Thursday, May 5, 2011

Goraksh Nath Sandhya Prayer


गुरु गोरक्षनाथ जी की संध्या आरती
guru gorakṣanāth jī kī saṁdhyā āratī

ॐ गुरूजी शिव जय जय गोरक्ष देवा। श्री अवधू हर हर गोरक्ष देवा॥
सुर नर मुनि जन ध्यावत सुर नर मुनि जन सेवत।
सिद्ध करे सब सेवा श्री अवधू संत करे सब सेवा। शिव जय जय गोरक्ष देवा॥ १॥
om gurūjī! śiva jaya jaya gorakṣa devā| śrī avadhū jī hara hara gorakṣa devā||
sura nara muni jana dhyāvat sura nara muni jana sevat |
siddh kare sab sevā śrī avadhū jī sant kare sab sevā| śiva jaya jaya gorakṣa devā|| 1 ||

ॐ गुरूजी योग युगती कर जानत मानत ब्रह्म ज्ञानी। श्री अवधू मानत सर्व ज्ञानी।
सिद्ध शिरोमणि रजत संत शिरोमणि साजत।
गोरक्ष गुन ज्ञानी  श्री अवधू गोरक्ष सर्व ज्ञानी। शिव जय जय गोरक्ष देवा॥ २ ॥
om gurūjī! yoga yugatī kar jānat mānata brahma jñānī | śrī avadhū jī mānata sarva jñānī|
siddha śiromaṇi rajat santa śiromaṇi sājat|
gorakṣa guna jñānī  śrī avadhū jī gorakṣa sarva jñānī | śiva jaya jaya gorakṣa devā|| 2  ||



ॐ गुरूजी ज्ञान ध्यान के धरी गुरु सब के हो हितकारी। श्री अवधू सब के हो सुखकारी।
गो इन्द्रियों के रक्षक सर्व इन्द्रियों के पालक।
रखत सुध साडी श्री अवधू रखत सुध सारी। शिव जय जय गोरक्ष देवा॥ ३ ॥
om gurūjī! jñāna dhyāna ke dharī guru sab ke ho hitakārī| śrī avadhū jī sab ke ho sukhakārī |
go indriyo ke rakṣak sarva indriyo ke pālak|
rakhata sudha sāḍī śrī avadhū jī rakhata sudha sārī| śiva jaya jaya gorakṣa devā|| 3  ||

ॐ गुर्जी रमते श्री राम सकल युग माही चाया है नाही। श्री अवधू माया है नाही।
घाट घाट के गोरक्ष व्यापे सर्व घाट श्री नाथ जी विराजत।
सो लक्ष मन माहि श्री अवधू सो लक्ष दिल माहि॥ शिव जय जय गोरक्ष देवा॥ ४॥
om gurjī ramate śrī rāma sakala yug māhī cāyā hai nāhī| śrī avadhū jī māyā hai nāhī |
ghāṭ ghāṭ ke gorakṣa vyāpe sarva ghāṭ śrī nāth jī virājat|
so lakṣa man māhi śrī avadhū jī so lakṣa dil māhi|| śiva jaya jaya gorakṣa devā|| 4 ||

ॐ गुरूजी भस्मी गुरु लसत सरजनी है अंगे। श्री अवधू जननी है संगे।
वेड उचारे सो जानत योग विचारे सो मानत।
योगी गुरु बहुरंगा श्री अवधू बाले गोरक्ष सर्व संगा। शिव जय जय गोरक्ष देवा॥ ५॥
om gurūjī! bhasmī guru lasat sarajanī hai ange| śrī avadhū jī jananī hai sange |
veḍa ucāre so jānat yoga vicāre so mānat |
yogī guru bahurangā śrī avadhū jī bāl gorakṣ sarva sangā| śiva jaya jaya gorakṣa devā|| 5 ||

ॐ गुरूजी कंठ विराजत सेली और शृंगी जत मत सुखी वेली। श्री अवधू जत सत सुख वेली।
भगवा कंथा सोहत गेरुवा अंचल सोहत ज्ञान रतन थैली।
श्री अवधू योग युगती झोली। शिव जय जय गोरक्ष देवा॥ ६॥
om gurūjī! kanṭha virājat selī aur śṛṁgī jat mat sukhī velī | śrī avadhū jī jat sat sukha velī |
bhagavā kanthā sohat geruvā acala sohat jñāna ratana thailī |
śrī avadhū jī yoga yugatī jholī| śiva jaya jaya gorakṣa devā|| 6 ||

ॐ गुरूजी कानो में कुंडल राजत साजत रवि चंद्रमा। श्री अवधू सोहत मस्तक चंद्रमा।
बजट शृंगी नादा गुरु बाजत अनहद नादा गुरु भाजत दुःख द्वंदा।
श्री अवधू नाशत सर्व संशय। शिव जय जय गोरक्ष देवा॥ ७॥
om gurūjī! kāno meṁ kunḍala rājata sājata ravi candramā | śrī avadhū jī sohat mastak candramā |
bajaṭ śṛngī nādā guru bājat anahada nādā guru bhājata duḥkha dvandā|
śrī avadhū jī nāśata sarva sanśay | śiva jaya jaya gorakṣa devā|| 7 ||

ॐ गुरु जी निद्रा मरो गुरु कल संहारो संकट के हो वेरी। श्री अवधू दुष्टन के हो वेरी।
करो कृपा संतान पर गुरु दया पालो भक्तन पर शरणागत तुम्हारी। शिव जय जय गोरक्षदेवा॥ ८॥
om guru jī nidrā maro guru kal sanhāro sankaṭa ke ho verī| śrī avadhū jī duṣṭana ke ho verī|
karo kṛpā santān par guru dayā pālo bhaktan par śaraṇāgat tumhārī | śiva jaya jaya gorakṣadevā|| 8 ||

ॐ गुरु जी इतनी श्रीनाथ जी की संध्या आरती। निष दिन जो गावे - श्री अवधू सर्व दिन रट गावे।
वरनी राजा रामचंद्र स्वामी गुरु जपे राजा  रामचंद्र योगी।
मनवांछित फल पावे श्री अवधू सुख संपत्ति फल पावे। शिव जय जय गोरक्ष देवा॥ ९॥
om guru jī itanī śrīnāth jī kī sandhyā āratī| niṣa din jo gāve - śrī avadhū jī sarva din raṭ gāve |
varanī rājā rāmacaṁdra svāmī, guru jape rājā  rāmacaṁdra yogī |
manavāṁchit phal pāve śrī avadhū jī sukha saṁpatti phala pāve| śiva jaya jaya gorakṣa devā|| 9 ||