादिना दोष-शमन-द्वारा रुजो दैहिक-बाधां हन्ति नाशयति। प्राणायामेन उक्त-प्रकारेण पातकं हन्ति अधिष्ठानानि शुद्ध-द्वारा नाशयति प्रत्याहारेण मानसं विकारं विषय-सम्बन्ध-निवर्तन-द्वारा मुञ्चति त्यजति॥११॥
āsaneneti | yogī āsanena mayūra-matsyendrādinā doṣa-śamana-dvārā rujo daihika-bādhāṁ hanti nāśayati | prāṇāyāmena ukta-prakāreṇa pātakaṁ hanti adhiṣṭhānāni śuddha-dvārā nāśayati pratyāhāreṇa mānasaṁ vikāraṁ viṣaya-sambandha-nivartana-dvārā muñcati tyajati ||11||

धारणाभिर् मनो-धैर्यं ध्यानाच् चैतन्यम् अद्भुतम्।
समाधौ मोक्षम् आप्नोति त्यक्त्वा कर्म शुभाशुभम्॥१२॥
dhāraṇābhir mano-dhairyaṁ dhyānāc caitanyam adbhutam |
samādhau mokṣam āpnoti tyaktvā karma śubhāśubham ||12||

धारणाभिः वक्ष्यमाणाभिः मनसो धैर्यं वर्धयति इति शेषः। ध्यानाद् अद्भुतं चैतन्यम् उत्तमं ज्ञानं प्राप्नोति समाधौ शुभाशुभं कर्म तत्-फलं च अभिमान-त्याग-द्वारा त्यक्त्वा मोक्षं कैवल्य-रूपम् आप्नोति॥१२॥
dhāraṇābhiḥ vakṣyamāṇābhiḥ manaso dhairyaṁ vardhayati iti śeṣaḥ | dhyānād adbhutaṁ caitanyam uttamaṁ jñānaṁ prāpnoti samādhau śubhāśubhaṁ karma tat-phalaṁ ca abhimāna-tyāga-dvārā tyaktvā mokṣaṁ kaivalya-rūpam āpnoti ||12||

इदानीं प्राणायामेनैव प्रत्याहाराभ्यासफलं दर्शयति
idānīṁ prāṇāyāmenaiva pratyāhārābhyāsaphalaṁ darśayati

प्राणायाम-द्विषट्केन प्रत्याहारः प्रक्रीर्तितः।
प्रत्याहार-द्विषट्केन जायते धारणा शुभा॥१३॥
prāṇāyāma-dviṣaṭkena pratyāhāraḥ prakrīrtitaḥ |
pratyāhāra-dviṣaṭkena jāyate dhāraṇā śubhā ||13||

प्राणायामेति। प्राणायामानां द्विषट्केन द्वादश-प्राणायामेनाभ्यस्तेन प्रत्याहारः प्रकीर्तितः। प्रत्याहार-फलोदयः कथित इत्य् अर्थः। तथा प्रत्याहाराणां द्वादश-प्राणायाम-रूपानां द्विषट्केन द्वादश-गुणितेन चतुश्-चत्वारिंशद्-अधिक-शत-सङ्ख्याक-प्राणायाम-रूपा धारणा जायते धारणा जनित-फलोदयो भवतीत्य् अर्थः॥१३॥
prāṇāyāmeti | prāṇāyāmānāṁ dviṣaṭkena dvādaśa-prāṇāyāmenābhyastena pratyāhāraḥ prakīrtitaḥ | pratyāhāra-phalodayaḥ kathita ity arthaḥ | tathā pratyāhārāṇāṁ dvādaśa-prāṇāyāma-rūpānāṁ dviṣaṭkena dvādaśa-guṇitena catuś-catvāriṁśad-adhika-śata-saṅkhyāka-prāṇāyāma-rūpā dhāraṇā jāyate dhāraṇā janita-phalodayo bhavatīty arthaḥ ||13||

ध्यानम् आह
dhyānam āha

धारणा द्वादश प्रोक्तं ध्याना ध्यान-विशारदैः।
ध्यान-द्वादशकेनैव समाधिर् अभिधीयते॥१४॥
dhāraṇā dvādaśa proktaṁ dhyānā dhyāna-viśāradaiḥ |
dhyāna-dvādaśakenaiva samādhir abhidhīyate ||14||

धारणेति। ध्यान-विशारदैः षड्-विध-ध्यान-निपुणैः द्वादश-धारणाः द्वादश-प्रत्याहार-रूपाया पूर्वोक्त-धारणा सैव द्वादशाभिर् गुणिता सती अष्टाविंशत्य्-अधिक-सप्तदश-शत-सङ्ख्याक-प्राणायाम-रूपं ध्यानं प्रोक्तं कथितं। तद् एवं ध्यानं द्वादश गुणितं सत् षट्त्रिंशद्-अधिक-सप्त-शतोत्तर-विंशतिसहस्र-प्राणायाम-रूपं संपद्यते। स एव द्वादशाहो-रात्र-साध्य-समाधिर् इत्य् अभिधीयते कथ्यते सामान्यम्॥१४॥
dhāraṇeti | dhyāna-viśāradaiḥ ṣaḍ-vidha-dhyāna-nipuṇaiḥ dvādaśa-dhāraṇāḥ dvādaśa-pratyāhāra-rūpāyā pūrvokta-dhāraṇā saiva dvādaśābhir guṇitā satī aṣṭāviṁśaty-adhika-saptadaśa-śata-saṅkhyāka-prāṇāyāma-rūpaṁ dhyānaṁ proktaṁ kathitaṁ | tad evaṁ dhyānaṁ dvādaśa guṇitaṁ sat ṣaṭtriṁśad-adhika-sapta-śatottara-viṁśatisahasra-prāṇāyāma-rūpaṁ saṁpadyate | sa eva dvādaśāho-rātra-sādhya-samādhir ity abhidhīyate kathyate sāmānyam ||14||

समाधि-स्वरूपं दर्शयति
samādhi-svarūpaṁ darśayati

यत् समाधौ परं ज्योतिर् अनन्तं विश्वतो-मुखम्।
तस्मिन् दृष्टे क्रिया-कर्म यातायातं न विद्यते॥१५॥
yat samādhau paraṁ jyotir anantaṁ viśvato-mukham |
tasmin dṛṣṭe kriyā-karma yātāyātaṁ na vidyate ||15||

यत् समाधाव् इति। पूर्वं व्याख्यातम्॥१५॥
yat samādhāv iti | pūrvaṁ vyākhyātam ||15||

समाधि-प्रक्रियां दर्शयति
samādhi-prakriyāṁ darśayati

सम्बद्धासन-मेढ्रम् अङ्घ्रि-युगलं कर्णाक्षि-नासा-पुट-
द्वाराण्य् अङ्गुलिभिर् नियम्य पवनं वक्त्रेण संपूरितम्।
धृत्वा वक्षसि वह्न्य्-अपान-सहितं मूर्ध्नि स्थितं धारयेद्
एवं याति विशेष-तत्त्व-समतां योगीश्वरस् तन्-मयः॥१६॥
sambaddhāsana-meḍhram aṅghri-yugalaṁ karṇākṣi-nāsā-puṭa-
dvārāṇy aṅgulibhir niyamya pavanaṁ vaktreṇa saṁpūritam |
dhṛtvā vakṣasi vahny-apāna-sahitaṁ mūrdhni sthitaṁ dhārayed
evaṁ yāti viśeṣa-tattva-samatāṁ yogīśvaras tan-mayaḥ ||16||

सम्बद्धासनम् इति। सम्बद्धो आसन-मेढ्रे यथा स्यात् तथा अङ्घ्रि-युगलं पाद-द्वयं संस्थाप्य सिद्धासनम् आरुह्येत्य् अर्थः। अत्रासनं योनि-स्थानं तल्-लक्षणे योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वेत्य् उक्तत्वात् कर्णाक्षि-नासा-पुट-द्वाराणि अङ्गुलिभिः नियम्य संरुध्य तद् इत्थं कर्ण-विवरे कर-द्वय-गताङ्गुष्ठाभ्याम् अक्षि-द्वयं तर्जनीभ्यां नासिका-द्वयं मध्यमाभ्याम् अपराभ्यां मुखं निरुद्ध्येत्य् अर्थः पूर्वं वक्त्रेण मुखेन संपूरितं पूर्वोक्त-रीत्या मूलाधार-स्थित-वह्न्य्-अपानाभ्यां सहितं ताभ्यां संमीलितं पवनं प्राण-वायुं वक्षसि हृत्-सरोजे धृत्वा ततोप्य् उर्ध्वं नीतं मूर्ध्नि स्थितं सहस्र-दलादौ स्थापितं धारयेत्। एवम् अभ्यसन् योगीश्वरस् तन्-मयो वह्न्य्-अपान-संमीलित-प्राण-मयो भूत्वा विशेषतत्वेन समतां तुल्यतां याति सर्व-दृगान्तरात्मना साक्षी-भूतेन तद्-अविशेषो भवतीत्य् अर्थः॥१६॥
sambaddhāsanam iti | sambaddho āsana-meḍhre yathā syāt tathā aṅghri-yugalaṁ pāda-dvayaṁ saṁsthāpya siddhāsanam āruhyety arthaḥ | atrāsanaṁ yoni-sthānaṁ tal-lakṣaṇe yoni-sthānakam aṅghri-mūla-ghaṭitaṁ kṛtvety uktatvāt karṇākṣi-nāsā-puṭa-dvārāṇi aṅgulibhiḥ niyamya saṁrudhya tad itthaṁ karṇa-vivare kara-dvaya-gatāṅguṣṭhābhyām akṣi-dvayaṁ tarjanībhyāṁ nāsikā-dvayaṁ madhyamābhyām aparābhyāṁ mukhaṁ niruddhyety arthaḥ pūrvaṁ vaktreṇa mukhena saṁpūritaṁ pūrvokta-rītyā mūlādhāra-sthita-vahny-apānābhyāṁ sahitaṁ tābhyāṁ saṁmīlitaṁ pavanaṁ prāṇa-vāyuṁ vakṣasi hṛt-saroje dhṛtvā tatopy urdhvaṁ nītaṁ mūrdhni sthitaṁ sahasra-dalādau sthāpitaṁ dhārayet | evam abhyasan yogīśvaras tan-mayo vahny-apāna-saṁmīlita-prāṇa-mayo bhūtvā viśeṣatatvena samatāṁ tulyatāṁ yāti sarva-dṛgāntarātmanā sākṣī-bhūtena tad-aviśeṣo bhavatīty arthaḥ ||16||

गगनं पवने प्राप्तो ध्वनिर् उत्पद्यते महान्।
घण्टादीनां प्रवायानां तदा सिद्धिर् अदूरतः॥१७॥
gaganaṁ pavane prāpto dhvanir utpadyate mahān |
ghaṇṭādīnāṁ pravāyānāṁ tadā siddhir adūrataḥ ||17||

एवं-रीत्या पवने प्राणे गगनम् आकाशं प्राप्ते सति महा-ध्वनिः घण्टा-भेरी-मद्दल-प्रमुखानां प्रपाद्यानां शब्द उत्पद्यते। तदा तादृश-चिह्ने उपलब्धे सति सिद्धिः अदूरतः सन्निधाव् एवोपस्थिता भवतीत्य् अर्थः॥१७॥
evaṁ-rītyā pavane prāṇe gaganam ākāśaṁ prāpte sati mahā-dhvaniḥ ghaṇṭā-bherī-maddala-pramukhānāṁ prapādyānāṁ śabda utpadyate | tadā tādṛśa-cihne upalabdhe sati siddhiḥ adūrataḥ sannidhāv evopasthitā bhavatīty arthaḥ ||17||

एवं प्राणायामं निरवच्छेदम् अभ्यसेद् इत्य् आह
evaṁ prāṇāyāmaṁ niravacchedam abhyased ity āha

प्राणायामेन युक्तेन सर्व-रोग-क्षयो भवेत्।
अयुक्ताभ्यासयोगेन सर्व-रोगस्य संभवम्॥१८॥
prāṇāyāmena yuktena sarva-roga-kṣayo bhavet |
ayuktābhyāsayogena sarva-rogasya saṁbhavam ||18||

प्राणायामेनेति। युक्तेन यथा-योग्यं हस्तेन प्राणायामेन सर्वेषां पूर्वानुवृत्तानां सद्य उत्पन्नानां च रोगानां क्षयो भवेत्। अयुक्ताभ्यासेन अनियताभ्यासेन तु सर्व-रोगस्य संभवो भवेत्॥१८॥
prāṇāyāmeneti | yuktena yathā-yogyaṁ hastena prāṇāyāmena sarveṣāṁ pūrvānuvṛttānāṁ sadya utpannānāṁ ca rogānāṁ kṣayo bhavet | ayuktābhyāsena aniyatābhyāsena tu sarva-rogasya saṁbhavo bhavet ||18||

के रोगास् ते ये अयुक्ताभ्यासे संभवन्तीत्य् अत्राह
ke rogās te ye ayuktābhyāse saṁbhavantīty atrāha

हिक्का-काशस् तथा श्वासः शिरः-कर्णाक्षि-वेदनाः।
भवन्ति विविधा रोगाः पवनस्य व्यतिक्रमात्॥१९॥
hikkā-kāśas tathā śvāsaḥ śiraḥ-karṇākṣi-vedanāḥ |
bhavanti vividhā rogāḥ pavanasya vyatikramāt ||19||

किं हिक्केति पवनस्य व्यतिक्रमात् अयुक्ताभ्यासेन विरोधात् हिक्का-काशः श्वासः शिरः कर्णयोर् नेत्रयोश् च वेदनास् तत्र तत्र शूल-विशेषाः तथा अन्येपि विविधा मूकत्वाङ्ग-स्फुटनत्वादयो रोगा भवन्ति॥१९॥
kiṁ hikketi pavanasya vyatikramāt ayuktābhyāsena virodhāt hikkā-kāśaḥ śvāsaḥ śiraḥ karṇayor netrayoś ca vedanās tatra tatra śūla-viśeṣāḥ tathā anyepi vividhā mūkatvāṅga-sphuṭanatvādayo rogā bhavanti ||19||

शनैर् अभ्यसेद् इति स-दृष्टान्तम् उपदिशति
śanair abhyased iti sa-dṛṣṭāntam upadiśati

यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः।
अन्यथा हन्ति योक्तारं तथा वायुर् असेवितः॥२०॥
yathā siṁho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ |
anyathā hanti yoktāraṁ tathā vāyur asevitaḥ ||20||

यथेति। व्याघ्रः सिह्मः गज इत्य्-आदि विरुद्धोपि जन्तुः यथा शनैः अनुकूल-लालनया योजितश् चेद् वश्यः स्वेच्छा-नियोग-योग्यो भवति अननुकूल-नियोजने तु योक्तारं हन्ति तथा वायुर् अपि विधिवत् सेवितश् चेद् वश्यो भवति अन्यथा यथोक्त-नियम-परित्यागेनाभ्यस्तश् चेद् योक्तारं योगाभ्यास-निरतं जनम् उक्त-रोगादिना निहन्ति॥२०॥
yatheti | vyāghraḥ sihmaḥ gaja ity-ādi viruddhopi jantuḥ yathā śanaiḥ anukūla-lālanayā yojitaś ced vaśyaḥ svecchā-niyoga-yogyo bhavati ananukūla-niyojane tu yoktāraṁ hanti tathā vāyur api vidhivat sevitaś ced vaśyo bhavati anyathā yathokta-niyama-parityāgenābhyastaś ced yoktāraṁ yogābhyāsa-nirataṁ janam ukta-rogādinā nihanti ||20||

पूर्वं लघु-मात्रादिनाभ्यसेद् इत्य् आह
pūrvaṁ laghu-mātrādinābhyased ity āha

युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत्।
युक्तं युक्तं च बन्धीयाद् एवं सिद्धिम् अवाप्नुयात्॥२१॥
yuktaṁ yuktaṁ tyajed vāyuṁ yuktaṁ yuktaṁ ca pūrayet |
yuktaṁ yuktaṁ ca bandhīyād evaṁ siddhim avāpnuyāt ||21||

युक्तम् इति वायुं प्राणं युक्तं युक्तम् इति वेग-रहितं नासिकाग्र-स्थितकरे स्थापितसक्तुकणप्रकंप-मात्रं योग्रं रेचयेत् एवं कुंभकपूरकयोर् अपि बोध्यम् अत्र युक्तिम् इति वीक्ष्य मध्यमप्राणायामसमर्थोपि योगी कतिचित्कालं अधमप्राणायाममेवाभ्यसेत् एवम् उत्तमप्राणायाम समर्थोपि मध्यमेनैव प्राणायामेनाभ्यसेद् इत्य् अर्थः सूचितः॥२१॥
yuktam iti vāyuṁ prāṇaṁ yuktaṁ yuktam iti vega-rahitaṁ nāsikāgra-sthitakare sthāpitasaktukaṇaprakaṁpa-mātraṁ yograṁ recayet evaṁ kuṁbhakapūrakayor api bodhyam atra yuktim iti vīkṣya madhyamaprāṇāyāmasamarthopi yogī katicitkālaṁ adhamaprāṇāyāmamevābhyaset evam uttamaprāṇāyāma samarthopi madhyamenaiva prāṇāyāmenābhyased ity arthaḥ sūcitaḥ ||21||

अथ प्रत्याहारम् आह
atha pratyāhāram āha

चरतां चक्षुर्-आदीनां विषयेषु यथा-क्रमम्।
यत् प्रत्याहरणं तेषां प्रत्याहारः स उच्यते॥२२॥
caratāṁ cakṣur-ādīnāṁ viṣayeṣu yathā-kramam |
yat pratyāharaṇaṁ teṣāṁ pratyāhāraḥ sa ucyate ||22||

