Wednesday, May 4, 2011

Goraksha Chalisa


श्री गोरक्ष-चालीसा
śrī gorakṣa-cālīsā

दोहा- गणपति गिरिजा पुत्र को सिमरूं बारम्बार।
हाथ जोड़े विनती करू शारद नाम अधार॥
dohā- gaṇapati girijā putra ko simarū bārambār|
hāth joṛe vinatī karū śārad nām adhār||

चौपाई- जय जय जय गोरक्ष अविनाशी कृपा करो गुरुदेव प्रकाशी।
जय जय जय गोरक्ष गुणज्ञानी इच्छा रुप योगी वरदानी॥
caupāī- jaya jaya jaya gorakṣa avināśī kṛpā karo gurudeva prakāśī |
jaya jaya jaya gorakṣa guṇajñānī icchā rupa yogī varadānī ||

अलख निरंजन तुम्हरो नामा सदा करो भक्तन हित कामा।
नाम तुम्हारो जो को गावे जन्म-जन्म के दुःख नसावे॥
alakh niraṁjan tumharo nāmā sadā karo bhaktan hit kāmā|
nām tumhāro jo koī gāve janma-janma ke duḥkha nasāve ||



जो को गोरक्ष नाम सुनावे भूत-पिसाच निकट नही आवे।
ज्ञान तुम्हारा योग से पावे रुप तुम्हारा लखा न जावे॥
jo koī gorakṣa nāma sunāve bhūt-pisāc nikaṭ nahī āve|
jñāna tumhārā yog se pāve rup tumhārā lakhā na jāve||

निराकर तुम हो निर्वाणी महिमा तुम्हारी वेद न जानी।
घट-घट के तुम अन्तर्यामी सिद्ध चौरासी करे प्रणामी॥
nirākar tum ho nirvāṇī mahimā tumhārī veda na jānī |
ghaṭ-ghaṭ ke tum antaryāmī siddha caurāsī kare praṇāmī||

भस्म-अंग गले-नाद विराजे जटा शीश अति सुन्दर साजे।
तुम बिन देव और नहिं दूजा देव मुनि जन करते पूजा॥
bhasma-aṁge gale-nād virāje jaṭā śīśa ati sundara sāje|
tum bina deva aur nahi dūjā deva muni jan karate pūjā ||

चिदानन्द सन्तन-हितकारी मंगल करो अमंगल हारी।
पूर्ण ब्रह्म सकल घटवासी गोरक्षनाथ सकल प्रकाशी॥
cidānand santan-hitakārī mangal karo amaṁgal hārī |
pūrṇ brahma sakal ghaṭavāsī gorakṣanāth sakal prakāśī ||

गोरक्ष-गोरक्ष जो को गावै ब्रह्मस्वरुप का दर्शन पावै।
शंकर रुप धर डमरु बाजै कानन कुण्डल सुन्दर साजै॥
gorakṣ-gorakṣ jo koī gāvai brahmasvarupa kā darśana pāvai|
śankar rup dhar ḍamaru bājai kānana kuṇḍal sundara sājai||

नित्यानन्द है नाम तुम्हारा असुर मार भक्तन रखवारा।
अति विशाल है रुप तुम्हारा सुर नर मुनि पावै न पारा॥
nityānanda hai nāma tumhārā asura māra bhaktan rakhavārā|
ati viśāl hai rupa tumhārā sura-nara muni pāvai na pārā||

दीनबन्धु दीनन हितकारी हरो पाप हम शरण तुम्हारी।
योग युक्ति तुम हो प्रकाशा सदा करो संतन तन वासा॥
dīnabandhu dīnan hitakārī haro pāp ham śaraṇ tumhārī |
yoga yukti tum ho prakāśā sadā karo santan tan vāsā ||

प्रातःकाल ले नाम तुम्हारा सिद्धि बढ़ै अरु योग प्रचारा।
हठ हठ गोरक्ष हठीले मार मार वैरी के कीले।
prātaḥkāl le nāma tumhārā siddhi baṛhai aru yoga pracārā|
haṭh haṭh gorakṣa haṭhīle mār mār vairī ke kīle|

चल चल गोरक्ष विकराला दुश्मन मार करो बेहाला।
जय जय जय गोरक्ष अविनाशी अपने जन की हरो चौरासी॥
cal cal gorakṣa vikrālā duśman mār karo behālā|
jaya jaya jaya gorakṣa avināśī apane jan kī haro caurāsī||