चरताम् इति। त्रिंशद्भिः श्लोकैः विषयेषु स्व-स्व-विषयेषु रूप-रस-गन्ध-स्पर्श-शब्देषु चरतां तद्-एकाग्रतया प्रवृत्तानां चक्षुर्-आदीनाम् इन्द्रियाणां यथा-क्रमं क्रमम् अनतिक्रम्य यथा-क्रमम् आसन-प्राणायामाङ्ग-द्वय-साधनानन्तरं। यद् वा दूरे स्थितेभ्यः स्वल्पतरेभ्यश् च विषयेभ्यो यत् प्रत्याहरणं तेभ्यो विषयेभ्यो निवर्तनम् अनभिमुखी-करणं स प्रत्याहार उच्यते॥२२॥
caratām iti | triṁśadbhiḥ ślokaiḥ viṣayeṣu sva-sva-viṣayeṣu rūpa-rasa-gandha-sparśa-śabdeṣu caratāṁ tad-ekāgratayā pravṛttānāṁ cakṣur-ādīnām indriyāṇāṁ yathā-kramaṁ kramam anatikramya yathā-kramam āsana-prāṇāyāmāṅga-dvaya-sādhanānantaraṁ | yad vā dūre sthitebhyaḥ svalpatarebhyaś ca viṣayebhyo yat pratyāharaṇaṁ tebhyo viṣayebhyo nivartanam anabhimukhī-karaṇaṁ sa pratyāhāra ucyate ||22||

एतद् एव स-दृष्टान्तं दर्शयति
etad eva sa-dṛṣṭāntaṁ darśayati

यथा तृतीय-काल-स्थो रविः प्रत्याहरेत् प्रभाम्।
तृतीयाङ्ग-स्थितो योगी विकारं मानसं तथा॥२३॥
yathā tṛtīya-kāla-stho raviḥ pratyāharet prabhām |
tṛtīyāṅga-sthito yogī vikāraṁ mānasaṁ tathā ||23||

यथेति। यथा तृतीय-काल-स्थो दिवसावसान-स्थो रविः सूर्यः प्रभां दीप्तिं प्रत्याहरेत् तथा तृतीयाङ्ग-स्थितः प्रत्याहाराभ्यास-युक्तो योगी मानसं विकारं विषय-वासना-रूपं प्रत्याहरेद् विषय-सम्बन्धाद् विघटयेत्॥२३॥
yatheti | yathā tṛtīya-kāla-stho divasāvasāna-stho raviḥ sūryaḥ prabhāṁ dīptiṁ pratyāharet tathā tṛtīyāṅga-sthitaḥ pratyāhārābhyāsa-yukto yogī mānasaṁ vikāraṁ viṣaya-vāsanā-rūpaṁ pratyāhared viṣaya-sambandhād vighaṭayet ||23||

दृष्टान्तान्तरेणाह
dṛṣṭāntāntareṇāha

अङ्ग-मध्ये यथाङ्गानि कूर्मः संकोचयेद् ध्रुवम्।
योगी प्रत्याहरत्य् एवम् इन्द्रियाणि तथात्मनि॥२४॥
aṅga-madhye yathāṅgāni kūrmaḥ saṁkocayed dhruvam |
yogī pratyāharaty evam indriyāṇi tathātmani ||24||

अङ्गेति। कूर्म अङ्गानि चरणशिरांसि यथा अङ्ग-मध्ये सङ्कोचयेत्। एवं तद्वत् योगीन्द्रियाणि चक्षुर्-असनादीनि आत्मनि ध्रुवं स्थिरं अनुद्विग्नं यथा स्यात् तथा प्रत्याहरति विनिवर्तयति॥२४॥
aṅgeti | kūrma aṅgāni caraṇaśirāṁsi yathā aṅga-madhye saṅkocayet | evaṁ tadvat yogīndriyāṇi cakṣur-asanādīni ātmani dhruvaṁ sthiraṁ anudvignaṁ yathā syāt tathā pratyāharati vinivartayati ||24||

यं यं शृणोति कर्णाभ्याम् अप्रियं प्रियम् एव वा।
तं तम् आत्मेति विज्ञाय प्रत्याहरति योगवित्॥२५॥
yaṁ yaṁ śṛṇoti karṇābhyām apriyaṁ priyam eva vā |
taṁ tam ātmeti vijñāya pratyāharati yogavit ||25||

कर्णाभ्यां यं यं शब्द-जातं प्रियं स्वानुकूलार्थ-प्रतिपादकम् अप्रियं प्रतिकूलार्थाभिधायकं शृणोति श्रवणेन्द्रिय-द्वारा साक्षात्-करोति तं तम् आत्मेति विज्ञायात्मत्वेन विनिश्चित्य तथा हि विवर्ताधिष्ठान-चैतन्यम् आत्मा विवर्तश् चाधिष्ठान-सम-सत्ताकोन्यथा भावः। यथा रज्ज्वा सर्व-बुद्धि-स्थाणौ पुरुष-बुद्धिस् तथा पूर्णानन्द-रूपे आत्म-चैतन्ये जगद्-देहादि-बुद्धिर् इति नात्मनोतिरिक्तं किञ्चिद् इति सिद्धम् प्रत्याहरति विषयत्वेङ्गीकुर्वन्तीं धी-वृत्तिं भ्रान्तित्वेन परित्यज्य तद्-अनुप्रवृत्तां श्रोत्र-वृत्तिं निवर्तयतीत्य् अर्थः।
karṇābhyāṁ yaṁ yaṁ śabda-jātaṁ priyaṁ svānukūlārtha-pratipādakam apriyaṁ pratikūlārthābhidhāyakaṁ śṛṇoti śravaṇendriya-dvārā sākṣāt-karoti taṁ tam ātmeti vijñāyātmatvena viniścitya tathā hi vivartādhiṣṭhāna-caitanyam ātmā vivartaś cādhiṣṭhāna-sama-sattākonyathā bhāvaḥ | yathā rajjvā sarva-buddhi-sthāṇau puruṣa-buddhis tathā pūrṇānanda-rūpe ātma-caitanye jagad-dehādi-buddhir iti nātmanotiriktaṁ kiñcid iti siddham pratyāharati viṣayatveṅgīkurvantīṁ dhī-vṛttiṁ bhrāntitvena parityajya tad-anupravṛttāṁ śrotra-vṛttiṁ nivartayatīty arthaḥ |

एवं च विवर्तस्याधिष्ठानाभिन्नतया प्रपञ्चस्यात्म-रूपत्वात् शब्दादिनात्मतत्वेन विनिश्चित्येर्थस्पष्टस्तथा च नन्दं प्रति श्रीकृष्णवाक्यं विवर्तो ब्रह्मणः प्रोक्तो देहादिरज्जुसर्पवत्॥
evaṁ ca vivartasyādhiṣṭhānābhinnatayā prapañcasyātma-rūpatvāt śabdādinātmatatvena viniścityerthaspaṣṭastathā ca nandaṁ prati śrīkṛṣṇavākyaṁ vivarto brahmaṇaḥ prokto dehādirajjusarpavat ||

न भिन्नो रज्जुतः सर्पो ब्रह्मणो न जगत्तथेति॥
na bhinno rajjutaḥ sarpo brahmaṇo na jagattatheti ||

शङ्कराचार्यश् चाह
śaṅkarācāryaś cāha

सृष्टिर् नाम ब्रह्म-रूपो सच्-चिद्-आनन्द-वस्तुनि।
अम्बु-फेनादिवत् सर्वं नाम-रूप-प्रसारणम्॥ इति॥२५॥
sṛṣṭir nāma brahma-rūpo sac-cid-ānanda-vastuni |
ambu-phenādivat sarvaṁ nāma-rūpa-prasāraṇam || iti ||25||

अगन्धमथवा गन्धं यं यं जिघ्रति नासिका।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित्॥२६॥
agandhamathavā gandhaṁ yaṁ yaṁ jighrati nāsikā |
taṁ tamātmeti vijñāya pratyāharati yogavit ||26||

एवं च अगन्धं अननुकूलं गन्धं अनुकूलं गन्धं वा नासिकया जिघ्रति एवममेध्यमपवित्रं मेध्यं पवित्रं वा यं यं श्वानशैले यादिरूपवत् पिण्डं चक्षुषा पश्यति एवमस्पृश्यं शवदेहाधिकं स्पृश्यं गोविप्रादिकं यायं चर्मणा त्वगिन्द्रियेण स्पृशति एवं लवण्यलवणादिसंपन्नतया स्वादिष्टं अलवण्यं तद्-रहितं जिह्व्या स्पृशति आस्वाद्यति तं तं सर्वमपीन्द्रिय-वृत्तिविषयं उक्तरीत्या आत्माभिन्नत्वेन विनिश्चित्य योगवित् योगतात्पर्यः पुरुषः प्रत्याहरति स्वस्वविषयव्यावृत्ता इन्द्रिय-वृत्तिः प्रतीयत्यात्मसन्निधिम् आहरति विषयेभ्यो विनिवर्तयतीत्य् अर्थः॥२६॥
evaṁ ca agandhaṁ ananukūlaṁ gandhaṁ anukūlaṁ gandhaṁ vā nāsikayā jighrati evamamedhyamapavitraṁ medhyaṁ pavitraṁ vā yaṁ yaṁ śvānaśaile yādirūpavat piṇḍaṁ cakṣuṣā paśyati evamaspṛśyaṁ śavadehādhikaṁ spṛśyaṁ goviprādikaṁ yāyaṁ carmaṇā tvagindriyeṇa spṛśati evaṁ lavaṇyalavaṇādisaṁpannatayā svādiṣṭaṁ alavaṇyaṁ tad-rahitaṁ jihvyā spṛśati āsvādyati taṁ taṁ sarvamapīndriya-vṛttiviṣayaṁ uktarītyā ātmābhinnatvena viniścitya yogavit yogatātparyaḥ puruṣaḥ pratyāharati svasvaviṣayavyāvṛttā indriya-vṛttiḥ pratīyatyātmasannidhim āharati viṣayebhyo vinivartayatīty arthaḥ ||26||

अमेध्यम् अथवा मेध्यं यं यं पश्यति चक्षुषा।
तं तम् आत्मेति विज्ञाय प्रत्याहरति योगवित्॥२७॥
अस्पृश्यम् अथवा स्पृश्यं यं यं पश्यति चर्मणा।
तं तम् आत्मेति विज्ञाय प्रत्याहरति योगवित्॥२८॥
लवण्यम् अलवण्यं वा यं यं स्पृशति जिह्वया।
तं तम् आत्मेति विज्ञाय प्रत्याहरति योगवित्॥२९॥
amedhyam athavā medhyaṁ yaṁ yaṁ paśyati cakṣuṣā |
taṁ tam ātmeti vijñāya pratyāharati yogavit ||27||
aspṛśyam athavā spṛśyaṁ yaṁ yaṁ paśyati carmaṇā |
taṁ tam ātmeti vijñāya pratyāharati yogavit ||28||
lavaṇyam alavaṇyaṁ vā yaṁ yaṁ spṛśati jihvayā |
taṁ tam ātmeti vijñāya pratyāharati yogavit ||29||

योग-साधारणं प्रत्याहारम् अभिधाय चन्द्र-मण्डल-गलितामृत-धाराहरणादि-रूपं हठ-योग-साध्य-प्रत्याहारं नाना-प्रकारैर् दर्शयति
yoga-sādhāraṇaṁ pratyāhāram abhidhāya candra-maṇḍala-galitāmṛta-dhārāharaṇādi-rūpaṁ haṭha-yoga-sādhya-pratyāhāraṁ nānā-prakārair darśayati

चन्द्रामृत-मयीं धारां प्रत्याहरति भास्करः।
यत् प्रत्याहरणं तस्याः प्रत्याहारः स उच्यते॥३०॥
candrāmṛta-mayīṁ dhārāṁ pratyāharati bhāskaraḥ |
yat pratyāharaṇaṁ tasyāḥ pratyāhāraḥ sa ucyate ||30||

चन्द्रेत्यादिचन्द्रामृत-मयीं कण्ठ-स्थित-चन्द्र-गलितामृतस्य धारां नाभि-स्थितः भास्करः प्रत्याहरतितस्या धाराया वक्ष्यमाण-प्रकारेण यत् प्रत्याहरणं स्वस्य जिह्वायां समानयनां स एव प्रत्याहार उच्यते॥३०॥
candretyādicandrāmṛta-mayīṁ kaṇṭha-sthita-candra-galitāmṛtasya dhārāṁ nābhi-sthitaḥ bhāskaraḥ pratyāharatitasyā dhārāyā vakṣyamāṇa-prakāreṇa yat pratyāharaṇaṁ svasya jihvāyāṁ samānayanāṁ sa eva pratyāhāra ucyate ||30||

एका स्त्री भुज्यते द्वाभ्याम् आगता चन्द्र-मण्डलात्।
तृतीयो यः पुनस् ताभ्यां स भवेद् अजरामरः॥३१॥
ekā strī bhujyate dvābhyām āgatā candra-maṇḍalāt |
tṛtīyo yaḥ punas tābhyāṁ sa bhaved ajarāmaraḥ ||31||

एका स्त्री चन्द्र-मण्डलात् षोडश-दल-मध्य-स्थाद् आगता स्रव-पीयूष-धारा-रूपेत्य् अर्थः। द्वाभ्यां चन्द्र-सूर्याभ्यां भुज्यते ताभ्यां। तृतीयो यः तस्या भोक्ता भवेत्। स जरा-मरण-वर्जितो भवेत्।
ekā strī candra-maṇḍalāt ṣoḍaśa-dala-madhya-sthād āgatā srava-pīyūṣa-dhārā-rūpety arthaḥ | dvābhyāṁ candra-sūryābhyāṁ bhujyate tābhyāṁ | tṛtīyo yaḥ tasyā bhoktā bhavet | sa jarā-maraṇa-varjito bhavet |

अयम् अर्थःकष्ट-स्थित-चन्द्र-बिम्बाद् अमृतं स्रवति। तच् च नाभि-स्थित-सूर्य-बिम्बे पतति। तच् च वक्ष्यमाणया विपरित-करण्या स्व-मूखे यः समानयेत् स जरा-मरण-वर्जितो भवेद् इति त्रिभिः॥३१॥
ayam arthaḥkaṣṭa-sthita-candra-bimbād amṛtaṁ sravati | tac ca nābhi-sthita-sūrya-bimbe patati | tac ca vakṣyamāṇayā viparita-karaṇyā sva-mūkhe yaḥ samānayet sa jarā-maraṇa-varjito bhaved iti tribhiḥ ||31||

नाभि-देशे वसत्य् एको भास्करो दहनात्मकः।
अमृतात्मा स्थितो नित्यं तालु-मूले च चन्द्रमाः॥३२॥
nābhi-deśe vasaty eko bhāskaro dahanātmakaḥ |
amṛtātmā sthito nityaṁ tālu-mūle ca candramāḥ ||32||

याभ्यां सा स्त्री भुज्यते तौ द्वौ कथयन् विपरीत-करणीं सूचयति नाभिदेशे इति त्रिभिः। एको दहनात्मको वह्नि-प्रचुरो भास्करो नाभि-देशे वसति। अन्यो अमृतात्मा अमृत-रूपश् चन्द्रो नित्यं तालु-मूले विशुद्ध-चक्रे स्थितो भवति॥३२॥
yābhyāṁ sā strī bhujyate tau dvau kathayan viparīta-karaṇīṁ sūcayati nābhideśe iti tribhiḥ | eko dahanātmako vahni-pracuro bhāskaro nābhi-deśe vasati | anyo amṛtātmā amṛta-rūpaś candro nityaṁ tālu-mūle viśuddha-cakre sthito bhavati ||32 ||

वर्षत्य् अधो-मुखश् चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः।
ज्ञातव्या करणी तत्र यया पीयूषम् आप्यते॥३३॥
varṣaty adho-mukhaś candro grasaty ūrdhva-mukho raviḥ |
jñātavyā karaṇī tatra yayā pīyūṣam āpyate ||33||

स अधो-मुखश् चन्द्रो वर्षति अमृत-धारां स्रवति। स रविर् ऊर्ध्व-मुखः सन् ग्रसति चन्द्र-गलितामृत-धारां पिबति। तत्र यया पीयूषम् आप्यते प्राप्यते सा करणी विपरीत-करणी ज्ञातव्या गुरु-मुखाद् अवगन्तव्या इत्य्
अर्थः॥३३॥
sa adho-mukhaś candro varṣati amṛta-dhārāṁ sravati | sa ravir ūrdhva-mukhaḥ san grasati candra-galitāmṛta-dhārāṁ pibati | tatra yayā pīyūṣam āpyate prāpyate sā karaṇī viparīta-karaṇī jñātavyā guru-mukhād avagantavyā ity
arthaḥ ||33||

कीदृशी सा करणी  इत्य् अत्राह
kīdṛśī sā karaṇī  ity atrāha

ऊर्ध्वं नाभिर् अधस् तालुर् ऊर्ध्वं भानुर् अधः शशी।
करणी विपरीताख्या गुरु-वाक्येन लभ्यते॥३४॥
ūrdhvaṁ nābhir adhas tālur ūrdhvaṁ bhānur adhaḥ śaśī |
karaṇī viparītākhyā guru-vākyena labhyate ||34||

ऊर्ध्वम् इति। नाभि ऊर्ध्वं ऊर्ध्व-प्रदेशे तालुस् तालु-मूलं विशुद्ध-चक्रम् अधोधः-प्रदेशे एवं भानुः नाभि-देशः सूर्यः। ऊर्ध्वम् उपरि-भागे शशी तालु-मूल-स्थश् चन्द्रोधोधः-प्रदेश एवं विपरीतं यथा स्यात् तथा विपरीताख्याः विपरीत इति नाम-धेया करणी भवतीत्य् अर्थः। अस्याः संकेतस् तु गुरु-वाक्येनैव लभ्यते इत्य् अर्थः॥३४॥
ūrdhvam iti | nābhi ūrdhvaṁ ūrdhva-pradeśe tālus tālu-mūlaṁ viśuddha-cakram adhodhaḥ-pradeśe evaṁ bhānuḥ nābhi-deśaḥ sūryaḥ | ūrdhvam upari-bhāge śaśī tālu-mūla-sthaś candrodhodhaḥ-pradeśa evaṁ viparītaṁ yathā syāt tathā viparītākhyāḥ viparīta iti nāma-dheyā karaṇī bhavatīty arthaḥ | asyāḥ saṁketas tu guru-vākyenaiva labhyate ity arthaḥ ||34||

खेचरी-प्रदर्शनाय अनाहतं चक्रम् आह
khecarī-pradarśanāya anāhataṁ cakram āha

त्रिधा बद्धो वृषो यत्र रोरवीति महा-स्वनः।
अनाहतं च तच् चक्रं हृदये योगिनो विदुः॥३५॥
tridhā baddho vṛṣo yatra roravīti mahā-svanaḥ |
anāhataṁ ca tac cakraṁ hṛdaye yogino viduḥ ||35||

त्रयेति। यत्र यस्मिंश् चक्रे त्रिधा त्रिः-प्रकारेण बद्धो वृष इवानभिज्ञत्वाद् वृषो गुण-त्रयात्मिकायां प्रकृतौ प्रतिबिम्बितो जीवो महा-स्वनो मध्यम-शक्तिक-नाद-विशिष्टः सन् रोरवीति अतिशयेन रौति निरन्तरं शब्दं करोतीत्य् अर्थः। तद् उक्तं योग-सारे
trayeti | yatra yasmiṁś cakre tridhā triḥ-prakāreṇa baddho vṛṣa ivānabhijñatvād vṛṣo guṇa-trayātmikāyāṁ prakṛtau pratibimbito jīvo mahā-svano madhyama-śaktika-nāda-viśiṣṭaḥ san roravīti atiśayena rauti nirantaraṁ śabdaṁ karotīty arthaḥ | tad uktaṁ yoga-sāre

हृदये वाद्यते घोषो गर्जत्-पर्जन्य-सन्निभः।
तत्र-स्थिता महा-देवी मध्यमेत्य् अभिधीयते॥
hṛdaye vādyate ghoṣo garjat-parjanya-sannibhaḥ |
tatra-sthitā mahā-devī madhyamety abhidhīyate ||

इति हृदये अनाहतं नामकं तच् चक्रं योगिनोन्तर्-ध्यान-निरता विदुर् जानन्ति॥३५॥
iti hṛdaye anāhataṁ nāmakaṁ tac cakraṁ yoginontar-dhyāna-niratā vidur jānanti ||35||

खेचरी-मुद्रायाम् अमृत-पानम् उपदिशति
khecarī-mudrāyām amṛta-pānam upadiśati

अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम्।
प्राप्ते प्राणे महा-पद्मं योगित्वम् अमृतायते॥३६॥
anāhatam atikramya cākramya maṇipūrakam |
prāpte prāṇe mahā-padmaṁ yogitvam amṛtāyate ||36||

अनाहतम् इति। द्वाभ्याम् उस्तरीत्या पानम् उत्थाप्यते नैकीकृते प्राणे मणिपूरकम् आक्रम्यारुह्य अनन्तरम् अनाहतम् अतिक्रम्योल्लङ्घ्य च-कारोनुक्तयोर् विशुद्धाज्ञयोः समुच्चयार्थः विशुद्धाम् आज्ञां चातिक्रम्येत्य् अर्थः। महा-पद्मं सहस्र-दलाख्यं ब्रह्म-स्थानं प्राप्ते सति योगित्वम् अत्रत्व-प्रत्ययार्थो न विवक्षितः। योगीत्य् अर्थः। अमृतायते जनन-मरण-वर्जितो भवतीत्य् अर्थः॥३६॥
anāhatam iti | dvābhyām ustarītyā pānam utthāpyate naikīkṛte prāṇe maṇipūrakam ākramyāruhya anantaram anāhatam atikramyollaṅghya ca-kāronuktayor viśuddhājñayoḥ samuccayārthaḥ viśuddhām ājñāṁ cātikramyety arthaḥ | mahā-padmaṁ sahasra-dalākhyaṁ brahma-sthānaṁ prāpte sati yogitvam atratva-pratyayārtho na vivakṣitaḥ | yogīty arthaḥ | amṛtāyate janana-maraṇa-varjito bhavatīty arthaḥ ||36||

मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणाद् अवाप्तं हठाद्
ऊर्ध्वास्यो रसनां निधाय विधिवत् शक्तिं परां चिन्तयन्।
उत्कल्लोल-कला-जलं सुविमलं जिह्वाकुलं यः पिबेन्
निर्दोषः स मृणाल-कोमल-तनुर् योगी चिरं जीवति॥३७॥
mūrdhnaḥ ṣoḍaśa-patra-padma-galitaṁ prāṇād avāptaṁ haṭhād
ūrdhvāsyo rasanāṁ nidhāya vidhivat śaktiṁ parāṁ cintayan |
utkallola-kalā-jalaṁ suvimalaṁ jihvākulaṁ yaḥ piben
nirdoṣaḥ sa mṛṇāla-komala-tanur yogī ciraṁ jīvati ||37||

एवं महा-पद्मं संप्राप्त-प्राणो यो योगी मूर्ध्नः शिरसः सहस्र-दलात् षोडश-पत्रं यत् पद्मं तस्मिन् विशुद्ध-चक्रे इत्य् अर्थः। गलितं पतितं हठात् ऊर्ध्वम् उत्थापितात् प्राणात् अवाप्तं नासिकोर्ध्व-खेचरे नीतं। तत्र रसनां जिह्वां निधाय ऊर्ध्व-विवरे प्रवेश्य ऊर्ध्वास्यः ऊर्ध्व-मुखः सन् विधिवत् परां शक्तिं सहस्र-दले प्राणेन सह प्राप्तां कुण्डली-शक्तिं चिन्तयन् ध्यायन् सन् तस्यां प्रविष्टायां ये कल्लोला अमृताम्बुनो ब्ढ़द्-ऊर्मयः तेषां कला-जलं लेशाम्बु-सुविमलम् अतिनिर्मलं जिह्वाकुलं जिह्वाया निर्मथनेनाकुलं अमृत-जलं पिबेत्। स योगी मृणाल-कोमल-शरीरो निर्दोषः कायिक-मानसिक-दोषैर् दद्रु-कुष्ठ-राग-द्वेषादिभी रहितः सन् चिरं चिर-काल-पर्यन्तं जीवति॥३७॥
evaṁ mahā-padmaṁ saṁprāpta-prāṇo yo yogī mūrdhnaḥ śirasaḥ sahasra-dalāt ṣoḍaśa-patraṁ yat padmaṁ tasmin viśuddha-cakre ity arthaḥ | galitaṁ patitaṁ haṭhāt ūrdhvam utthāpitāt prāṇāt avāptaṁ nāsikordhva-khecare nītaṁ | tatra rasanāṁ jihvāṁ nidhāya ūrdhva-vivare praveśya ūrdhvāsyaḥ ūrdhva-mukhaḥ san vidhivat parāṁ śaktiṁ sahasra-dale prāṇena saha prāptāṁ kuṇḍalī-śaktiṁ cintayan dhyāyan san tasyāṁ praviṣṭāyāṁ ye kallolā amṛtāmbuno bṛhad-ūrmayaḥ teṣāṁ kalā-jalaṁ leśāmbu-suvimalam atinirmalaṁ jihvākulaṁ jihvāyā nirmathanenākulaṁ amṛta-jalaṁ pibet | sa yogī mṛṇāla-komala-śarīro nirdoṣaḥ kāyika-mānasika-doṣair dadru-kuṣṭha-rāga-dveṣādibhī rahitaḥ san ciraṁ cira-kāla-paryantaṁ jīvati ||37||

अथ जरा-मर-रोगादि-शान्तये शीतली-प्रमुख्याः क्रिया दर्शयति
atha jarā-mara-rogādi-śāntaye śītalī-pramukhyāḥ kriyā darśayati

काक-चञ्चूवद् आस्येन शीतलं सलिलं पिबेत्।
प्राणापान-विधानेन योगी भवति निर्जरः॥३८॥
kāka-cañcūvad āsyena śītalaṁ salilaṁ pibet |
prāṇāpāna-vidhānena yogī bhavati nirjaraḥ ||38||

काक-चञ्चूवद् इति। काक-चञ्चू-समानाकारेण मुखेन कृत्वा प्राणापानयोर् विधानेन पूर्वोक्त-रीत्या एकीकरण-प्रकारेण शीतलं शीतलं सलिलं बाह्य-वायुं यः पिबेत् पूर्येत् स योगी निर्जरो जरा-वृद्धत्वं तद्-रहितो भवतीत्य् अर्थः॥३८॥
kāka-cañcūvad iti | kāka-cañcū-samānākāreṇa mukhena kṛtvā prāṇāpānayor vidhānena pūrvokta-rītyā ekīkaraṇa-prakāreṇa śītalaṁ śītalaṁ salilaṁ bāhya-vāyuṁ yaḥ pibet pūryet sa yogī nirjaro jarā-vṛddhatvaṁ tad-rahito bhavatīty arthaḥ ||38||

रसना-तालु-मूलेन यः प्राणम् अनिलं पिबेत्।
अब्दार्धेन भवेत् तस्य सर्व-रोगस्य संक्षयः॥३९॥
rasanā-tālu-mūlena yaḥ prāṇam anilaṁ pibet |
abdārdhena bhavet tasya sarva-rogasya saṁkṣayaḥ ||39||

एवं रसना-तालु-मूलेन रसना-जिह्वा-तत्-सहाय-भूत-तालु-मूलेन कृतं यद् विवरं तेन कृत्वा यः योगी प्राणम् अनिलं प्राण-वायुं पिबेत् पूरयेत् तस्य योगिनोब्दार्धेन षण्-मासेन सर्व-रोगाणां नाशः क्षयो भवेत्॥३९॥
evaṁ rasanā-tālu-mūlena rasanā-jihvā-tat-sahāya-bhūta-tālu-mūlena kṛtaṁ yad vivaraṁ tena kṛtvā yaḥ yogī prāṇam anilaṁ prāṇa-vāyuṁ pibet pūrayet tasya yoginobdārdhena ṣaṇ-māsena sarva-rogāṇāṁ nāśaḥ kṣayo bhavet ||39||

रवि-मुखं वञ्चयित्वामृत-कला-पान-प्रकारम् आह
ravi-mukhaṁ vañcayitvāmṛta-kalā-pāna-prakāram āha

विशुद्धे पञ्चमे चक्रे ध्यात्वा सोम-कलामृतम्।
उन्मार्गेण हृतं याति वञ्चयित्वा मुखं रवेः॥४०॥
viśuddhe pañcame cakre dhyātvā soma-kalāmṛtam |
unmārgeṇa hṛtaṁ yāti vañcayitvā mukhaṁ raveḥ ||40||

विशुद्धे इति। विशुद्धे कण्ठ-देश-वर्तिनि पञ्चमे चक्रे सोम-कलामृतं मनसा ध्यात्वा उन्मार्गेण ऊर्ध्व-मार्गेणाहृतं सत् रवेर् मुखं वञ्चयित्वा स्वस्योदर-प्रदेशं याति तत्र जीर्णं तद् अपि जरा-रोगादिकं नाशयतीत्य् अर्थः॥४०॥
viśuddhe iti | viśuddhe kaṇṭha-deśa-vartini pañcame cakre soma-kalāmṛtaṁ manasā dhyātvā unmārgeṇa ūrdhva-mārgeṇāhṛtaṁ sat raver mukhaṁ vañcayitvā svasyodara-pradeśaṁ yāti tatra jīrṇaṁ tad api jarā-rogādikaṁ nāśayatīty arthaḥ ||40||

विशुद्ध-पदं विवृणोति
viśuddha-padaṁ vivṛṇoti

वि-शब्देन स्मृतो हंसो नैर्मल्यं शुद्धिर् उच्यते।
अतः कण्ठे विशुद्धाख्यं चक्रं चक्र-विदो विदुः॥४१॥
vi-śabdena smṛto haṁso nairmalyaṁ śuddhir ucyate |
ataḥ kaṇṭhe viśuddhākhyaṁ cakraṁ cakra-vido viduḥ ||41||

वि-शब्देनेति। वि-शब्दः पक्षि-वाचकः तेन वाच्योहंसः स्मृतः। नैर्मल्यं निर्मलत्वं शुद्धि-शब्देनोच्यते। अतः कारणात् कण्ठ-देशे विपक्षि शुद्धे निर्मलो यस्मिन् तद् विशुद्धं नाम चक्रम् चक्र-विदश् चक्र-तात्पर्य-ज्ञा योगिनो विदुर् जानन्ति॥४१॥
vi-śabdeneti | vi-śabdaḥ pakṣi-vācakaḥ tena vācyohaṁsaḥ smṛtaḥ | nairmalyaṁ nirmalatvaṁ śuddhi-śabdenocyate | ataḥ kāraṇāt kaṇṭha-deśe vipakṣi śuddhe nirmalo yasmin tad viśuddhaṁ nāma cakram cakra-vidaś cakra-tātparya-jñā yogino vidur jānanti ||41||

अमृतं कन्दरे कृत्वा नासान्त-सुषिरे क्रमात्।
स्वयम् उच्चालितं याति वर्जयित्वा मुखं रवेः॥४२॥
amṛtaṁ kandare kṛtvā nāsānta-suṣire kramāt |
svayam uccālitaṁ yāti varjayitvā mukhaṁ raveḥ ||42||

अमृतम् इति विशुद्ध-चक्र-स्थितम् अमृतं पूर्ववद् उत्थापित-प्राणेनोच्चालितं कन्दरे लम्बिकोर्ध्व-विवरे कृत्वा ततोपि क्रमेण नासान्त-सुषिरे नीतं सत् रवेर् नाभि-मण्डल-स्थस्य सूर्यस्य मुखं वर्जयित्वा स्वयम् एव भुक्तान्न-पानादिवज् जाठराग्नि-प्रदेशं याति॥४२॥
amṛtam iti viśuddha-cakra-sthitam amṛtaṁ pūrvavad utthāpita-prāṇenoccālitaṁ kandare lambikordhva-vivare kṛtvā tatopi krameṇa nāsānta-suṣire nītaṁ sat raver nābhi-maṇḍala-sthasya sūryasya mukhaṁ varjayitvā svayam eva bhuktānna-pānādivaj jāṭharāgni-pradeśaṁ yāti ||42||

किं च
बद्धं सोम-कला-जालं सुविमलं कण्ठ-स्थलाद्
ऊर्ध्वतो नासान्ते सुषिरे नयेच् च गगन-द्वारं ततः सर्वतः।
ऊर्ध्वास्यो भुवि सन्निपत्य नितराम् उत्तानपादः पिबेद्
एवं यः कुरुते जितेन्द्रिय-गणो नैवास्ति तस्य क्षयः॥४३॥
kiṁ ca
baddhaṁ soma-kalā-jālaṁ suvimalaṁ kaṇṭha-sthalād
ūrdhvato nāsānte suṣire nayec ca gagana-dvāraṁ tataḥ sarvataḥ |
ūrdhvāsyo bhuvi sannipatya nitarām uttānapādaḥ pibed
evaṁ yaḥ kurute jitendriya-gaṇo naivāsti tasya kṣayaḥ ||43||

कण्ठ-स्थलाद् ऊर्ध्व-देशे बद्धं संरुद्धं सुविमलं सोम-कला-जलं चन्द्रामृतं नासान्ते सुषिरे नयेत् प्रापयेत्। च पुनः सर्वत उपरि गगन-द्वारं आज्ञा-प्रदेशं नयेत् तत ऊर्ध्वास्य ऊर्ध्व-मुखः भुवि भूमौ सन्निपत्य उत्तान-पादः सन् पिबेत् जितेन्द्रिय-गणो यः योगी नितरां निरन्तरम् एवं कुरुते तस्य योगिनः क्षयो मरणं नैवास्ति कदाचिद् अपि। न म्रियत इत्य् अर्थः॥४३॥
किं च
kaṇṭha-sthalād ūrdhva-deśe baddhaṁ saṁruddhaṁ suvimalaṁ soma-kalā-jalaṁ candrāmṛtaṁ nāsānte suṣire nayet prāpayet | ca punaḥ sarvata upari gagana-dvāraṁ ājñā-pradeśaṁ nayet tata ūrdhvāsya ūrdhva-mukhaḥ bhuvi bhūmau sannipatya uttāna-pādaḥ san pibet jitendriya-gaṇo yaḥ yogī nitarāṁ nirantaram evaṁ kurute tasya yoginaḥ kṣayo maraṇaṁ naivāsti kadācid api | na mriyata ity arthaḥ ||43||
kiṁ ca

ऊर्ध्व-जिह्वां स्थिरां कृत्वा सोम-पानं करोति यः।
मासार्धेन न सन्देहो मृत्युं जयति योगवित्॥४४॥
ūrdhva-jihvāṁ sthirāṁ kṛtvā soma-pānaṁ karoti yaḥ |
māsārdhena na sandeho mṛtyuṁ jayati yogavit ||44||

जिह्वाम् ऊर्ध्व-लम्बिकोपरि विवरे स्थिरं कृत्वा यः योगी सोम-पानम् अमृत-पानं करोति स योगवित् योग-क्रिया-कुशलः पुरुषः मासार्धेन पक्ष-मात्राभ्यासेन मृत्युं जयति संप्राप्तोपि मृत्युस् तस्मिन्न् असमर्थो भवति अत्र सन्देहो न कर्तव्य इत्य् अर्थः॥४४॥
jihvām ūrdhva-lambikopari vivare sthiraṁ kṛtvā yaḥ yogī soma-pānam amṛta-pānaṁ karoti sa yogavit yoga-kriyā-kuśalaḥ puruṣaḥ māsārdhena pakṣa-mātrābhyāsena mṛtyuṁ jayati saṁprāptopi mṛtyus tasminn asamartho bhavati atra sandeho na kartavya ity arthaḥ ||44||

बद्धं मूल-बिलं येन तेन विघ्नो विदारितः।
अजरामरम् आप्नोति यथा पञ्च-मुखो हरः॥४५॥
baddhaṁ mūla-bilaṁ yena tena vighno vidāritaḥ |
ajarāmaram āpnoti yathā pañca-mukho haraḥ ||45||