अचल अगम है गोरक्ष योगी सिद्धि देवो हरो रस भोगी।
कोटी मार्ग यम की तुम आई तुम बिन मेरा कौन सहाई॥
acal agam hai gorakṣa yogī siddhi devo haro ras bhogī|
koṭī mārg yam kī tum āī tuma bina merā kaun sahāī||

अजर-अमर है तुम्हरी देहा सनकादिक सब जोरहिं नेहा॥
कोटिन रवि सम तेज तुम्हारा है प्रसिद्ध जगत उजियारा॥
ajar-amar hai tumharī dehā sanakādik sab jorahi nehā ||
koṭi ravi sama tej tumhārā hai prasiddh jagat ujiyārā||

योगी लखै तुम्हारी माया पारब्रह्म से ध्यान लगाया।
ध्यान तुम्हार जो कोई लावे अष्ट सिद्धि नव निधि घर पावे॥
yogī lakhai tumhārī māyā pārabrahma se dhyāna lagāyā|
dhyāna tumhāra jo koī lāve aṣṭa siddhi nava nidhi ghar pāve||

शिव गोरक्ष है नाम तुम्हारा पापी दुष्ट अधम को तारा।
अगम अगोचर निर्भय नाथा सदा रहो सन्तन के साथा॥
śiv gorakṣ hai nām tumhārā pāpī duṣṭ adhama ko tārā|
agam agocar nirbhay nāthā sadā raho santana ke sāthā||

शंकर रुप अवतार तुम्हारा गोपीचन्द-भरतरी को तारा।
सुन लीज्यो प्रभू अरज हमारी कृपा-सिंधु योगी ब्रह्मचारी॥
śankar rup avatāra tumhārā gopīcand-bharatarī ko tārā|
sun lījyo prabhū araja hamārī kṛpā-siṁdhu yogī brahmacārī||

पूर्ण आश दास की कीजे सेवक जान ज्ञान को दीजे।
पतित पावन अधम अधारा तिनके हेतु तुम लेत आवतार॥
pūrṇ āśa dās kī kīje sevak jāna jñāna ko dīje|
patit pāvan adhama adhārā tinake hetu tum let āvatāra ||

अलख निरंजन नाम तुम्हारा अगम पंथ जिन योग प्रचारा।
जय जय जय गोरक्ष भगवाना सदा करो भक्तन कल्याणा॥
alakha niraṁjana nāma tumhārā agama paṁtha jina yoga pracārā|
jaya jaya jaya gorakṣa bhagavānā sadā karo bhaktana kalyāṇā||

जय जय जय गोरक्ष अविनाशी सेवा करै सिद्ध चौरासी।
जौ पढ़ही गोरक्ष चालीसा होय सिद्ध साक्षी जगदीशा॥
jaya jaya jaya gorakṣa avināśī sevā karai siddha caurāsī|
jau paṛhahī gorakṣ cālīsā hoya siddh sākṣī jagadīśā||

बारह पाठ पढ़ै नित जोही मनोकामना पूरण होही।
धूप-दीप से रोट चढ़ावै हाथ जोड़कर ध्यान लगावै॥
bārah pāṭh paṛhai nita johī manokāmanā pūraṇ hoī|
dhūp-dīp se roṭa caṛhāvai hāth joṛkar dhyān lagāvai||

सुने-सुनावे प्रेमवश पूजे अपने हाथ।
मन इच्छा सब कामना पूरे गोरक्षनाथ॥
sune-sunāve premavaś pūje apane hāth|
man icchā sab kāmnā pūre gorakṣ nāth||

अगम अगोचर नाथ तुम पारब्रह्म अवतार।
कानन कुण्डल-सिर जटा अंग विभूति अपार॥
agam agocar nāth tum pārabrahma avatār|
kānana kuṇḍal-sir jaṭā anga vibhūti apār||

सिद्ध पुरुष योगेश्वर दो मुझको उपदेश।
हर समय सेवा करुँ सुबह-शाम आदेश॥
siddh puruṣ yogeśvara do mujhko upadeś|
har samay sevā karu subah-śām ādeś||

॥ इति गोरक्ष चालीसा समाप्त॥
|| iti gorakṣa cālīsā samāpta||