येन योगिना मूल-बिलं मूल-द्वारं बद्धं संरुद्धं तेन विघ्नो जरा-मरणादि-रूपो विदारितः विशेषेण नाशितः तेन जरा-मरणादि-सहितं देहात्म-भावं विहाय अजरामरं जरा-मरण-रहितं शुद्धात्म-भावं प्राप्नोति यथा पञ्च-मुखो हरो देहाहं-भाव-जरा-मरणादि-रहितः तद्वद् इत्य् अर्थः॥४५॥
yena yoginā mūla-bilaṁ mūla-dvāraṁ baddhaṁ saṁruddhaṁ tena vighno jarā-maraṇādi-rūpo vidāritaḥ viśeṣeṇa nāśitaḥ tena jarā-maraṇādi-sahitaṁ dehātma-bhāvaṁ vihāya ajarāmaraṁ jarā-maraṇa-rahitaṁ śuddhātma-bhāvaṁ prāpnoti yathā pañca-mukho haro dehāhaṁ-bhāva-jarā-maraṇādi-rahitaḥ tadvad ity arthaḥ ||45||

किं च
kiṁ ca

संपीड्य रसनाग्रेण राज-दन्त-बिलं महत्।
ध्यात्वामृत-मयीं देवीं षण्-मासेन कविर् भवेत्॥४६॥
saṁpīḍya rasanāgreṇa rāja-danta-bilaṁ mahat |
dhyātvāmṛta-mayīṁ devīṁ ṣaṇ-māsena kavir bhavet ||46||

रसनाग्रेण जिह्वाग्रेण राज-दन्त-बिलं महत् संपीड्य अमृत-मयीं देवीं वाग्-ईश्वरीं ध्यात्वा षण्-मासेन षण्-मासाभ्यासेन कविर् विचित्र-कविता-विलासी भवेत्॥४६॥
rasanāgreṇa jihvāgreṇa rāja-danta-bilaṁ mahat saṁpīḍya amṛta-mayīṁ devīṁ vāg-īśvarīṁ dhyātvā ṣaṇ-māsena ṣaṇ-māsābhyāsena kavir vicitra-kavitā-vilāsī bhavet ||46||

वक्ष्यमाणः पञ्च-धारणा अभ्यस्तोपि योगिनोयम् एव प्रकार इति दर्शयति
vakṣyamāṇaḥ pañca-dhāraṇā abhyastopi yoginoyam eva prakāra iti darśayati

सर्वा द्वाराणि बध्नाति तद्-ऊर्ध्वं धारितं महत्।
न मुञ्चत्य् अमृतं क्वापि स पन्थाः पञ्च-धारणाः॥४७॥
sarvā dvārāṇi badhnāti tad-ūrdhvaṁ dhāritaṁ mahat |
na muñcaty amṛtaṁ kvāpi sa panthāḥ pañca-dhāraṇāḥ ||47||

सर्वेति। योगी तत् महत् रसनाग्रेन संपीडितं राजदन्त-बिलं रुन्धन् सर्व-द्वाराणि नाडी-मुखानि बध्नाति रुणद्धि। तद्-ऊर्ध्वं धारितं धाराकारम् अमृतं क्वापि न मुञ्चति वक्ष्यमाण-धारणम् अभ्यस्तोपि योगिनः सोयम् एव पन्था मार्गो भवतीत्य् अर्थः। यथा चन्द्र-गलितामृतस्याहरणं प्रत्याहार उच्यते तथा तस्यामृतस्य लम्बिकोर्व-विवरे धारणं धारणेत्य् उच्यत इति भावः॥४७॥
sarveti | yogī tat mahat rasanāgrena saṁpīḍitaṁ rājadanta-bilaṁ rundhan sarva-dvārāṇi nāḍī-mukhāni badhnāti ruṇaddhi | tad-ūrdhvaṁ dhāritaṁ dhārākāram amṛtaṁ kvāpi na muñcati vakṣyamāṇa-dhāraṇam abhyastopi yoginaḥ soyam eva panthā mārgo bhavatīty arthaḥ | yathā candra-galitāmṛtasyāharaṇaṁ pratyāhāra ucyate tathā tasyāmṛtasya lambikorva-vivare dhāraṇaṁ dhāraṇety ucyata iti bhāvaḥ ||47||

किं च
kiṁ ca

चुम्बन्ती यदि लम्बिकाग्रम् अनिशं जिह्वा-रस-स्यन्दिनी
सक्षारं कटुकाम्ल-दुग्ध-सदृशं मध्व्-आज्य-तुल्यं तथा।
व्याधीनां हरणं जरान्त-करणं शास्त्रागमोद्धाणं
तस्य स्याद् अमरत्वम् अष्ट-गुणितं सिद्धाङ्गना-कर्षणम्॥४८॥
cumbantī yadi lambikāgram aniśaṁ jihvā-rasa-syandinī
sakṣāraṁ kaṭukāmla-dugdha-sadṛśaṁ madhv-ājya-tulyaṁ tathā |
vyādhīnāṁ haraṇaṁ jarānta-karaṇaṁ śāstrāgamoddhāṇaṁ
tasya syād amaratvam aṣṭa-guṇitaṁ siddhāṅganā-karṣaṇam ||48||

यस्य जिह्वा-साक्षात्-कारं कदाचित् क्षार-रस-युक्तं कटुकाम्ल-दुग्ध-सदृशं कटुक-रस-युक्तं कदाचित् आम्ल-रस-युक्तं कदाचित् दुग्ध-सदृशं कदाचित् मधु-सदृशं कदाचित् घृत-तुल्यम् इति नाना-रस-युक्तं लम्बिकाग्रं यदि अनिशं निरन्तरं चुम्बन्ती सती रस-स्यन्दिनी तत्-तद्-रस-युक्ता भवेत् तर्हि तस्य पुरुषस्य व्याधीनां पूर्वोक्तानां हरणं नाशनं जरायाः वृद्धावस्थायाः अन्तः-करण-व्यय-सामर्थ्यं शास्त्राणाम् आगमानां चोद्गीरणं तत्र तत्र-स्थित-सिद्धान्तानां यन्त्र-मन्त्राणां चाश्रुत-पूर्वाणां व्याख्यानं तथा अष्ट-गुणा अणिमाद्य्-अष्ट-सिद्धयः सञ्जाता अस्मिन्न् इत्य् अगुणितम् अष्ट-गुणोदय विशिष्टम् अमरत्वं देवत्वम् इत्य् अर्थः। तथा सिद्धाङ्गनानां ध्यान-मात्रेण कर्षणं च स्याद् इत्य् अर्थः॥४८॥
yasya jihvā-sākṣāt-kāraṁ kadācit kṣāra-rasa-yuktaṁ kaṭukāmla-dugdha-sadṛśaṁ kaṭuka-rasa-yuktaṁ kadācit āmla-rasa-yuktaṁ kadācit dugdha-sadṛśaṁ kadācit madhu-sadṛśaṁ kadācit ghṛta-tulyam iti nānā-rasa-yuktaṁ lambikāgraṁ yadi aniśaṁ nirantaraṁ cumbantī satī rasa-syandinī tat-tad-rasa-yuktā bhavet tarhi tasya puruṣasya vyādhīnāṁ pūrvoktānāṁ haraṇaṁ nāśanaṁ jarāyāḥ vṛddhāvasthāyāḥ antaḥ-karaṇa-vyaya-sāmarthyaṁ śāstrāṇām āgamānāṁ codgīraṇaṁ tatra tatra-sthita-siddhāntānāṁ yantra-mantrāṇāṁ cāśruta-pūrvāṇāṁ vyākhyānaṁ tathā aṣṭa-guṇā aṇimādy-aṣṭa-siddhayaḥ sañjātā asminn ity aguṇitam aṣṭa-guṇodaya viśiṣṭam amaratvaṁ devatvam ity arthaḥ | tathā siddhāṅganānāṁ dhyāna-mātreṇa karṣaṇaṁ ca syād ity arthaḥ ||48||

धारणाम् उपसंहरन् प्रत्याहारस्य फलं दर्शयति श्लोक-त्रयेण
dhāraṇām upasaṁharan pratyāhārasya phalaṁ darśayati śloka-trayeṇa

अमृता पूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात्।
ऊर्ध्वं प्रवर्तते रेतोप्य् अणिमादि-गुणोदयः॥४९॥
amṛtā pūrṇa-dehasya yogino dvi-tri-vatsarāt |
ūrdhvaṁ pravartate retopy aṇimādi-guṇodayaḥ ||49||

अमृतेत्य् आदि। एवम् उक्त-रीत्या अमृतेन आ समन्तात् पूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सराभ्यासाद् एव रेतो वीर्यम् ऊर्ध्वं प्रवर्तते। ऊर्ध्वं गच्छति अणिमादि-गुणानाम् उदयोपि जायत इत्य् अर्थः॥४९॥
amṛtety ādi | evam ukta-rītyā amṛtena ā samantāt pūrṇa-dehasya yogino dvi-tri-vatsarābhyāsād eva reto vīryam ūrdhvaṁ pravartate | ūrdhvaṁ gacchati aṇimādi-guṇānām udayopi jāyata ity arthaḥ ||49||

इन्धनानि यथा वह्निस् तैल-वर्ती च दीपकः।
तथा सोम-कला-पूर्णं देहं देही न मुञ्चति॥५०॥
indhanāni yathā vahnis taila-vartī ca dīpakaḥ |
tathā soma-kalā-pūrṇaṁ dehaṁ dehī na muñcati ||50||

वह्निर् इन्धनानि शुष्क-काष्ठानि तथा दीपस् तैलोपसिक्तां वर्तीं यथा न मुञ्चति तथा देही जीवात्मा पूर्वोक्त-रीत्या सोम-कलाभिः पूर्णं देहं शरीरं न मुञ्चति न त्यजति॥५०॥
vahnir indhanāni śuṣka-kāṣṭhāni tathā dīpas tailopasiktāṁ vartīṁ yathā na muñcati tathā dehī jīvātmā pūrvokta-rītyā soma-kalābhiḥ pūrṇaṁ dehaṁ śarīraṁ na muñcati na tyajati ||50||

नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः।
तक्षकेनापि दष्टस्य विषं तस्य न सर्पति॥५१॥
nityaṁ soma-kalā-pūrṇaṁ śarīraṁ yasya yoginaḥ |
takṣakenāpi daṣṭasya viṣaṁ tasya na sarpati ||51||

यस्य योगिनः शरीरं नित्यं सोम-कला-पूर्णं भवति तस्य योगिनः तक्षकेन दष्टस्यापि शरीरे विषं तदुद्गीर्णं न सर्पति सर्वाङ्गं न व्याप्नोतीत्य् अर्थः॥५१॥
yasya yoginaḥ śarīraṁ nityaṁ soma-kalā-pūrṇaṁ bhavati tasya yoginaḥ takṣakena daṣṭasyāpi śarīre viṣaṁ tadudgīrṇaṁ na sarpati sarvāṅgaṁ na vyāpnotīty arthaḥ ||51||

एवम् अभ्यस्ताङ्ग-त्रितयो योगि-धारणां समभ्यसेद् इति नवभिः श्लोकैर् दर्शयति
evam abhyastāṅga-tritayo yogi-dhāraṇāṁ samabhyased iti navabhiḥ ślokair darśayati

आसनेन समायुक्तः प्राणायामेन संयुतः।
प्रत्याहारेण सम्पन्नो धारणां च समभ्यसेत्॥५२॥
āsanena samāyuktaḥ prāṇāyāmena saṁyutaḥ |
pratyāhāreṇa sampanno dhāraṇāṁ ca samabhyaset ||52||

आसनेन समायुक्तः अनुद्वेजकतयाभ्यस्त-पूर्वोक्तान्यतमासनः एवं प्राणायामेनापि संयुतस्योत्तम-मध्यमाधमान्यतम-लक्षण-लक्षितस् तथा प्रत्याहारेण संपन्नो विधिवत् प्रत्याहृतेन्द्रिय-वृत्ति-योगी-दारणां सम्यग् अभ्यसेत्॥५२॥
āsanena samāyuktaḥ anudvejakatayābhyasta-pūrvoktānyatamāsanaḥ evaṁ prāṇāyāmenāpi saṁyutasyottama-madhyamādhamānyatama-lakṣaṇa-lakṣitas tathā pratyāhāreṇa saṁpanno vidhivat pratyāhṛtendriya-vṛtti-yogī-dāraṇāṁ samyag abhyaset ||52||

हृदये पञ्च-भूतानां धारणं च पृथक् पृथक्।
मनसो निश्चलत्वेन धारणा साभिधीयते॥५३॥
hṛdaye pañca-bhūtānāṁ dhāraṇaṁ ca pṛthak pṛthak |
manaso niścalatvena dhāraṇā sābhidhīyate ||53||

हृदये इति हृदये हृत्प्रदेशे मनसश्चकारः प्राणस्य समुच्चयार्थः। तथा च प्राणस्य च निश्चलत्वेन प्राणस्य च पञ्च-भूतानां पृथक् पृथक् सन् धारणां सैव धारणेत्यभिधीयते॥५३॥
hṛdaye iti hṛdaye hṛtpradeśe manasaścakāraḥ prāṇasya samuccayārthaḥ | tathā ca prāṇasya ca niścalatvena prāṇasya ca pañca-bhūtānāṁ pṛthak pṛthak san dhāraṇāṁ saiva dhāraṇetyabhidhīyate ||53||

या पृथ्वी हरितालहेमरुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुःकोणा हृदि स्थायिनी।
प्राणं तत्र विलीय पञ्चघटितं चित्तान्वितं धारयेद्
एषा स्तंभकरी सदा क्षितिजयं कुर्याद्भुवो धारणा॥५४॥
yā pṛthvī haritālahemarucirā pītā lakārānvitā
saṁyuktā kamalāsanena hi catuḥkoṇā hṛdi sthāyinī |
prāṇaṁ tatra vilīya pañcaghaṭitaṁ cittānvitaṁ dhārayed
eṣā staṁbhakarī sadā kṣitijayaṁ kuryādbhuvo dhāraṇā ||54||

तत्रादौ पृथिवीधारणम् आहया पृथ्वीतिया पृथ्वी हरितालहेमवत् रुचिरा रमणीया अतः पीतालकारबीजेनान्विता कमलासनेन ब्रह्मणा संयुक्ता समधिष्ठिता चतुःकोणाकारा हृदि स्थायिनी तत्र ध्यानविषयीकृतेत्य् अर्थः तत्र तस्मिन् भू-मण्डले स्वयम् अपि विलीय लीनो भूत्वा तत्तत्त्वमयो भूत्वेत्य् अर्थः चित्तान्वितं चित्तेन संमिलितं प्राणं पञ्चघटिकाकालं यावत् धारयेत्। एषा भुवो धारणा स्थंभकरी गुरुहेतुकपतनस्तंभिका सदानुष्ठिता सती क्षितिजयं कुर्यात्। स्तंभनप्रकारस् तु गुरुमुखात् ज्ञेयः॥५४॥
tatrādau pṛthivīdhāraṇam āhayā pṛthvītiyā pṛthvī haritālahemavat rucirā ramaṇīyā ataḥ pītālakārabījenānvitā kamalāsanena brahmaṇā saṁyuktā samadhiṣṭhitā catuḥkoṇākārā hṛdi sthāyinī tatra dhyānaviṣayīkṛtety arthaḥ tatra tasmin bhū-maṇḍale svayam api vilīya līno bhūtvā tattattvamayo bhūtvety arthaḥ cittānvitaṁ cittena saṁmilitaṁ prāṇaṁ pañcaghaṭikākālaṁ yāvat dhārayet | eṣā bhuvo dhāraṇā sthaṁbhakarī guruhetukapatanastaṁbhikā sadānuṣṭhitā satī kṣitijayaṁ kuryāt | staṁbhanaprakāras tu gurumukhāt jñeyaḥ ||54||

वारुणी-धारणाम् आह
vāruṇī-dhāraṇām āha

अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेम्बु-तत्त्वं स्थितं
यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना।
प्राणं तत्र विलीय प्
अञ्च-घटिकं चित्तान्वितं धारयेद्
एषा दुःसह-काल-कूट-दहनी स्याद् वारुणी धारणा॥५५॥
ardhendu-pratimaṁ ca kunda-dhavalaṁ kaṇṭhembu-tattvaṁ sthitaṁ
yat pīyūṣa-va-kāra-bīja-sahitaṁ yuktaṁ sadā viṣṇunā |
prāṇaṁ tatra vilīya p
añca-ghaṭikaṁ cittānvitaṁ dhārayed
eṣā duḥsaha-kāla-kūṭa-dahanī syād vāruṇī dhāraṇā ||55||

अर्धेन्दु-प्रतिमम् इति। अर्धेन्दोः प्रतिमेव प्रतिमा यस्य तद्-अर्धेन्दु-प्रतिमं अर्ध-चन्द्र-भङ्गु-कारम् इत्य् अर्थः। कुन्दवत् धवलवर्णं पीयूष-रूपी यद्वकारबीजं तेन सहितं विष्णुना स्वतत्वाभिमानि नायुक्तं कण्ठे विशुद्धचक्रे स्थितं यत् अम्बुतत्वं तत्र स्वयं प्रविलीय चित्तान्वितं प्राणं विलीय प्रविलाप्य पञ्चघटिकावधि धारयेत्। एषा दुः सहकालकूटस्य दहनी भस्मक्कारिणी तस्य उद्वेजकत्वशक्तिनाशिनीति यावत् वारुणिधारणा स्यात्॥५५॥
ardhendu-pratimam iti | ardhendoḥ pratimeva pratimā yasya tad-ardhendu-pratimaṁ ardha-candra-bhaṅgu-kāram ity arthaḥ | kundavat dhavalavarṇaṁ pīyūṣa-rūpī yadvakārabījaṁ tena sahitaṁ viṣṇunā svatatvābhimāni nāyuktaṁ kaṇṭhe viśuddhacakre sthitaṁ yat ambutatvaṁ tatra svayaṁ pravilīya cittānvitaṁ prāṇaṁ vilīya pravilāpya pañcaghaṭikāvadhi dhārayet | eṣā duḥ sahakālakūṭasya dahanī bhasmakkāriṇī tasya udvejakatvaśaktināśinīti yāvat vāruṇidhāraṇā syāt ||55||

तैजसीं धारणाम् आह
taijasīṁ dhāraṇām āha

यत् तालु-स्थितम् इन्द्रगोप-सदृशं तत्त्वं त्रिकोणानलं
तेजो रेफ-युतं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम्।
प्राणं तत्र विलीय पञ्च-घटिकं चित्तान्वितं धारयेद्
एषा वह्नि-जयं सदा वितनुते वैश्वानरी धारणा॥५६॥
yat tālu-sthitam indragopa-sadṛśaṁ tattvaṁ trikoṇānalaṁ
tejo repha-yutaṁ pravāla-ruciraṁ rudreṇa yat saṅgatam |
prāṇaṁ tatra vilīya pañca-ghaṭikaṁ cittānvitaṁ dhārayed
eṣā vahni-jayaṁ sadā vitanute vaiśvānarī dhāraṇā ||56||

यद् इति। त्रिकोणाकारं इन्द्रगोप-सदृशं प्रवालवत् रुचिरं तेजो-रूपं यत् रेफ-बीजं तेन युतं रुद्रेण तत्-तत्त्वाभिमानिना सङ्गतं तालु-स्थितं यदा आनलम् आग्नेयं तत्त्वं तत्र स्वयं विलीय चित्तान्वितं प्राणं पञ्च-घटिकं धारयेत्। एषा वैश्वानरी धारणा सदाभ्यस्ता वह्निजयं वह्निजनितदाहादिराहित्यं वितनुते विस्तारयतीत्य् अर्थः॥५६॥
yad iti | trikoṇākāraṁ indragopa-sadṛśaṁ pravālavat ruciraṁ tejo-rūpaṁ yat repha-bījaṁ tena yutaṁ rudreṇa tat-tattvābhimāninā saṅgataṁ tālu-sthitaṁ yadā ānalam āgneyaṁ tattvaṁ tatra svayaṁ vilīya cittānvitaṁ prāṇaṁ pañca-ghaṭikaṁ dhārayet | eṣā vaiśvānarī dhāraṇā sadābhyastā vahnijayaṁ vahnijanitadāhādirāhityaṁ vitanute vistārayatīty arthaḥ ||56||

वायवीं धारणाम् आह
vāyavīṁ dhāraṇām āha

यद् भिन्नाञ्जन-पुञ्ज-सन्निभम् इदं वृत्तं भ्रुवोर् अन्तरे
तत्त्वं वायु-मयं य-कार-सहितं तत्रेश्वरो देवता।
प्राणं तत्र विलीय पञ्च-घटिकं चित्तान्वितं धारयेद्
एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा॥५७॥
yad bhinnāñjana-puñja-sannibham idaṁ vṛttaṁ bhruvor antare
tattvaṁ vāyu-mayaṁ ya-kāra-sahitaṁ tatreśvaro devatā |
prāṇaṁ tatra vilīya pañca-ghaṭikaṁ cittānvitaṁ dhārayed
eṣā khe gamanaṁ karoti yamināṁ syād vāyavī dhāraṇā ||57||

यद् भिन्नेति। वृत्तं वर्तुलाकारं भिन्नं विदीर्णम् अञ्जनस्य पुञ्जं तद्वद् इति नील-वर्णं य-कार-बीजेन सहितं ईश्वरेण तत्-तत्त्वाभिमानिना सहितं भ्रुवोर् अन्तरे स्थितं यद् इदं वायु-मयं तत्त्वं तत्र स्वयं विलीय चित्तान्वितं प्राणं पञ्च-घटिकं पूर्ववद् धारयेत्। एषा वायवी धारणा यमिनः खे गमनम् आकाश-गतिं करोति जनयति॥५७॥
आकाश-धारणाम् आह
yad bhinneti | vṛttaṁ vartulākāraṁ bhinnaṁ vidīrṇam añjanasya puñjaṁ tadvad iti nīla-varṇaṁ ya-kāra-bījena sahitaṁ īśvareṇa tat-tattvābhimāninā sahitaṁ bhruvor antare sthitaṁ yad idaṁ vāyu-mayaṁ tattvaṁ tatra svayaṁ vilīya cittānvitaṁ prāṇaṁ pañca-ghaṭikaṁ pūrvavad dhārayet | eṣā vāyavī dhāraṇā yaminaḥ khe gamanam ākāśa-gatiṁ karoti janayati ||57||
ākāśa-dhāraṇām āha

आकाशं सुविशुद्ध-वारि-सदृशं यत् ब्रह्म-रन्ध्रे स्थितं
तन्-नादेन सदा-शिवेन सहितं तत्त्वं ह-कारान्वितम्।
प्राणं तत्र विलीय पञ्च-घटिकं चित्तान्वितं धारयेद्
एषा मोक्ष-कपाट-पाटन-पटुः प्रोक्ता नभो-धारणा॥५८॥
ākāśaṁ suviśuddha-vāri-sadṛśaṁ yat brahma-randhre sthitaṁ
tan-nādena sadā-śivena sahitaṁ tattvaṁ ha-kārānvitam |
prāṇaṁ tatra vilīya pañca-ghaṭikaṁ cittānvitaṁ dhārayed
eṣā mokṣa-kapāṭa-pāṭana-paṭuḥ proktā nabho-dhāraṇā ||58||

आकाशम् इति। सुविशुद्धं अकलुषं। यद् वारि तत्-सदृशं स्वच्छं नादेन तत्र व्यक्तिम् आगतेन सदा-शिवेन तत्-तत्त्वाभिमानिना सहितं ह-कार-बीजेन अन्वितं मिलितं ब्रह्म-रन्ध्रे स्थितं यत् आकाश-तत्त्वं तत्र पूर्ववत् स्वयं विलीय चित्तान्वितं प्राणं पञ्च-घटिकं धारयेत् एषा मोक्ष-कपाटस्य पाटनम् उत्पाटनं तत्र पटुः कुशला नभो-धारणा प्रोक्ता। यत् तद् धारयतो मोक्ष-रूपं फलं भवतीत्य् अर्थः॥५८॥
ākāśam iti | suviśuddhaṁ akaluṣaṁ | yad vāri tat-sadṛśaṁ svacchaṁ nādena tatra vyaktim āgatena sadā-śivena tat-tattvābhimāninā sahitaṁ ha-kāra-bījena anvitaṁ militaṁ brahma-randhre sthitaṁ yat ākāśa-tattvaṁ tatra pūrvavat svayaṁ vilīya cittānvitaṁ prāṇaṁ pañca-ghaṭikaṁ dhārayet eṣā mokṣa-kapāṭasya pāṭanam utpāṭanaṁ tatra paṭuḥ kuśalā nabho-dhāraṇā proktā | yat tad dhārayato mokṣa-rūpaṁ phalaṁ bhavatīty arthaḥ ||58||

पञ्च-भूत-धारणायाः प्रत्येकं फलं दर्शयति
pañca-bhūta-dhāraṇāyāḥ pratyekaṁ phalaṁ darśayati

स्तम्भिनी द्राविणी चैव दहनी भ्रामिणी तथा।
शोषिणी च भवन्त्य् एता भूतानां पञ्च धारणाः॥५९॥
stambhinī drāviṇī caiva dahanī bhrāmiṇī tathā |
śoṣiṇī ca bhavanty etā bhūtānāṁ pañca dhāraṇāḥ ||59||

स्तंभिनीति स्तंभनादिकं पृथिवी धारणादीनां फलं क्रमेण बोध्यम्॥५९॥
staṁbhinīti staṁbhanādikaṁ pṛthivī dhāraṇādīnāṁ phalaṁ krameṇa bodhyam ||59||

कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः।
विज्ञाय सततं योगी सर्व-दुःखैः प्रमुच्यते॥६०॥
karmaṇā manasā vācā dhāraṇāḥ pañca durlabhāḥ |
vijñāya satataṁ yogī sarva-duḥkhaiḥ pramucyate ||60||

कर्मणा अनुष्ठान-रूपेण मनसा चिन्तन-रूपेण वाचा इत्थम् इति निदर्शनात्मक-वचन-रूपेण प्राप्तं दुर्लभाः पञ्च-धारणाः विज्ञाय योगी सर्व-दुःखैः प्रमुच्यते॥६०॥
karmaṇā anuṣṭhāna-rūpeṇa manasā cintana-rūpeṇa vācā ittham iti nidarśanātmaka-vacana-rūpeṇa prāptaṁ durlabhāḥ pañca-dhāraṇāḥ vijñāya yogī sarva-duḥkhaiḥ pramucyate ||60||

अथ चतुर्विंशतिभिः श्लोकैः ध्यानस्य प्रकरणम् उत्थापयन् प्रथमं चिन्तार्थक-धातुं दर्शयति
atha caturviṁśatibhiḥ ślokaiḥ dhyānasya prakaraṇam utthāpayan prathamaṁ cintārthaka-dhātuṁ darśayati

स्मृत्येव सर्व-चिन्तायां धातुर् एकः प्रपद्यते।
यच्-चित्ते निर्मला चिन्ता तद् धि ध्यानं प्रचक्षते॥६१॥
smṛtyeva sarva-cintāyāṁ dhātur ekaḥ prapadyate |
yac-citte nirmalā cintā tad dhi dhyānaṁ pracakṣate ||61||

स्मृत्येवेति। स्मृ इति धातुर् एव सर्व-चिन्तायां प्रपद्यते। चिन्ता-सामान्य-वाचकतया कथ्यते इत्य् अर्थः। व्याकरणे इति शेषः। तथा च चित्ते निर्मला अनाच्छन्न-विषया चिन्ता शास्त्रोक्त-प्रकारेण स्मरणम् इति यावत्। हि निश्चयेन। तद् एव ध्यानम् इति प्रचक्षते उच्यते॥६१॥
smṛtyeveti | smṛ iti dhātur eva sarva-cintāyāṁ prapadyate | cintā-sāmānya-vācakatayā kathyate ity arthaḥ | vyākaraṇe iti śeṣaḥ | tathā ca citte nirmalā anācchanna-viṣayā cintā śāstrokta-prakāreṇa smaraṇam iti yāvat | hi niścayena | tad eva dhyānam iti pracakṣate ucyate ||61||

तद् एव ध्यानं सगुण-निर्गुण-भेदेन द्विविधं भवतीत्य् आह
tad eva dhyānaṁ saguṇa-nirguṇa-bhedena dvividhaṁ bhavatīty āha

द्विविधं भवति ध्यानं सकलं निष्कलं तथा।
सकलं वर्ण-भेदेन निष्कलं निर्गुणं भवेत्॥६२॥
dvividhaṁ bhavati dhyānaṁ sakalaṁ niṣkalaṁ tathā |
sakalaṁ varṇa-bhedena niṣkalaṁ nirguṇaṁ bhavet ||62||

द्विविधम् इति तद् ध्यानं द्विविधं भवति। एकं सकलया सत्त्वादि-गुण-रूप-वर्ण-मुद्राकारादि-रूपया सहितं सकलं सगुणं चतुर्बाहु-पञ्चवक्तादि-रूपं तद्-रहितं निष्कलं निर्गुणं ज्योती-रूपं भवेद् इत्य् अर्थः॥६२॥
dvividham iti tad dhyānaṁ dvividhaṁ bhavati | ekaṁ sakalayā sattvādi-guṇa-rūpa-varṇa-mudrākārādi-rūpayā sahitaṁ sakalaṁ saguṇaṁ caturbāhu-pañcavaktādi-rūpaṁ tad-rahitaṁ niṣkalaṁ nirguṇaṁ jyotī-rūpaṁ bhaved ity arthaḥ ||62||

ध्यान समयेवस्थां न प्रकरणम् आह
dhyāna samayevasthāṁ na prakaraṇam āha

अन्तश्चेतो बहिश्चक्षुरधः स्थाप्य सुखासनं।
समत्वं च शरीरस्य ध्यानमुद्रेति कथ्यते॥६३॥
antaśceto bahiścakṣuradhaḥ sthāpya sukhāsanaṁ |
samatvaṁ ca śarīrasya dhyānamudreti kathyate ||63||

अन्तर् इति। अन्तर् वक्ष्यमाणाधार-चक्रादिषु चेतोन्तः-करणं बहिर् नासाग्रादिषु चक्षुर् नेत्रम् अधस् तु समे भू-तले सुख-दम् आसनं पूर्वोक्त-प्रकारेण संस्थाप्य शरीरस्य समत्वं विधाय समकार-शिरोधरः सन् ध्यायेद् इयं ध्यान-मुद्रा इति कथ्यते इत्य् अर्थः॥६३॥
antar iti | antar vakṣyamāṇādhāra-cakrādiṣu cetontaḥ-karaṇaṁ bahir nāsāgrādiṣu cakṣur netram adhas tu same bhū-tale sukha-dam āsanaṁ pūrvokta-prakāreṇa saṁsthāpya śarīrasya samatvaṁ vidhāya samakāra-śirodharaḥ san dhyāyed iyaṁ dhyāna-mudrā iti kathyate ity arthaḥ ||63||

अथाधारादि-ध्यान-स्थान-भेदं दर्शयति आधारम् इत्य्-आदिभिः
athādhārādi-dhyāna-sthāna-bhedaṁ darśayati ādhāram ity-ādibhiḥ

आधारं प्रथमं चक्रं स्वर्णाभं च चतुर्दलम्।
कुण्डलिन्या समायुक्तं ध्यात्वा मुच्येत किल्बिषैः॥६४॥
ādhāraṁ prathamaṁ cakraṁ svarṇābhaṁ ca caturdalam |
kuṇḍalinyā samāyuktaṁ dhyātvā mucyeta kilbiṣaiḥ ||64||

आधारं मूलाधाराख्यां प्रथमं स्वर्णं चतुर्-दलं यच् चक्रं कुण्डलिन्या समायुक्तं ध्यात्वा योगी किल्बिषैः पातकैर् मुच्यते। निष्कल्मषो भवतीत्य् अर्थः। अत्राधार-शब्देन तत्रत्य-स्वयंभु-लिङ्ग-विशिष्टस्य ग्रहणम्॥६४॥
ādhāraṁ mūlādhārākhyāṁ prathamaṁ svarṇaṁ catur-dalaṁ yac cakraṁ kuṇḍalinyā samāyuktaṁ dhyātvā yogī kilbiṣaiḥ pātakair mucyate | niṣkalmaṣo bhavatīty arthaḥ | atrādhāra-śabdena tatratya-svayaṁbhu-liṅga-viśiṣṭasya grahaṇam ||64||

स्वाधिष्ठाने च षट्-पत्रे सन्-माणिक्य-सम-प्रभे।
नासाग्र-दृष्टिर् आत्मानं ध्यात्वा योगी सुखी भवेत्॥६५॥
svādhiṣṭhāne ca ṣaṭ-patre san-māṇikya-sama-prabhe |
nāsāgra-dṛṣṭir ātmānaṁ dhyātvā yogī sukhī bhavet ||65||

स्वाधिष्ठाने इति। षट्-पत्रे सन्-माणिक्य-प्रभया तुल्य-प्रभे सुष्ठु-रक्त-वर्णे इत्य् अर्थः। स्वाधिष्ठाने नासाग्र-दृष्टिः सन् आत्मानं स-गुणम् इष्ट-रूपं निर्गुणं वा ज्योतिः-स्वरूपं ध्यात्वा योगी सुखी भवेत्॥६५॥
svādhiṣṭhāne iti | ṣaṭ-patre san-māṇikya-prabhayā tulya-prabhe suṣṭhu-rakta-varṇe ity arthaḥ | svādhiṣṭhāne nāsāgra-dṛṣṭiḥ san ātmānaṁ sa-guṇam iṣṭa-rūpaṁ nirguṇaṁ vā jyotiḥ-svarūpaṁ dhyātvā yogī sukhī bhavet ||65||

किं च
kiṁ ca

तरुणाद् इत्य् असङ्काशे चन्द्रे च मणिपूरके।
नासाग्र-दृष्टिर् आत्मानं ध्यात्वा सङ्क्षोभयेज् जगत्॥६६॥
taruṇād ity asaṅkāśe candre ca maṇipūrake |
nāsāgra-dṛṣṭir ātmānaṁ dhyātvā saṅkṣobhayej jagat ||66||

पुनस् तरुणः सद्यः समुदितो य अदित्य आरक्त-मण्डलो रविः तद्वत् सङ्काशते दीप्यते इति तरुणादित्य-सङ्काशस् तस्मिन् मणिपूरके चक्रे नासाग्र-दृष्टिः सन् आत्मानं ध्यात्वा योगी निखिलं जगत् सङ्क्षोभयेत्॥६६॥
punas taruṇaḥ sadyaḥ samudito ya aditya ārakta-maṇḍalo raviḥ tadvat saṅkāśate dīpyate iti taruṇāditya-saṅkāśas tasmin maṇipūrake cakre nāsāgra-dṛṣṭiḥ san ātmānaṁ dhyātvā yogī nikhilaṁ jagat saṅkṣobhayet ||66||

हृद्-आकाशे स्थितं शंभुं प्रचण्ड-रवि-तेजसम्।
नासाग्रे दृष्टिम् आधाय ध्यात्वा ब्रह्म-मयो भवेत्॥६७॥
hṛd-ākāśe sthitaṁ śaṁbhuṁ pracaṇḍa-ravi-tejasam |
nāsāgre dṛṣṭim ādhāya dhyātvā brahma-mayo bhavet ||67||

हृद् इति। हृद्-आकाशे हृत्-सरोज-विवरे अनाहताख्य-चक्र इत्य् अर्थः। स्थितं प्रचण्ड उत्कट-किरणो यो रविः सूर्यः तद्वत् तेजो यस्य तं शम्भुं बाण-लिङ्ग-रूपम् इत्य् अर्थः। नासाग्र-दृष्टिम् आधाय स्थापायित्वा ध्यात्वा ब्रह्म-मयो निरस्त समस्तोपाधि-गुणो भवेद् इत्य् अर्थः॥६७॥
hṛd iti | hṛd-ākāśe hṛt-saroja-vivare anāhatākhya-cakra ity arthaḥ | sthitaṁ pracaṇḍa utkaṭa-kiraṇo yo raviḥ sūryaḥ tadvat tejo yasya taṁ śambhuṁ bāṇa-liṅga-rūpam ity arthaḥ | nāsāgra-dṛṣṭim ādhāya sthāpāyitvā dhyātvā brahma-mayo nirasta samastopādhi-guṇo bhaved ity arthaḥ ||67||

विद्युत्-प्रभे च हृत्-पद्मे प्राणायाम-विभेदतः।
नासाग्र-दृष्टिर् आत्मानं ध्यात्वा ब्रह्म-मयो भवेत्॥६८॥
vidyut-prabhe ca hṛt-padme prāṇāyāma-vibhedataḥ |
nāsāgra-dṛṣṭir ātmānaṁ dhyātvā brahma-mayo bhavet ||68||

पुनः विद्युत्-प्रभे तं तडिल्-लतेवाभासमाने पूर्वोक्ते हृत्-पद्मे प्राणायाम-विभेदतः प्राणायामोक्त-प्रकारेण नासाग्र-दृष्टिः सन्न् आत्मानं पूर्वोक्त-रीत्या ध्यात्वा योगी ब्रह्म-मयो भवेत्॥६८॥
punaḥ vidyut-prabhe taṁ taḍil-latevābhāsamāne pūrvokte hṛt-padme prāṇāyāma-vibhedataḥ prāṇāyāmokta-prakāreṇa nāsāgra-dṛṣṭiḥ sann ātmānaṁ pūrvokta-rītyā dhyātvā yogī brahma-mayo bhavet ||68||

सततं घण्टिका-मध्ये विशुद्धे दीपकप्रभे।
नासाग्र-दृष्टिर् आत्मानं ध्यात्वा मृत्युं प्रमुञ्चति॥६९॥
satataṁ ghaṇṭikā-madhye viśuddhe dīpakaprabhe |
nāsāgra-dṛṣṭir ātmānaṁ dhyātvā mṛtyuṁ pramuñcati ||69||

घण्टिका-मध्ये कण्ठ-प्रदेशे विशुद्धे चक्रे दीपक-समान-प्रभे नासाग्र-दृष्टिः सन्न् आत्मानं सततं निरन्तरं ध्यात्वा योगी मृत्युं मरणं प्रमुञ्चति अमरो भवतीत्य् अर्थः॥६९॥
ghaṇṭikā-madhye kaṇṭha-pradeśe viśuddhe cakre dīpaka-samāna-prabhe nāsāgra-dṛṣṭiḥ sann ātmānaṁ satataṁ nirantaraṁ dhyātvā yogī mṛtyuṁ maraṇaṁ pramuñcati amaro bhavatīty arthaḥ ||69||

किं च
भ्रुवोर् अन्तर्-गतं देवं सन्-माणिक्य-शिखोपमम्।
नासाग्र-दृष्टिर् आत्मानं ध्यात्वानन्द-मयो भवेत्॥७०॥
kiṁ ca
bhruvor antar-gataṁ devaṁ san-māṇikya-śikhopamam |
nāsāgra-dṛṣṭir ātmānaṁ dhyātvānanda-mayo bhavet ||70||

भ्रुवोर् अन्तर्-गतम् आज्ञा-चक्रे स्थितं सन्-माणिक्यस्य शिखावद् आरक्त-वर्णम् आत्मानं नासाग्र-दृष्टिः सन् ध्यात्वा आनन्द-मयो विगलित-द्वन्द्व-वेदनो भवेत्॥७०॥
bhruvor antar-gatam ājñā-cakre sthitaṁ san-māṇikyasya śikhāvad ārakta-varṇam ātmānaṁ nāsāgra-dṛṣṭiḥ san dhyātvā ānanda-mayo vigalita-dvandva-vedano bhavet ||70||

ध्यायेन् नील-निभं नित्यं भ्रू-मध्ये परमेश्वरम्।
आत्मानं विजित-प्राणो योगी योगम् अवाप्नुयात्॥७१॥
dhyāyen nīla-nibhaṁ nityaṁ bhrū-madhye parameśvaram |
ātmānaṁ vijita-prāṇo yogī yogam avāpnuyāt ||71||

भ्रू-मध्ये आज्ञा-चक्रे नील-निभं नील-वर्णं परमेश्वरं शिवम् आत्मानं परमात्मानं विजित-प्राणः सन् नित्यं ध्यात्वा योगी योगं जीवात्म-परमात्मनोर् ऐक्यं अवाप्नुयात् प्राप्नुयात्॥७१॥
bhrū-madhye ājñā-cakre nīla-nibhaṁ nīla-varṇaṁ parameśvaraṁ śivam ātmānaṁ paramātmānaṁ vijita-prāṇaḥ san nityaṁ dhyātvā yogī yogaṁ jīvātma-paramātmanor aikyaṁ avāpnuyāt prāpnuyāt ||71||

निर्गुणं च शिवं शान्तं गगने विश्वतो मुखम्।
नासाग्र-दृष्टिर् एकाकी ध्यात्वा ब्रह्म-समो भवेत्॥७२॥
nirguṇaṁ ca śivaṁ śāntaṁ gagane viśvato mukham |
nāsāgra-dṛṣṭir ekākī dhyātvā brahma-samo bhavet ||72||

गगने आज्ञा चक्र-स्थाने निर्गुणं कर्तृत्व-भोक्तृत्वाद्य्-अभिमान-कला-रहितम्। अत एव शान्तं विश्वतो-मुखं विश्व-व्यापकं शिवं नासाग्र-दृष्टिः सन् एकाकी जन-संपर्क-शून्य-स्थो योगी ध्यात्वा ब्रह्म-समो जीव-भाव-प्रद-गुण-धर्म-रहितो भवेत्। व्यवहार-दशायाम् अपीति भावः॥७२॥
gagane ājñā cakra-sthāne nirguṇaṁ kartṛtva-bhoktṛtvādy-abhimāna-kalā-rahitam | ata eva śāntaṁ viśvato-mukhaṁ viśva-vyāpakaṁ śivaṁ nāsāgra-dṛṣṭiḥ san ekākī jana-saṁparka-śūnya-stho yogī dhyātvā brahma-samo jīva-bhāva-prada-guṇa-dharma-rahito bhavet | vyavahāra-daśāyām apīti bhāvaḥ ||72||

आकाशे यत्र शब्दं स्यात् तदाज्ञा-चक्रम् उच्यते।
तत्रात्मानं शिवं ध्यात्वा योगी योगम् अवाप्नुयात्॥७३॥
ākāśe yatra śabdaṁ syāt tadājñā-cakram ucyate |
tatrātmānaṁ śivaṁ dhyātvā yogī yogam avāpnuyāt ||73||

आकाशे आकाश-तत्त्व-निलये यत्र यस्मिन् स्थाने शब्दः नाद-रूपो व्यक्तः स्यात्। तद् एव भ्रू-मध्ये गतम् आज्ञा-चक्रम् उच्यते। तत्र तस्मिन् चक्रे स्थितं शिवं शिव-रूपिणम् आत्मानं पुर्वोक्त-रीत्या ध्यात्वा योगी मुक्तिं कैवल्य-रूपाम् अवाप्नुयात्। एतद् आकाश-मण्डलम् अतो नादं चात्रैव व्यक्तो भवति। शब्दस्याकाश-गुणत्वात् तद् उक्तं योग-सारे
ākāśe ākāśa-tattva-nilaye yatra yasmin sthāne śabdaḥ nāda-rūpo vyaktaḥ syāt | tad eva bhrū-madhye gatam ājñā-cakram ucyate | tatra tasmin cakre sthitaṁ śivaṁ śiva-rūpiṇam ātmānaṁ purvokta-rītyā dhyātvā yogī muktiṁ kaivalya-rūpām avāpnuyāt | etad ākāśa-maṇḍalam ato nādaṁ cātraiva vyakto bhavati | śabdasyākāśa-guṇatvāt tad uktaṁ yoga-sāre

आकाश-मण्डलं वृत्तं देवतास्य सदा-शिवः।
नाद-रूपं भ्रुवोर् मध्ये मनसो मण्डलं विदुः॥ इति॥७३॥
ākāśa-maṇḍalaṁ vṛttaṁ devatāsya sadā-śivaḥ |
nāda-rūpaṁ bhruvor madhye manaso maṇḍalaṁ viduḥ || iti ||73||

आज्ञा-चक्रोपरि-गत-शून्य-स्थाने सकल-चक्रवत् सा धारणां ध्यानम् आह
ājñā-cakropari-gata-śūnya-sthāne sakala-cakravat sā dhāraṇāṁ dhyānam āha

निर्मलं गगनाकारं मरीचि-जल-सन्निभम्।
आत्मानं सर्वगं ध्यात्वा योगी मुक्तिम् अवाप्नुयात्॥७४॥
nirmalaṁ gaganākāraṁ marīci-jala-sannibham |
ātmānaṁ sarvagaṁ dhyātvā yogī muktim avāpnuyāt ||74||

निर्मलम् इति निर्मलं स्वरूपं तिरोध्याय कमल सम्बन्ध-रहितं अत एव गगनाकारं निरभ्र-गगन-सदृशं मध्येवच्छेदकाभावात् सर्वत्रैकाकारतया व्यापकम् इत्य् अर्थः। अत एव सर्वगं न किं स्वरूप-शून्यतेत्याहमरीचि-जल-सन्निभं मृगतृष्णिकोदवत् स्फुरत्-तेजो-रुपम् इत्य् अर्थः। एतादृशम् आत्मानं ध्यात्वा योगी मुक्तिं प्राप्नुयात्॥७४॥
nirmalam iti nirmalaṁ svarūpaṁ tirodhyāya kamala sambandha-rahitaṁ ata eva gaganākāraṁ nirabhra-gagana-sadṛśaṁ madhyevacchedakābhāvāt sarvatraikākāratayā vyāpakam ity arthaḥ | ata eva sarvagaṁ na kiṁ svarūpa-śūnyatetyāhamarīci-jala-sannibhaṁ mṛgatṛṣṇikodavat sphurat-tejo-rupam ity arthaḥ | etādṛśam ātmānaṁ dhyātvā yogī muktiṁ prāpnuyāt ||74||

उक्त-ध्यानस्य स्थानम् आह
ukta-dhyānasya sthānam āha

गुदं मेढ्रश् च नाभिश् च हृत्-पद्मं च तद्-ऊर्ध्वतः।
घण्टिका लम्बिका-स्थानं भ्रू-मध्यं च नभो-बिलम्॥७५॥
gudaṁ meḍhraś ca nābhiś ca hṛt-padmaṁ ca tad-ūrdhvataḥ |
ghaṇṭikā lambikā-sthānaṁ bhrū-madhyaṁ ca nabho-bilam ||75||

गुदम् इति द्वाभ्यां गुदं मूलाधारं मेढ्रस्याधिष्ठानं नाभिः मणिपूरकं हृत्-पद्मम् अनाहतं तद्-ऊर्ध्वतः विशुद्धं घण्टिका-मूलं लम्बिका-स्थानं भ्रू-मध्ये आज्ञा-चक्रं नभो-बिलं तद्-उपरि शून्य-स्थानम् इति॥७५॥
gudam iti dvābhyāṁ gudaṁ mūlādhāraṁ meḍhrasyādhiṣṭhānaṁ nābhiḥ maṇipūrakaṁ hṛt-padmam anāhataṁ tad-ūrdhvataḥ viśuddhaṁ ghaṇṭikā-mūlaṁ lambikā-sthānaṁ bhrū-madhye ājñā-cakraṁ nabho-bilaṁ tad-upari śūnya-sthānam iti ||75||

कथितानि नवैतानि ध्यान-स्थानानि योगिभिः।
उपाधि-तत्त्वम् उक्तानि कुर्वन्त्य् अष्ट-गुणोदयम्॥७६॥
kathitāni navaitāni dhyāna-sthānāni yogibhiḥ |
upādhi-tattvam uktāni kurvanty aṣṭa-guṇodayam ||76||

उपाधिना पृथिव्य्-आदि-मण्डलेन तत्त्वेन आत्मना च आभ्यां युक्तानि एतानि नव ध्यान-स्थानानि योगिभिः कथितानि ध्यान-योगेन सेवितानि अष्ट-गुणेन अणिमादीनाम् उदयं कुर्वन्ति॥७६॥
upādhinā pṛthivy-ādi-maṇḍalena tattvena ātmanā ca ābhyāṁ yuktāni etāni nava dhyāna-sthānāni yogibhiḥ kathitāni dhyāna-yogena sevitāni aṣṭa-guṇena aṇimādīnām udayaṁ kurvanti ||76||

नाभौ संयम्य चित्तं पवन-गतिम् अधो धारयेत् संप्रयत्नाद् आकुञ्च्यापान-मूलं हुतवह-सदृशं तन्तुवत् सूक्ष्म-रूपम्।
तद्-विद्धा हृत्-सरोजे तद् अनु चरणके तालुके ब्रह्म-रन्ध्रे
भित्त्वान्ते याति शून्यं प्रविशति गगने यत्र देवो महेशः॥॥
nābhau saṁyamya cittaṁ pavana-gatim adho dhārayet saṁprayatnād ākuñcyāpāna-mūlaṁ hutavaha-sadṛśaṁ tantuvat sūkṣma-rūpam |
tad-viddhā hṛt-saroje tad anu caraṇake tāluke brahma-randhre
bhittvānte yāti śūnyaṁ praviśati gagane yatra devo maheśaḥ ||||

नाभाव् इति। चित्तम् अन्तःकरणं नाभौ मणिपूरके चक्रे संयम्य स्थिरीकृत्य अपान-मूलं मूल-विवरं संप्रयत्नाद् उत्तम-प्रयत्नेन सङ्कोचयित्वा अधो-मूल-विवरे पवन-गतिम् अपान-सञ्चारं रोधयेत् वारयेत्। ऊर्ध्वम् एवानीय मनः-प्राणाभ्याम् एकीकुर्याद् इत्य् अर्थः। हुतवहो वह्निः तत्-सदृशं स्फुरत्-तेजो-रूपम् इत्य् अर्थः। तन्तुवत् सूक्ष्म-रूपं सूक्ष्म-तन्तु-समानाकारं तत्र चिन्तयेद् इत्य् अर्थः। तद् अनु तद्-अनन्तरं तत् नाभि-चक्रं भित्त्वा भेदयित्वा हृत्-सरोजे याति पुनश् चरणके विशुद्ध-चक्रे एवं तालु-ब्रह्म-रन्ध्रे क्रमेण यातीत्य् अर्थः। अन्ते शरीर-त्याग-समये च भित्त्वा ब्रह्म-रन्ध्रे भेदयित्वा यत्र महेशो देवः परम-शिवस् तिष्ठति। तत्रैव शून्यं चिद्-आकाशं विशति तत्र लीयत इत्य् अर्थः॥
nābhāv iti | cittam antaḥkaraṇaṁ nābhau maṇipūrake cakre saṁyamya sthirīkṛtya apāna-mūlaṁ mūla-vivaraṁ saṁprayatnād uttama-prayatnena saṅkocayitvā adho-mūla-vivare pavana-gatim apāna-sañcāraṁ rodhayet vārayet | ūrdhvam evānīya manaḥ-prāṇābhyām ekīkuryād ity arthaḥ | hutavaho vahniḥ tat-sadṛśaṁ sphurat-tejo-rūpam ity arthaḥ | tantuvat sūkṣma-rūpaṁ sūkṣma-tantu-samānākāraṁ tatra cintayed ity arthaḥ | tad anu tad-anantaraṁ tat nābhi-cakraṁ bhittvā bhedayitvā hṛt-saroje yāti punaś caraṇake viśuddha-cakre evaṁ tālu-brahma-randhre krameṇa yātīty arthaḥ | ante śarīra-tyāga-samaye ca bhittvā brahma-randhre bhedayitvā yatra maheśo devaḥ parama-śivas tiṣṭhati | tatraiva śūnyaṁ cid-ākāśaṁ viśati tatra līyata ity arthaḥ ||

नाभौ शुभ्रारविन्दं तद् उपरि विमलं मण्डलं चण्ड-रश्मेः
संसारस्यैक-रूपां त्रिभुवन-जननीं धर्म-दात्रीं नराणाम्
तस्मिन् मध्ये त्रि-मार्गे त्रितय-तनु-धरां छिन्न-मस्तां प्रशस्तां
तां वन्दे ज्ञान-रूपां मरण-भय-हरां योगिनीं ज्ञान-मुद्राम्॥७७॥
nābhau śubhrāravindaṁ tad upari vimalaṁ maṇḍalaṁ caṇḍa-raśmeḥ
saṁsārasyaika-rūpāṁ tribhuvana-jananīṁ dharma-dātrīṁ narāṇām
tasmin madhye tri-mārge tritaya-tanu-dharāṁ chinna-mastāṁ praśastāṁ
tāṁ vande jñāna-rūpāṁ maraṇa-bhaya-harāṁ yoginīṁ jñāna-mudrām ||77||

नाभाव् इति। नाभौ मणिपूरके चक्रे शुभ्रारविन्दे श्वेतं कमलं विचिन्त्येत्य् अर्थः। तद्-उपरि तस्मिन् कमले चण्ड-रश्मेः सूर्यस्य विमलं मण्डलं सञ्चिन्त्य तस्मिन् मध्ये तस्मिन् मण्डल-मध्ये त्रिमार्गे गुण-त्रयोपाधि-भेदेन त्रैविध्यापन्ने सुषुम्ना-विवरे इत्य् अर्थः। त्रितय-तनु-धरां यतः ज्ञान-रूपः अतः प्रशस्तां योगिनीं योग-मात्र-गम्यां ज्ञान-मुद्रां ज्ञान-मात्रोपध्य्-अवच्छिन्नां अत एव मरण-भय-हरां ताम् छिन्न-मस्तां वन्दे। अभिवादये इत्य् अर्थः। प्रक्षिप्तम् अपि पद्य-द्वयम् अर्थ-प्राशस्त्याद् व्याख्यातम् एषु नव-स्थानेषु अनुत्तनं न उत्तमं यस्मात् तद् अनुत्तमं सर्वोत्कृष्टम् इत्य् अर्थः॥७७॥
nābhāv iti | nābhau maṇipūrake cakre śubhrāravinde śvetaṁ kamalaṁ vicintyety arthaḥ | tad-upari tasmin kamale caṇḍa-raśmeḥ sūryasya vimalaṁ maṇḍalaṁ sañcintya tasmin madhye tasmin maṇḍala-madhye trimārge guṇa-trayopādhi-bhedena traividhyāpanne suṣumnā-vivare ity arthaḥ | tritaya-tanu-dharāṁ yataḥ jñāna-rūpaḥ ataḥ praśastāṁ yoginīṁ yoga-mātra-gamyāṁ jñāna-mudrāṁ jñāna-mātropadhy-avacchinnāṁ ata eva maraṇa-bhaya-harāṁ tām chinna-mastāṁ vande | abhivādaye ity arthaḥ | prakṣiptam api padya-dvayam artha-prāśastyād vyākhyātam eṣu nava-sthāneṣu anuttanaṁ na uttamaṁ yasmāt tad anuttamaṁ sarvotkṛṣṭam ity arthaḥ ||77||

एषु ब्रह्मात्मकं तेजः शिव-ज्योतिर् अनुत्तमम्।
ध्यात्वा ज्ञात्वा विमुक्तः स्याद् इति गोरक्ष-भाषितम्॥७८॥
eṣu brahmātmakaṁ tejaḥ śiva-jyotir anuttamam |
dhyātvā jñātvā vimuktaḥ syād iti gorakṣa-bhāṣitam ||78||

शिव-ज्योतिः शिवात्मकं ज्योतिर्-हृत्-कमलाज्ञा-चक्रयोर् अभिहितं साकारम् इत्य् अर्थः तथा ब्रह्मात्मकं तेजो निराकारं निर्गुणं ब्रह्मेत्य् अर्थः। उक्त-रीत्या ध्यात्वा तत्-तद्-विधस्य तत्-तत्-स्थानेषु स्थितं ज्ञात्वा च विमुक्तः संसारानुवृत्ति-रहितं स्याद् इति गोरक्षेण भाषितं प्रतिज्ञात-मतो नात्र सन्देहः कार्य इति भावः॥७८॥
śiva-jyotiḥ śivātmakaṁ jyotir-hṛt-kamalājñā-cakrayor abhihitaṁ sākāram ity arthaḥ tathā brahmātmakaṁ tejo nirākāraṁ nirguṇaṁ brahmety arthaḥ | ukta-rītyā dhyātvā tat-tad-vidhasya tat-tat-sthāneṣu sthitaṁ jñātvā ca vimuktaḥ saṁsārānuvṛtti-rahitaṁ syād iti gorakṣeṇa bhāṣitaṁ pratijñāta-mato nātra sandehaḥ kārya iti bhāvaḥ ||78||

उपसंहरति
upasaṁharati

अश्वमेध-सहस्राणि वाजपेय-शतानि च।
एकस्य ध्यान-योगस्य कलां नार्हन्ति षोडशीम्॥७९॥
aśvamedha-sahasrāṇi vājapeya-śatāni ca |
ekasya dhyāna-yogasya kalāṁ nārhanti ṣoḍaśīm ||79||

अश्वमेधेति। अश्वमेधानां सहस्राणि तथा वाजपेयानां शतानि च हिंसा-प्रचुराणीत्य् आर्थः। एकस्य ध्यान-योगस्य षोडशीं कलां नार्हन्ति। एतत् षोडशांश-तुल्य फल-प्रदान-फल-समर्थानि न भवन्तीत्य् अर्थः॥७९॥
aśvamedheti | aśvamedhānāṁ sahasrāṇi tathā vājapeyānāṁ śatāni ca hiṁsā-pracurāṇīty ārthaḥ | ekasya dhyāna-yogasya ṣoḍaśīṁ kalāṁ nārhanti | etat ṣoḍaśāṁśa-tulya phala-pradāna-phala-samarthāni na bhavantīty arthaḥ ||79||

पञ्चदशभिः श्लोकैः समाधिं दर्शयन् चतुर्भिर् वस्तु-स्थितिम् अभिधत्ते
pañcadaśabhiḥ ślokaiḥ samādhiṁ darśayan caturbhir vastu-sthitim abhidhatte

उपाधिश् च तथा तत्त्वं द्वयम् एतद् उदाहृतम्।
उपाधिः प्रोच्यते वर्णस् तत्त्वम् आत्माभिधीयते॥८०॥
upādhiś ca tathā tattvaṁ dvayam etad udāhṛtam |
upādhiḥ procyate varṇas tattvam ātmābhidhīyate ||80||

उपाधिर् इति। उपाधिः उप समीपे आधीयते सर्वावयवेन धार्यते आत्मा अस्मिन् निरुपाधि-स्वात्म-प्रकाश-स्थानं तथा तत्त्वम् आत्म-चैतन्यम् एतद् द्वयम् उदाहृतं कथितम् तत्र उपाधिर् अ-कारादि-रूपः प्रणव-रूपो वा वर्णं प्रोच्यते तत्त्वं आत्माभिधीयते कथ्यते॥८०॥
upādhir iti | upādhiḥ upa samīpe ādhīyate sarvāvayavena dhāryate ātmā asmin nirupādhi-svātma-prakāśa-sthānaṁ tathā tattvam ātma-caitanyam etad dvayam udāhṛtaṁ kathitam tatra upādhir a-kārādi-rūpaḥ praṇava-rūpo vā varṇaṁ procyate tattvaṁ ātmābhidhīyate kathyate ||80||

तद् एव स्पष्टयति
tad eva spaṣṭayati

उपाधेर् अन्यथा ज्ञानं तत्त्व-संस्थितिर् अन्यथा।
समस्तोपाधि-विध्वंसी सदाभ्यासेन जायते॥८१॥
upādher anyathā jñānaṁ tattva-saṁsthitir anyathā |
samastopādhi-vidhvaṁsī sadābhyāsena jāyate ||81||

उपाधेर् इति। उपाधेर् हेतु-भूतात् ज्ञानं यथार्थ-विषयकम् अपि अन्यथा वैपरीत्य-बोधकं भवति यथा जपा-कुसुम-सन्निधाने रक्त-स्फटिक इति यथा वा चिद्-आभासात्माभ्युपगमे अहं सुखी अहं दुःखीति तत्त्व-संस्थितिस् तत्त्वस्य संस्थानं अन्यथेव भवति यथा रक्ततया भासमान-स्फटिकोपि तत्त्वतः शुक्ल एव न रक्त इति यथा वा सुख-दुःखाद् इन्द्रिय-धर्मा स्कन्दितोपि जीवो वस्तुतो ज्ञानानन्द-रूपो न सुख-दुःख-सम्बन्धवान् इति एवम् उक्त-योगानां सदाभ्यासेन कृत्वा योगी समस्तोपाधि-विध्वंसी जायते॥८१॥
upādher iti | upādher hetu-bhūtāt jñānaṁ yathārtha-viṣayakam api anyathā vaiparītya-bodhakaṁ bhavati yathā japā-kusuma-sannidhāne rakta-sphaṭika iti yathā vā cid-ābhāsātmābhyupagame ahaṁ sukhī ahaṁ duḥkhīti tattva-saṁsthitis tattvasya saṁsthānaṁ anyatheva bhavati yathā raktatayā bhāsamāna-sphaṭikopi tattvataḥ śukla eva na rakta iti yathā vā sukha-duḥkhād indriya-dharmā skanditopi jīvo vastuto jñānānanda-rūpo na sukha-duḥkha-sambandhavān iti evam ukta-yogānāṁ sadābhyāsena kṛtvā yogī samastopādhi-vidhvaṁsī jāyate ||81||

समाधिं लक्षयति
samādhiṁ lakṣayati

शब्दादीनां च तन्-मात्रं यावत् कर्णादिषु स्थितम्।
तावद् एव स्मृतं ध्यानं समाधिः स्याद् अतः परम्॥८२॥
śabdādīnāṁ ca tan-mātraṁ yāvat karṇādiṣu sthitam |
tāvad eva smṛtaṁ dhyānaṁ samādhiḥ syād ataḥ param ||82||

शब्दादीनां चेति। ध्यान-स्थस्य योगिनः कर्णादीन्द्रियेषु शब्दादीनां विषयानां तन्-मात्रं यावत्-स्थितं उपलब्धं तावदेव ध्यानं शिव-लीनेन्द्रियस्यात्मनि अर्थ-मात्रावभास-दशायां तु समाधि-पदेन व्यवहारः स्याद् इत्य् अर्थः॥८२॥
śabdādīnāṁ ceti | dhyāna-sthasya yoginaḥ karṇādīndriyeṣu śabdādīnāṁ viṣayānāṁ tan-mātraṁ yāvat-sthitaṁ upalabdhaṁ tāvadeva dhyānaṁ śiva-līnendriyasyātmani artha-mātrāvabhāsa-daśāyāṁ tu samādhi-padena vyavahāraḥ syād ity arthaḥ ||82||

प्रसङ्गतो धारणादि-प्रमाणं दर्शयति
prasaṅgato dhāraṇādi-pramāṇaṁ darśayati

धारणा पञ्च-नाडीभिः ध्यानं च षष्टि-नाडिभिः।
दिन-द्वादशकेन स्यात् समाधिः प्राण-संयमात्॥८३॥
dhāraṇā pañca-nāḍībhiḥ dhyānaṁ ca ṣaṣṭi-nāḍibhiḥ |
dina-dvādaśakena syāt samādhiḥ prāṇa-saṁyamāt ||83||

निरुद्ध-प्राण-व्यापारादिभिः पञ्च-नाडीभिः धारणा भवति। एवं-विधाभिः एव षष्टि-नाडीभिः ध्यानं भवति दिन-द्वादशकेन अहो-रात्र-द्वादशकेन कालेन प्राण-संयमात् समाधिः स्यात्॥८३॥
niruddha-prāṇa-vyāpārādibhiḥ pañca-nāḍībhiḥ dhāraṇā bhavati | evaṁ-vidhābhiḥ eva ṣaṣṭi-nāḍībhiḥ dhyānaṁ bhavati dina-dvādaśakena aho-rātra-dvādaśakena kālena prāṇa-saṁyamāt samādhiḥ syāt ||83||

समाधि-स्वरूपम् आह
samādhi-svarūpam āha

यत् सर्वं द्वन्द्वयोर् ऐक्यं जीवात्म-परमात्मनोः।
समस्त-नष्ट-सङ्कल्पः समाधिः सोभिधीयते॥८४॥
yat sarvaṁ dvandvayor aikyaṁ jīvātma-paramātmanoḥ |
samasta-naṣṭa-saṅkalpaḥ samādhiḥ sobhidhīyate ||84||

यद् इति यत् सर्व-द्वन्द्वयोः सुख-दुःख-शीतोष्णादि-रूपयोर् ऐक्यं तद् उत्पे जगता शून्यतया कारण-मात्र-रूपत्वं तद्वदेव जीवात्म-परमात्मनोः यद् ऐक्यं स एव समस्त-सङ्कल्प-रहितः समाधिर् इत्य् अभिदीयते॥८४॥
yad iti yat sarva-dvandvayoḥ sukha-duḥkha-śītoṣṇādi-rūpayor aikyaṁ tad utpe jagatā śūnyatayā kāraṇa-mātra-rūpatvaṁ tadvadeva jīvātma-paramātmanoḥ yad aikyaṁ sa eva samasta-saṅkalpa-rahitaḥ samādhir ity abhidīyate ||84||

जीवात्म-परमात्मनोर् ऐक्यं स-दृष्टान्तं दर्शयति
jīvātma-paramātmanor aikyaṁ sa-dṛṣṭāntaṁ darśayati

अम्बु-सैन्धवयोर् ऐक्यं यथा भवति योगतः।
तथात्म-मनसोर् ऐक्यं समाधिर् अभिधीयते॥८५॥
ambu-saindhavayor aikyaṁ yathā bhavati yogataḥ |
tathātma-manasor aikyaṁ samādhir abhidhīyate ||85||

अम्बु-सैन्धवयोर् इति। अम्बूनि जले सैन्धवस्य प्रक्षेपे कृते सति योगात् तत्-संयोगतः अम्बु-सैन्धवयोः यथा येन प्रकारेणैक्यं भवति अभेदः संपद्यते। तथा तेन प्रकारेण अन्तर्-मुखतयात्माकार-वृत्तिके मनसि सति आत्म-मनसोर् ऐक्यं संपद्यते स एव समाधिर् इत्य् अभिधीयते॥८५॥
ambu-saindhavayor iti | ambūni jale saindhavasya prakṣepe kṛte sati yogāt tat-saṁyogataḥ ambu-saindhavayoḥ yathā yena prakāreṇaikyaṁ bhavati abhedaḥ saṁpadyate | tathā tena prakāreṇa antar-mukhatayātmākāra-vṛttike manasi sati ātma-manasor aikyaṁ saṁpadyate sa eva samādhir ity abhidhīyate ||85||

यदा सङ्क्षीयते प्राणो मानसं च प्रलीयते।
यदा समर-सत्त्वं च समाधिः सोभिधीयते॥८६॥
yadā saṅkṣīyate prāṇo mānasaṁ ca pralīyate |
yadā samara-sattvaṁ ca samādhiḥ sobhidhīyate ||86||

निर्विकल्पसमाधिम् आहयदेति मनः प्राणावेकत्र सन्निरुध्यात्मानं भावयतो योगिनो यदा तु प्राणो वायुः सङ्क्षीयते विनापि जालन्धरादिना रेचकास्पन्दराहित्यमनुसन्धते आत्मन्येवलीयत इत्य् अर्थः। च पुनः यदा मानसमन्तःकरणं प्रलीयते यत्किञ्चिद्वृत्तिं विना निराकारतामापद्यते। एतावत्सविकल्पेपि भवति निर्विकल्पकसाधारणं विषेषम् आह-
 यदा च समर-सत्त्वं जलसैन्धवयोर् इव।
जीवात्म परमात्मनोर् अभिन्न-स्वरूपत्वम्।
स एव समाधिर् इत्य् अभिधीयते॥८६॥
nirvikalpasamādhim āhayadeti manaḥ prāṇāvekatra sannirudhyātmānaṁ bhāvayato yogino yadā tu prāṇo vāyuḥ saṅkṣīyate vināpi jālandharādinā recakāspandarāhityamanusandhate ātmanyevalīyata ity arthaḥ | ca punaḥ yadā mānasamantaḥkaraṇaṁ pralīyate yatkiñcidvṛttiṁ vinā nirākāratāmāpadyate | etāvatsavikalpepi bhavati nirvikalpakasādhāraṇaṁ viṣeṣam āha-
 yadā ca samara-sattvaṁ jalasaindhavayor iva |
jīvātma paramātmanor abhinna-svarūpatvam |
sa eva samādhir ity abhidhīyate ||86||

न गन्धं न रसं रूपं न च स्पर्शन निस्वनम्।
नात्मानं न परं वेत्ति योगी युक्तः समाधिना॥८७॥
na gandhaṁ na rasaṁ rūpaṁ na ca sparśana nisvanam |
nātmānaṁ na paraṁ vetti yogī yuktaḥ samādhinā ||87||

तदानीं योगिनोवस्थां दर्शयतिन गन्धम् इति समाधिना युक्त एकत्वापन्नो योगी सर्वेन्द्रियाणां मनसा सहैव लीनतया तत्तद्विषयगन्धरसादीन्न वेत्ति तद्वदात्मानं ध्यातृत्वेन परं परमात्ममध्येयत्वेन चकारेण ध्यानम् अपि न वेत्ति न जानाति विषय-ज्ञानस्येन्द्रिय-जन्यत्वादात्मनश्चाविषयत्वाद् इति भावः॥८७॥
tadānīṁ yoginovasthāṁ darśayatina gandham iti samādhinā yukta ekatvāpanno yogī sarvendriyāṇāṁ manasā sahaiva līnatayā tattadviṣayagandharasādīnna vetti tadvadātmānaṁ dhyātṛtvena paraṁ paramātmamadhyeyatvena cakāreṇa dhyānam api na vetti na jānāti viṣaya-jñānasyendriya-janyatvādātmanaścāviṣayatvād iti bhāvaḥ ||87||

अभेद्यः सर्व-शस्त्राणामवध्यः सर्व-देहिनाम्।
अग्राह्यो मन्त्रतन्त्राणां योगी युक्तः समाधिना॥८८॥
abhedyaḥ sarva-śastrāṇāmavadhyaḥ sarva-dehinām |
agrāhyo mantratantrāṇāṁ yogī yuktaḥ samādhinā ||88||

युक्तसमाधिर्योगी सर्व-शस्त्राणां अभेद्यो भेदनायाशक्यो भवति। तथा देहिनां सिह्मगजादीनामवध्यो वधायायोग्यो भवति। मन्त्रतन्त्राणामाभिचारविधिना प्रयुक्तानामग्राह्यो मरणमोहन-रूपव्यापारसम्बन्ध-रहितो भवतीत्य् अर्थः॥८८॥
yuktasamādhiryogī sarva-śastrāṇāṁ abhedyo bhedanāyāśakyo bhavati | tathā dehināṁ sihmagajādīnāmavadhyo vadhāyāyogyo bhavati | mantratantrāṇāmābhicāravidhinā prayuktānāmagrāhyo maraṇamohana-rūpavyāpārasambandha-rahito bhavatīty arthaḥ ||88||

बाध्यते न स कालेन लिप्यते न स कर्मणा।
साध्यते न च केनापि योगी युक्तः समाधिना॥८९॥
bādhyate na sa kālena lipyate na sa karmaṇā |
sādhyate na ca kenāpi yogī yuktaḥ samādhinā ||89||

स समाधिना युक्तो योगी कालेन जरा-मरणादि-रूपावस्था-जनकेन न बाध्यते। तथा कर्मणा सद्-असत्-फल-हेतुना न लिप्यते। जरा-मरणयोः सद्-असत्-कर्म-फलयोश् चाश्रयो न भवतीत्य् अर्थः। अत एव च केनापि ब्रह्मणापि न साध्यते। विषय-वासना-संसिद्धो न क्रि
यत इत्य् अर्थः॥८९॥
sa samādhinā yukto yogī kālena jarā-maraṇādi-rūpāvasthā-janakena na bādhyate | tathā karmaṇā sad-asat-phala-hetunā na lipyate | jarā-maraṇayoḥ sad-asat-karma-phalayoś cāśrayo na bhavatīty arthaḥ | ata eva ca kenāpi brahmaṇāpi na sādhyate | viṣaya-vāsanā-saṁsiddho na kri
yata ity arthaḥ ||89||

एवं-विधो योगः कथं प्राप्यते  तत्राह
evaṁ-vidho yogaḥ kathaṁ prāpyate  tatrāha

युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु।
युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा॥९०॥
yuktāhāra-vihārasya yukta-ceṣṭasya karmasu |
yukta-svapnāvabodhasya yogo bhavati duḥkhahā ||90||

युक्ताहारेति युक्तौ आहार-विहारौ यस्य स। तथा तत्र युक्ताहारत्वं पूर्वोक्त-मित-भोजनादिकं युक्त-विहारत्वं लौकिक-व्यापारम् आद्यं कर्मसु नित्य-नैमित्तिकेषु युक्तस्य परिमितं अवबुद्धस्य योगिनः दुःखहा जनन-मरणादि-श्रम-नाशको योगी भवति॥९०॥
yuktāhāreti yuktau āhāra-vihārau yasya sa | tathā tatra yuktāhāratvaṁ pūrvokta-mita-bhojanādikaṁ yukta-vihāratvaṁ laukika-vyāpāram ādyaṁ karmasu nitya-naimittikeṣu yuktasya parimitaṁ avabuddhasya yoginaḥ duḥkhahā janana-maraṇādi-śrama-nāśako yogī bhavati ||90||

कोसौ योगस् तत्राह
kosau yogas tatrāha

निराद्य्-अन्तं निरालम्बं निष्प्रपञ्चं निराश्रयम्।
निरामयं निराकारं तत्त्वं तत्त्व-विदो विदुः॥९१॥
nirādy-antaṁ nirālambaṁ niṣprapañcaṁ nirāśrayam |
nirāmayaṁ nirākāraṁ tattvaṁ tattva-vido viduḥ ||91||

निरायन्तम् इति द्वाभ्यां निराद्य्-अन्तम् आद्य्-अन्त-वर्जितं निरालम्बम् अवलम्बन-शून्यं निराश्रयम् आश्रय-रहितं प्रपञ्चवन् मायानधिष्ठितम् इत्य् अर्थः। निष्प्रपञ्च-द्वैत-कल्पनादि-प्रपञ्च-शून्यं निरामयम् आमयः पतन-मरणादि-जन्य-दुःखं तद्-रहितं निराकारं आकारः कर-चरणादि-परिणाम-विशेषस् तद्-रहितं तत्त्वम् एव जीवात्मनोर् एकतापन्नं योग-पद-वाच्यम् आत्म-स्वरूपं तत्त्व-विदो योगिनो विदुः जानन्ति॥९१॥
nirāyantam iti dvābhyāṁ nirādy-antam ādy-anta-varjitaṁ nirālambam avalambana-śūnyaṁ nirāśrayam āśraya-rahitaṁ prapañcavan māyānadhiṣṭhitam ity arthaḥ | niṣprapañca-dvaita-kalpanādi-prapañca-śūnyaṁ nirāmayam āmayaḥ patana-maraṇādi-janya-duḥkhaṁ tad-rahitaṁ nirākāraṁ ākāraḥ kara-caraṇādi-pariṇāma-viśeṣas tad-rahitaṁ tattvam eva jīvātmanor ekatāpannaṁ yoga-pada-vācyam ātma-svarūpaṁ tattva-vido yogino viduḥ jānanti ||91||

किं च
kiṁ ca

निर्मलं निश्चलं नित्यं निष्प्रियं निर्गुणं महत्।
व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः॥९२॥
nirmalaṁ niścalaṁ nityaṁ niṣpriyaṁ nirguṇaṁ mahat |
vyoma-vijñānam ānandaṁ brahma brahma-vido viduḥ ||92||

निर्मलं कर्म-फल-वासना-रूप-मल-रहितं निश्चलं संयोग-वियोगानुकूल-चेष्टा-रहितं निष्प्रियं व्यापार-सामान्ये शून्यं निर्गुणं सत्त्व-रजस्-तमो-गुण-सम्बन्ध-रहितं महद्-देश-कालादि-कृत-परिच्छेद-शून्यं व्योम-चिद्-आकाश-रूपं विज्ञानं बोधः तत्-स्वरूपम् एतादृशम् अद्वैतानन्द-रूपं ब्रह्म-विदो योगिनो विदुर् जानन्ति॥९२॥
nirmalaṁ karma-phala-vāsanā-rūpa-mala-rahitaṁ niścalaṁ saṁyoga-viyogānukūla-ceṣṭā-rahitaṁ niṣpriyaṁ vyāpāra-sāmānye śūnyaṁ nirguṇaṁ sattva-rajas-tamo-guṇa-sambandha-rahitaṁ mahad-deśa-kālādi-kṛta-pariccheda-śūnyaṁ vyoma-cid-ākāśa-rūpaṁ vijñānaṁ bodhaḥ tat-svarūpam etādṛśam advaitānanda-rūpaṁ brahma-vido yogino vidur jānanti ||92||




केन किम् इव वा ज्ञायते  तत्राह
kena kim iva vā jñāyate  tatrāha

निरातङ्के निरालम्बे निराधारे निरामये।
योगी योग-विधानेन परे ब्रह्मणि लीयते॥९३॥
nirātaṅke nirālambe nirādhāre nirāmaye |
yogī yoga-vidhānena pare brahmaṇi līyate ||93||

योगैः षड्-अङ्ग-योगस्य विधानेन यथा-विध्य्-अभ्यासेन आनन्त-कालम्बा आधार आमयै रहिते परे ब्रह्मणि लीयते ताद्रूप्यं प्राप्नोति॥९३॥
yogaiḥ ṣaḍ-aṅga-yogasya vidhānena yathā-vidhy-abhyāsena ānanta-kālambā ādhāra āmayai rahite pare brahmaṇi līyate tādrūpyaṁ prāpnoti ||93||

हेतु-दृष्टान्त-निर्मुक्त-मनो-बुद्ध्योर् अगोचरम्।
व्योम-विज्ञानम् आनन्द-तत्त्वं तत्त्व-विदो विदुः॥९४॥
hetu-dṛṣṭānta-nirmukta-mano-buddhyor agocaram |
vyoma-vijñānam ānanda-tattvaṁ tattva-vido viduḥ ||94||

हेतु-दृष्टान्तेति। साक्षात्-कार-हेतुना दृष्टान्तेन च निर्मुक्तं रहितं बुद्ध्योर् अगोचरं अविषयं व्योम-विज्ञानम् आनन्द-तत्त्वम् तत्त्व-विदो विदुः॥९४॥
hetu-dṛṣṭānteti | sākṣāt-kāra-hetunā dṛṣṭāntena ca nirmuktaṁ rahitaṁ buddhyor agocaraṁ aviṣayaṁ vyoma-vijñānam ānanda-tattvam tattva-vido viduḥ ||94||

लीयत इत्य् उक्तं। तत्र जले पाषाण इव विरूपस् तिरोहितो भवति किं  नेत्याह
līyata ity uktaṁ | tatra jale pāṣāṇa iva virūpas tirohito bhavati kiṁ  netyāha

यथा घृतं घृते क्षिप्तं घृतम् एव हि जायते।
क्षीरे क्षीरं तथा योगी तत्त्वम् एव हि जायते॥९५॥
yathā ghṛtaṁ ghṛte kṣiptaṁ ghṛtam eva hi jāyate |
kṣīre kṣīraṁ tathā yogī tattvam eva hi jāyate ||95||

यथा घृतं घृते क्षिप्तं घृतम् एव नान्यथा एवं क्षीरे क्षिप्तं क्षीरं तथा तत्त्व-रूपे ब्रह्मणि लीनो योगी तत्त्वम् एव जायते। जीव-ब्रह्मणोर् उभयोर् अपि चिद्-रूपत्वाविशेषात्॥९५॥
yathā ghṛtaṁ ghṛte kṣiptaṁ ghṛtam eva nānyathā evaṁ kṣīre kṣiptaṁ kṣīraṁ tathā tattva-rūpe brahmaṇi līno yogī tattvam eva jāyate | jīva-brahmaṇor ubhayor api cid-rūpatvāviśeṣāt ||95||

दुग्धे क्षीरं घृते सर्पिर् अग्नौ वह्निर् इवार्पितः।
तन्मयत्वं व्रजत्य् एव योगी लीनः परे पदे॥९६॥
dugdhe kṣīraṁ ghṛte sarpir agnau vahnir ivārpitaḥ |
tanmayatvaṁ vrajaty eva yogī līnaḥ pare pade ||96||

अग्नौ वह्नौ अर्पितो वह्निर् इव यथा दीप-द्वय-संयोगि-ज्योतिर् एकाकारं संपद्यते तद्वद् इत्य् अर्थः॥९६॥
agnau vahnau arpito vahnir iva yathā dīpa-dvaya-saṁyogi-jyotir ekākāraṁ saṁpadyate tadvad ity arthaḥ ||96||

भव-भय-हरं नॄणां मुक्त-सोपान-संज्ञकम्।
गुह्याद् गुह्यतरं गुह्यं गोरक्षेण प्रकाशितम्॥९७॥
bhava-bhaya-haraṁ nṝṇāṁ mukta-sopāna-saṁjñakam |
guhyād guhyataraṁ guhyaṁ gorakṣeṇa prakāśitam ||97||

नृणां जनानां भव-भय-हरं संसारे जनन-मरण-जन्य-भीति-हरं मुक्तौ सोपानम् इव शीघ्र-प्रापकम् इत्य् अर्थः। सकल-गुह्येभ्योतिगुह्यम् इत्य् अर्थः। गोरक्षेन योगिना प्रकाशितं कथितं उत्तरान्वयि-पद्यम्॥९७॥
nṛṇāṁ janānāṁ bhava-bhaya-haraṁ saṁsāre janana-maraṇa-janya-bhīti-haraṁ muktau sopānam iva śīghra-prāpakam ity arthaḥ | sakala-guhyebhyotiguhyam ity arthaḥ | gorakṣena yoginā prakāśitaṁ kathitaṁ uttarānvayi-padyam ||97||

इति गोरक्ष-शतकं योग-शास्त्रं जनः पठेत्।
सर्व-पप-विनिर्मुक्तो योग-सिद्धिं लभेद् ध्रुवम्॥९८॥
iti gorakṣa-śatakaṁ yoga-śāstraṁ janaḥ paṭhet |
sarva-papa-vinirmukto yoga-siddhiṁ labhed dhruvam ||98||

इति पूर्वोक्तं गोरक्ष-शतकं नाम योग-शास्त्रं यो जनः पठेत्। सर्व-पापैर् विनिर्मुक्तः सन् ध्रुवं निश्चयेन योग-सिद्धिं लभेत्॥९८॥
iti pūrvoktaṁ gorakṣa-śatakaṁ nāma yoga-śāstraṁ yo janaḥ paṭhet | sarva-pāpair vinirmuktaḥ san dhruvaṁ niścayena yoga-siddhiṁ labhet ||98||

योग-शास्त्रं पठेन् नित्यं किम् अन्यैः शास्त्र-विस्तरैः।
यत् स्वयं चादिनाथस्य निर्गतं वदनाम्बुजात्॥९९॥
yoga-śāstraṁ paṭhen nityaṁ kim anyaiḥ śāstra-vistaraiḥ |
yat svayaṁ cādināthasya nirgataṁ vadanāmbujāt ||99||

योगी इदं योग-शास्त्रं नित्यं पठेत्। अन्यैः शास्त्र-विस्तरैः किं फलं स्यात् यस्माद् इदं योग-शास्त्रं आदिनाथस्य मुखाम्बुजात् विनिःसृतं निर्मितम् इत्य् अर्थः॥९९॥
yogī idaṁ yoga-śāstraṁ nityaṁ paṭhet | anyaiḥ śāstra-vistaraiḥ kiṁ phalaṁ syāt yasmād idaṁ yoga-śāstraṁ ādināthasya mukhāmbujāt viniḥsṛtaṁ nirmitam ity arthaḥ ||99||

साक्षान्-मोक्ष-प्रतिपादके अस्मिन् शतके सर्वम् अधिकृतं स्याद् इत्य् अत आह
sākṣān-mokṣa-pratipādake asmin śatake sarvam adhikṛtaṁ syād ity ata āha

स्नानं तेन समस्त-तीर्थ-सलिले दत्ता द्विजेभ्यो धरा
यज्ञानां च हुतं सहस्रम् अयुतं देवाश् च संपूजिताः।
सत्यं तेन सुतर्पिताश् च पितरो स्वर्गं च नीताः पुनर्
यस्य ब्रह्म-विचारणे क्षणम् अपि प्राप्नोति धैर्यं मनः॥१००॥
snānaṁ tena samasta-tīrtha-salile dattā dvijebhyo dharā
yajñānāṁ ca hutaṁ sahasram ayutaṁ devāś ca saṁpūjitāḥ |
satyaṁ tena sutarpitāś ca pitaro svargaṁ ca nītāḥ punar
yasya brahma-vicāraṇe kṣaṇam api prāpnoti dhairyaṁ manaḥ ||100||

स्नातम् इति। तेन पुरुषेण गङ्गादीनां सलिले जले स्नातं च पुनः द्विजेभ्यो ब्राह्मणेभ्यो धरा पृथ्वी दत्ता यज्ञानां सहस्रम् अयुतं च हुतं देवाश् च ब्राह्मणादयः सर्वे पूजिताः। सर्वे पितरः तेन सन्तर्पिताः स्वर्गं च नीताः प्रापिताः सत्यम् एतत् तेन। केन  यस्य मनः ब्रह्म-विचारणे स्व-स्वरूप-चिन्तने क्षणम् अपि धैर्यं अचाञ्चल्यं प्राप्नोति अवलम्बते तेनेति॥१००॥
snātam iti | tena puruṣeṇa gaṅgādīnāṁ salile jale snātaṁ ca punaḥ dvijebhyo brāhmaṇebhyo dharā pṛthvī dattā yajñānāṁ sahasram ayutaṁ ca hutaṁ devāś ca brāhmaṇādayaḥ sarve pūjitāḥ | sarve pitaraḥ tena santarpitāḥ svargaṁ ca nītāḥ prāpitāḥ satyam etat tena | kena  yasya manaḥ brahma-vicāraṇe sva-svarūpa-cintane kṣaṇam api dhairyaṁ acāñcalyaṁ prāpnoti avalambate teneti ||100||

॥ अथानुक्रमणम्॥
|| athānukramaṇam ||

श्लोकैः पञ्चभिर् आख्यातम् अनुबन्ध-चतुष्टयम्।
योगस्यैकेन तु फलं षड्-अङ्गान्य् अपरेण तु।
आसनं पञ्चभिः श्लोकैः षट्-चक्रं सप्त-पञ्चभिः।
दश नाड्यस् तथा तासां स्थानान्य् अपि तथाष्टभिः।
चतुर्दशभिर् आख्याताः स-व्यापाराश् च पायवः।
आख्यातं दशभिः श्लोकैः शक्ति-चालनम् उत्तमम्।
षड्विंशतिभिर् आख्यातं महारुद्रादि-पञ्चकम्।
सप्तभिः प्रणवाभ्यासः प्राणायाम-प्रशंसनम्।
चतुर्भिः प्राण-संरोधो नाडी-शुद्धौ तथाष्टभिः।
एकविंशतिभिः श्लोकैः प्राणायामो निरूपितः।
प्रत्याहारश् च त्रिंशद्भिः धारणा नवभिस् तथा।
चतुर्विंशतिभिर् ध्यानं समाधिश् चाष्टपञ्चभिः।
गोरक्ष-शतकाभ्यास-फलं श्लोक-चतुष्टये।
एवं क्रमानुसारेण व्याख्यातं शतकं मया।
यद् अत्र चापलं मेस्ति क्षन्तव्यं तच् च साधुभिः।
योगीश्वर-महा-वाक्ये कथं न क्षुभ्यतां मनः॥
खलाय भक्ति-शुन्याय शिश्नोदर-पराय च।
इदं रहस्यं परमं न दातव्यम् इति ध्रुवम्॥
ślokaiḥ pañcabhir ākhyātam anubandha-catuṣṭayam |
yogasyaikena tu phalaṁ ṣaḍ-aṅgāny apareṇa tu |
āsanaṁ pañcabhiḥ ślokaiḥ ṣaṭ-cakraṁ sapta-pañcabhiḥ |
daśa nāḍyas tathā tāsāṁ sthānāny api tathāṣṭabhiḥ |
caturdaśabhir ākhyātāḥ sa-vyāpārāś ca pāyavaḥ |
ākhyātaṁ daśabhiḥ ślokaiḥ śakti-cālanam uttamam |
ṣaḍviṁśatibhir ākhyātaṁ mahārudrādi-pañcakam |
saptabhiḥ praṇavābhyāsaḥ prāṇāyāma-praśaṁsanam |
caturbhiḥ prāṇa-saṁrodho nāḍī-śuddhau tathāṣṭabhiḥ |
ekaviṁśatibhiḥ ślokaiḥ prāṇāyāmo nirūpitaḥ |
pratyāhāraś ca triṁśadbhiḥ dhāraṇā navabhis tathā |
caturviṁśatibhir dhyānaṁ samādhiś cāṣṭapañcabhiḥ |
gorakṣa-śatakābhyāsa-phalaṁ śloka-catuṣṭaye |
evaṁ kramānusāreṇa vyākhyātaṁ śatakaṁ mayā |
yad atra cāpalaṁ mesti kṣantavyaṁ tac ca sādhubhiḥ |
yogīśvara-mahā-vākye kathaṁ na kṣubhyatāṁ manaḥ ||
khalāya bhakti-śunyāya śiśnodara-parāya ca |
idaṁ rahasyaṁ paramaṁ na dātavyam iti dhruvam ||

॥ इति गोरक्ष-शतकं॥